________________ धातुप्रदीपः। बुधिर बोधने / 87 / बोधति बोधते / प्रबोधिष्ट प्रबोधीत अबुधत् / पूर्वत्र पाठोऽस्य कभिप्राये क्रियाफलेऽपि परस्मैपदार्थः।। बुन्दिर निशामने। 880 / निशामनमालोचनम् / वुन्दति वुन्दते। .. बुबुन्द वुवुन्दे। अधुदत् अवुन्दीत् अवुन्दिष्ट / बुन्दित्वा वुन्या / वुन्दकः / . बुबम् / / ___ वा गतिज्ञानचिन्तानिशाममवादिवग्रहणेषु। 881 / वेणति वेणते / प्रविवेणत् / इन् / वेणिः / प्रवेणिः / .... खनु अवदारणे / 882 / खनति खनते / चखान चख्ने / खानकः / . खनित्वा खात्वा / खातम् / खनित्रम् / वुन् खनकः / खनको। खनो घ चेति (3232125) घम् / घश्चाधिकरणे / पाखानः / पाखनः / डोडरौ / आखः / आखरः / इकः / आखनिकः / इकवकः / पाखनिकवकः / .. __चौथ पादानसंवरणयोः / 883 / चौवति चौवते / अचिचीवत् / ती इति केचित् / चीप इत्यन्ये / चीपति चीपते / चाय पूजानिशामनयोः / 884 / चायति चायते / अचचायत् / चेकीयते / यडि चायः कोरिति (6 / 1 / 35) कीभावः / व्यय गतौ / 885 / व्ययति व्ययते / अव्ययीत् अव्ययिष्ट / . दाश दाने / 886 / दाशति दाशते। अददाशत् / दाशः / भेष भये / 887 / भेषति भेषते / अबिभेषत् / भेष भेष चलने / 888 / 888 / भ्रषति भेषते / भेषति भेषते / अस गतिदीप्तवादानेषु / 880 / असति असते / “लावण्य उत्पाद्य इवास यत्नः / " पासे / अष इत्येके। अषति अषते / / स्पश बाधनस्पर्शनयोः / 881 / स्मगति स्पशते / पपस्पशत्। स्मशः / लष कान्तौ / 8.2 / लषति लषते / अभिलष्यति अभिलथते देवदत्तः / ललाष लेखे / अपलाषी / अपे च लष इति (2 / 144) घिनुण् / अभिलाषः / चष भक्षणे / 883 / चषति चषते / चाषः किकीदिविः। चषकं पानभाजनम् / कष हिंसायाम् / 884 / कषति कषते /