________________ धातुप्रदीपः। पिजि वर्णे / 18 / पिते / पिनाते / पिपिले। पिञ्जरः / पिङ्गलः / पिङ्गली। पृजि इत्येके / 18 / पृङ्क्ते / बजी वर्जने / 20 / तो / बजाते / बजते / ववजे। वर्जिता। हताम् / (ro) पुची सम्पर्के / 21 / पृतो / पपचे / एताः / सम्पर्कः। पृणतीति रुधादिपाठात् / धूङ प्राणिगर्भविमोचने / 22 / सूते / सुवाते / सुवते / सुषुवे / सुषुवाते / सविता सोता / सूताम् / सुवाताम् / सूष्व / सूध्वम् / सुवै / सुसूषते / सूतः / सूतवान् / सूत्वा / सूतिः / अङ्गदसूः / सूतका सूतिका / शीङ् खप्ने / 23 / शेते / शयाते / शेरते / शय्यते / शिश्ये। शिश्याते / शिश्यिरे / शाशय्यते / शयनम् / शयालुः / शय्या / इति पामनेभाषा इति / आत्मनेपदिन इत्यर्थः / यु मिश्रणे / 24 / यौति / युयाव / यविता / अयावीत् / यियविषति युयूषति / यूतिः / योत्रम् / युतः। रु शब्दे / 25 / रौति / रुराव / रविता / संरावः / रवः रावः / तम। णु स्तुतौ / 26 / नौति / प्रणौति / प्रणुनाव / नविता / नुतः / तु शब्दे / 27 / क्षौति / चुक्षाव / क्षविता / क्षवः / क्षवथुः / क्षुतम् / उत्तरसंयोगवत्प्रकरणानुरोधेन रु शब्द इत्यनेन सह न निर्दिश्यतेऽयम् / क्ष्णु तेजने / 28 / क्ष्णोति / संक्ष्णुते शस्त्र म् / चुक्ष्णाव / क्षणविता / ष्णु प्रस्रवणे / 28 / सौति / खूयते / प्रस्नुते गौः खयमेव / प्रास्रोष्ट स्वयमेव / सुष्णाव / सविता। मनुषति / स्नुषा। इति पते परभाषाः / यौतिप्रभृतयः परस्मैपदिन इत्यर्थः। ___ जणुञ् पाच्छादने / 30 / अर्णोति अर्णोति जणुते / प्रोणुनाव प्रोणुनुवे / पौरणोत् प्रौर्णत / प्रौर्णावीत् प्रौर्ण वीत् प्रौणुवीत् प्रौणुविष्ट प्रौर्णविष्ट / (10) पयमिदिदिति मैवेय इति केवलं माधवीयधातुवृत्ती हि दृश्यते। नत्वस्माभिः संग्र होतेष्वेकस्मिन्नपि पुस्तके / इदित्ते तुझे / वने। वञ्चिता। अहङ्क्त / अवञ्चिष्ट / विनवते / वरीवनाते / . इनयति। अपनत् इति रूपाणि /