________________ 144 धातुप्रदीपः / वर्तयति। पवीत्तत् प्रववर्तत् / अन्यत्र वर्तते / वईयति / अवौधत् भववर्धत् / अन्यत्र वईते / भासार्था इत्येके / भासार्था दीप्तपर्थाः / तेऽप्यनेत्येके / .. पूरी पाप्यायने / 246 / पूरयति / अन्यत्र पूर्यते। ... रुज हिंसायाम् / 247 / रोजयति / अन्यत्र रुजति / ... - वद पास्वादने / 248 / आखादयति यवागूम्। असिष्वदत् / इति खदादिः। (5) आषाहा। धषु प्रसहन इति वक्ष्यति / एतस्मात् प्राग् वा णिज्भवतीति मन्तव्यम्। चुरादित्वानित्यं प्राप्तस्य णिचो विकल्पः क्रियते / युजादिभ्यो ऽत्रापि कचिद् यथाभिधान विकल्प इष्यते ज्ञापककरणादिताताम् / युज पृच संयमने / 249 / 250 / योजयति योजति / अन्यत्र युनन्ति / पर्चयति पर्चति / अन्यत्र पृणक्ति / - अर्च पूजायाम् / 251 / अर्चयति अति। युजादिषु जितां तावत् कर्चभिप्राये क्रियाफले प्रात्मनेपदि वम्। केवलानामप्यचिकशिन्धच्छादि. मृषीणां स्खरितेत्त्वं मन्यन्ते। तेनार्चते इत्यपि भवति / अत्र च वादावर्च पूजायामिति लिङ्गमुक्तम् / अन्यत्रार्चति / षह मर्षणे / 252 / साहयति सहति / “स एवायं नागः सहति कलभेम्यः परिभवम् / " सहति प्रतिभटम्। “ततः प्रोदसहन् सर्वे / " अन्यत्र सहते। * ईर क्षेपे / 253 / ईरयति ईरति / अन्यत्र ईसे / ... लौ द्रवीकरणे / 254 / विलापयति विलीनयति विलाययति लयति (30) / अन्यत्र लीयते लिनाति / - बजी वर्जने / 255 / वर्जयति वर्जति। वर्जितम् / अन्यत्र वक्त / हपक्ति। - (30) अव माधवः "विभाषा लीयतेरित्यात्त्वविकल्प (6 1 / 61) मस्यापीच्छन् मैत्रेयो लौलोग लुकावित्यात्त्वपचे (1339) लुको विकल्प नाजुक चोदाजहार। अनात्वे तु नुक्। तदभावे बुद्धगयौ च / तदयुक्तम् / आत्त्वे. लीनाति लोयत्योयंका निर्देश इति भाष्ये उक्तत्वादस्वात्त्वाभावात्।" इति। . .