________________ . धातुपदीपः / मुच्ल मोक्षणे / 156 / मुञ्चति मुञ्चते। मुमोच मुमुचे। मुमुचतः मुमुचाते / मोक्ता। मोक्ष्यति मोक्ष्यते / अमुचत् अमुक्त / मुमुक्षते मुमुक्षति / मोक्षते वत्सः स्वयमेव / मुक्तम् / मुक्तिः / निर्मोंकः / नखमुचं धनुः / मुक्। मुक्ता। मौक्तिकम् / मोक्षः / - लुप्ल चोदने / 157 / लुम्पति लुम्पते। लुलोप लुलुप। लोप्ता / लोप्स्यति लोप्स्यते / अलुपत् अलुप्त / लोलुप्यते / लोपः / विदलू लाभ। 158 / विन्दति विन्दते। वेत्ता। वेत्यति / मतान्तर वेदिता। वेदियति / अविदत् अवित्त / विनम् / कलापतन्त्रेऽप्यस्यानिटत्वमिष्यते / वेत्ता / विनः / वित्तम् (29) / लिप उपदाहे / 158 / लिम्पति लिम्पते। लिलेप लिलिपे / लेप्ता / अलिपत् अलिपत अलिप्त / लेप्यम् / लिम्मः / विलेपिका। षिच क्षरण / 160 / सिञ्चति सिञ्चते / निषिञ्चति / सिषच सिषिचे / सेक्ता। सेक्ष्यति सेक्ष्यते / न्यषिञ्चत् / असिचत् असिचत असिक्त / सिसिक्षति सिसिक्षते / निषिषिक्षति / सेसिच्यते। निसेसिच्यते / अभिषेकः / इति उभयतोभाषाः / स्वरितेतः मिलप्रभृतयः / अनुदात्ताः मुचलप्रभृतयः / कृती छेदने / 161 / कन्तति / चकतं / कर्तिता। कस्यति कतिष्थति कत्सौष्ट कर्तिषीष्ट (30) / अकीत् / चरीकत्यते / कर्तयति। अचीकृतत् प्रचकर्तत् / कत्तिः / कत्तम् / कृत्तवान् / विकर्तन: (31) / खिद परीघाते / 162 / खिन्दति / चिखेद। खेत्ता। खेत्स्यति / प्रखैत्सीत् / अखिप्ताम्। चिखित्मति। चेखिद्यते / खित्त्वा। खिन्नः / खिद्यते खिन्ते इति गणान्तरपाठात् / (29) व्याघ्रभूतिमतेऽयं सेट्। भाष्यमते त्वनिट / __(30) कर्मण्ययं प्रयोगः। सब सेऽसिंचि कृतचूतच्छृदबदन्त इति (7:257) वेट त्वम्। लिङ सिचाधान्मनेपदेष्विति (11) भलादिलिङः कित्त्वम् / तेन कृतसौष्ट / पक्षे कत्तिपोष्ट ति। (31) कथं "विरहिनिकन्सनकुन्समुखाकृतिकतकीदन्तुरिताश" इति मयदेवः? उणादिषु द्रष्टव्यः / खाटि तु निकनन एव।