________________ धातुप्रदीपः / 38 जयी तन्तुसन्ताने / 482 / जयते / जयाञ्चके / जयिता। अतः / जतवान् / निरूतम् / पूयो विशरणे दुर्गन्धे च / 483 / पूयते / पुपूये / पूतः / पूतिः / पूयः / __यी शब्दे उन्दे च / 484 / क्रूयते / चुये। क्रोपयति / चेलकोपम् / क्रूतः / क्रूतवान् / क्ष्मायी विधूनने / 885 / क्ष्मायते / चक्ष्माये / मापयति / मातः / क्ष्मातवान् / मातिः / / ___ स्फायी ऑप्यायी वृदौ / 486' 487 / स्फायते / पस्फाये। स्फायितचीत्यादिना ( उण , 2 / 170) रक् / स्कारः। स्फारयति / स्फीतः / स्फीतवान् / स्फातिशब्दादर्श पाद्यजन्तात् स्फाता स्तण्डुलाः। आप्यायते / आपिप्ये / आप्यायि / आप्यायिष्ट। पीना यवाः / आपीनोऽन्ध : / आपीन. मूधः / आपपीयते / . ताय सन्तानपालनयोः / 488 / तायते / तताये / प्रतायि / अताविष्ट / शल चलनसंवरणयोः / 488 / शलते / शेले। शालः / कृशृशलिकलिगदिभ्योऽभच् (उण 2 / 402) शलभः / शलकम् / इण्भीकापाशल्यभिमर्चिभ्यः कन् / (उण , 3 / 323) / शालूकम् / बहुलवचनादालुच शलालु / वलाकादयश्वेत्याकः (उण, 4 / 454) / शलाका / शलतीति गती वक्ष्यते / . वल वल्ल संवरण / 480481 / वलते। ववले / “ववलिरे वलिरचित. मध्यमा / " वलेवलादेश इप्रत्ययश्च / वलिः / वली। वलते / वलिः / वल्ली। (65) / रासिवल्लिभ्यामभच ( उण , 3 / 405) / वल्लभः / ... मल मल्ल धारणे / 482 / 483 / मलते / मेले। घबर्थे कः / मलम् / ज्योत्स्नेत्यादिना निपातनात् (5 / 2 / 114) मलिनम्। माला। कर्मणि खभावाद् धजन्तोऽपि स्त्रियां वर्तते / संज्ञायां कुन् / गौरादित्वान् डोष / मामल की। मलते / ममल्ले / मल्लः / मल्लिका / संज्ञायां वुन् (उण,२।१८०)। भल भल्ल परिभाषणहिंसादानेषु / 484485 / भलते। बभले / (65) पुस्तके अजन्तवादगौरादिपाठान् डौषि वल्लौति पाठः।