________________ धातुप्रदीपः। . छष हिंसायाम् / 885 / छषति छषते / झष आदानसंवरणयोः / 886 / झषति झषते / झषः / भक्ष भक्षणे / 887 / भक्षति भक्षते। भ्रक्ष इत्येक / भक्षति भ्रक्षते / भुक्ष इत्येके / भूक्षति भुक्षते / (90) दास दाने / 888 / दासति दासते / अददासत् / माह माने। 888 / माहति माहते। ममाह ममाहे। अमाहीत् / अममाहत् / माहितव्यः / दुर्माहितः / गुह संवरणे / 800 / गृहति गूहते। निगूहिता निगोढ़ा। घोक्ष्यति घोच्यते गूहिथति गृहिष्यते। अगृहीत् अधुक्षत् अगूहिष्ट अधुक्षत अगूढ़ / अगूढाः अधुक्षथाः / अघूदम् अघुक्षध्वम् / अगुवहि अघुचावहि / लुग् वेत्यादिना क्सस्य लुक (7 / 3 / 73) / सन् जुधुक्षति / गुह्यम् गोह्यम् / काकगृहा स्तिलाः / . गुहः / गूढ़ः / गूढ़िः / गृहिमम् / गुहा। इति हिक्कादीन् हलन्तान् गुहूपर्यन्तानुभयपदिनी निर्दिश्याजन्तानपि इदानीमुभयपदिनो निशिति / ' थिञ् सेवायाम् / 801 / श्रयति श्रयते। शिवाय शिश्रिये / अयिता। शियिषति शिश्रीषति। घञ्। श्रायः / एरच (23 // 56) श्रयः / श्रितः / श्रित्वा। किवचीति (3 / 2 / 178 वा) दीर्घः संप्रसारणञ्च। श्रीः / श्रीति डीबन्तोऽपीति केचित् / इति एते उदात्ताः / - अतः परमनुदात्ताः / अनुक्तमप्यनुदात्तत्वमुपदेशपारम्पयादवगम्यते / हृञ् हरणे / 802 / हरति हरते। जलधिमनुहरते सरः / जहार जहे। हर्ता / हरिष्यति हरिष्यते हारिष्यते / अहार्फत् अहृत / अहदम् / धि चेति (8 / 2 / 25) सिचो लोपः / अहारि। अहृषाताम् अहारिषाताम् / कवचहरः / (70) अव भक्ष भक्षण इति मैत्यवचनमनाघम्। गतिजुद्दीत्यत्र (1 / 4 / 52 ) भक्षरहिंसास्य प्रतिषेध पति वार्तिकस्य भक्षयति पिण्डौं देवदत्तः। भक्षयति पिण्डों देवदत्तेनेति ण्यन्तातुमणणिचि प्रयोज्यस्य कर्मवाभावं दर्शयता भाष्यकारणास्य परित्यागात् /