________________ धातुप्रदीपः। स्यानुदात्तत्त्व न भवतीति सामर्थ्यात् सनन्तादात्मनेपदं भवति / उत्तरत्नाप्येवं वेदितव्यम्। निन्दाया अन्यत्र (97) गोपिता। गोपित्वा। गोपनम् / गुपितम् / गोपः। तिज निशाने / क्षमायाच्च / 878 / तितिक्षते / क्षमाया अन्यत्र तेजनम्। अमुन् तेजः / मान पूजायाम् / 880 / मीमांसते / मानयति / मानः / मानित इति चौरादिकस्य धातोः कर्मणः समानकर्तुकादिच्छायां वेति (3 / 1 / 7) वाग्रहणं पूर्वयोगस्यापि (3 / 1 / 6) शेष इत्यन्ये मानयतीति व्युत्पादयन्ति / बध बन्धने / 881 / बीभत्सते। बीभत्सं विकृतम्। पूर्ववदाग्रहणाद बधको बध इति च भवति। इति एते पूप्रभृतय उदात्ताः। रभ राभस्ये / 882 / प्रारभते। प्रारंभ। रब्धा / रभ्यम् / आरम्भः / रधिः / रधुम् / रथः / रब्ध्वा / . डुलभ प्राप्तौ / 883 / लभते / लेभे / लब्धा / लम्भयति / लभ्यम् / उपलम्भः / लामः / सुलभः / लब्धि मम् / प्रलभा / उपलब्धिः / वन्ज परिष्वङ्गे / 884 / खजते / परिष्वजते / परिषखजे परिषखले। परिष्वक्ता / पर्यखजत पर्यष्वजत / अभिषिष्वङ्गते / सिष्वञ्जयिषति / हद पुरीषोत्सर्गे। 885 / हदते। जहदे / हत्ता। हन्नम् / हत्त्वा / इदनम्। हत्। हदं डिपति क्षिपतीति हडिडपः / डिप क्षेप इति मूलविभुजादित्वात् कः / इति प्रात्मनेभाषा अनुदात्ता अनुदानेतः / जिविदा अव्यक्ते शब्दे / 886 / वेदति / चिक्ष्वेद / वेदिता। विमः / विसमनेन खेदितमनेन / विद्यतीति निविदा स्नेहनमोचनयोरित्यस्य देवादिकस्य / स्कन्दिर गतिशोषणयोः / 887 / स्कन्दति / विस्कन्दति विष्कन्दति / (97) मैवयमते एतेभ्य: तिङामभावः / तेन त एव उदाहताः / तथाच माधवः-"अब नन्दिमैवेयौ न तेभ्य इत्यादिना भाष्येण तिङा मभाव प्रतीयत इति निन्दादेरन्यव कत मुदाजहतुः।" इति। "एते नित्यं सन्नन्ताः / अर्थान्तर वननुबन्धका गुरादय" इति भट्टोजिः / तेन गोपयति / तेनयति / इत्यादि /