________________ धातुप्रदीपः / 83 आसन् / बभूव / अभूत् / सन् / कारयामासविदामासेत्यनुप्रयोग भूभावो नेष्यते / (17) केचिदनुप्रयोगादन्यत्रापि नेच्छन्ति / (18) मृजू शुद्धौ / 57 / मार्टि / मृष्टः। मृजन्ति मार्जन्ति / ममार्ज। ममार्जतुः ममृजतुः। ममार्जुः ममजुः। मार्जिता मार्टा / माष्टुं / मृष्टाम् / मृड्ढि / अमार्ट / अमृष्टाम् / अमार्जीत् अमाहीत् / मिमाजिषति मिमृक्षति / मृज्यः मार्यः / मृजा। तुन्दपरिमृजः तुन्दपरिमार्जः / अपामार्ग: / अहिमार्गः। रुदिर् अश्रुविमोचने / 58 / रोदिति / रुदितः / रुदन्ति / रुरोद / रुरुदतः / रुरुदुः / * रोदिता। अरोदीत अरोदत् / अरुदत् अरोदीत् / रुदित्वा / रुरुदिषति / रुद्रः / रुद्राणी / इति उदात्ता इति विदिप्रभृतयः / जिष्वप् शये / 58 / स्वपिति / सुष्वाप सुषुपतुः। स्वप्ता / सुस्वप्ता / सप्तमस्य / सुषुप्सति / सोषुप्यते / असूषुपत् / सुष्वापयिषति / स्वप्नः / स्वप्नक / अनुदात्तोऽप्ययं रुदादिकाऱ्यांनुरोधेन चात्र पठ्यते / ___ खस प्राणने / 60 / खसिति। शश्वास / . खसिता। अखसीत् / विखासः / श्वस्त : खसितः। श्वसनः / क्षमूष सहन इति घटादिपाठेनेव सिद्धे षित्त्व ज्ञापकमनित्य गणकार्यमिति। तेन न विश्वसेत् पूर्वविरोधि. तस्येति शपो लुङ् न भवतीति व्याचक्षते / भटिकाव्ये च प्रयोगो दृश्यते "आखसे युनिशाचरा" इति। अम च / 61 / प्राणन इत्यपेक्षते / प्राणिति। प्राण / प्राणिणत् / प्राणिणिषति / अपानः / प्राणितः। जक्ष भक्षहसनयोः / 62 / जक्षिति। जक्षितः। जक्षति / जक्षत् / जक्षतौ / जक्षः / वत् / इति / रुदादिः समाप्त इत्यर्थः / ... आए निट्राक्षये / 63 / जागर्ति। जाग्रतः / जाग्रति / जागर्यते / (17) अनुप्रयोग न भुयत्यबाधनं स्मरन्ति कवचनान् मनीषिण प्रति हि अत उत् (5 / 4 / 113) सूत्रै वार्तिकम्। . (18) प्रादुरास बहुलक्षपाच्छविरियादी यथा। पूर्वन्वयमसते रासेत्याह /