________________ धातुप्रदीपः / णाध नाथू याचसोपतापैश्वर्याशीःषु। आधी खोपदेशः / नेतरः / तथाचोक्त (9) सर्वे पादयो णोपदेशा ऋतिनन्दिनहिनक्किनाटिनाथ नवर्जमिति। नाधते / प्रणाधते / (10) अननाधत् / नाथते / प्रनाथते। नाथः / प्राधिषि नाथ इति (1 / 3 / 21, वा) नियमादन्यत्राशिषः परस्मैपदम् भवति / नाथति। अर्थानुरोधेन धकारान्तप्रकरणे नाथतिरुपदिष्टः // 7 // दध धारणे। दधते दधेते दधन्ते / देधे / देधाते / देधिरे // 8 // स्कुदि आप्रवणे // 8 // स्कुन्दते / चुस्कुन्दे / खिदि खेले / शैत्य इत्येके / खिन्दते / शिश्विन्दे // 10 // वदि पभिवादनस्तुत्योः / वन्दते / ववन्दे / वन्दासः / वन्दी। वन्दः / वन्दना / 11 / . भदि कल्याणे सुखे च। मन्दते / बभन्दे / भन्दः / भद्रम् / भन्यते / "भद्रः पुंसि वर्ष मतः / " 12 / मदि स्तुतिमोदमदस्वप्नकान्तितिषु / 13 / मन्दते / ममन्दे / मन्दः / मन्दुरा / मन्दिरम् / स्पदि किञ्चिच्चलने / 14 / स्पन्दते / पस्पन्दे / स्पन्दनः / लिदि परिदेवने / 15 / निन्दते / चिक्लिन्दे / लिन्दः / परस्पदिषु पाठात् क्लिन्दतीति भवति। उभयपदिष्वयं न पठ्यते / करचभिप्राये कियाफले. ऽपि परस्मैपदमकर्चभिप्राये चात्मनेपदं यथा स्यात्। मुद हर्षे / 16 / मोदते / मुमुदे / मुदितमनेन मोदितमनेन / प्रमुदितः प्रमोदितः / मुदित्वा मोदित्वा / मुमुदिषते मुमोदिषते। मोमुद्यते। मुत्। मुद्गरः / मुद्गः / मुद्रा। मुद्रितः। ____दद दाने / 17 / ददते ददेते ददन्ते / "प्रसह्य ते साधुधियं ददन्ते"। दददे। पद स्वर्द प्रास्वादने / 18 / 18 / आद्यः षोपदेशः / नेतरः। तदुक्तम् (11) (7) भाष्य इति शेषः। (10) अन्ये तु नाधते ोपदेशन्व' म खीचक्रः / तन्मते प्रमाधत इति दन्त्यएव / / (11) भाष्य इति शेषः।