________________ धातुप्रदीपः। कुठि कुडि वैकल्ये / 322 / 323 कुण्ठति / कुण्ठा / कुण्ठः / कुण्डति / कुण्डा / कुण्डम् / मुट प्रमईने / मोटति / मोटनम् / 324 / (52). चुटि अल्पीभावे / चुण्टति / चुचुण्ट / चुण्टः / 625 / चुट इत्येके / चोटति / चोटी। .. मुडि खण्डने / 326 / मुण्डति / मुण्डः / उकारवत्पवर्गादिप्रकरणाद इहायं निर्दिश्यते। मडि भूषायामिति उकारवान्न भवतीति डकारान्तोऽप्यकारवत्त्वादादौ निर्दिष्टः। पुडि चेत्येके / पुण्डति / पुण्डः / पुण्डम् / पुण्डरीकम् / 327 / वटि विभाजने / 328 / वण्रति धनम् / वण्टनम् / वण्टः / रुटि लुटि स्तेये / 328 / 30 / रुण्यति / रुण्टः / लुण्टति / लुण्टाकः / लुण्यतीति चुरादिपाठात् / स्फुटिर् विशरणे / 331 / स्फोटति / अस्फुटत् / अस्फोटीत् / स्फोटः / स्फुट विकशन इति कुटादौ पठ्यते / स्फुटति / अस्फुटीत् / पठ व्यक्तायां वाचि / 332 / पठति / पपाठ / पाठः / वठ स्थौल्य / 333 / वठति / वठः। वाठः / वाठरः / मठ मदनिवासयोः / 334 / मठति / मठः / माठः / कठ कृच्छ्रजीवने / 335 / कठति। कठनम् / * कठः। प्रोक्तार्थे कलापिवैशम्पायनान्तेवासिभ्यश्चेति (4 / 3 / 104) णिनिः / तस्य कठचरकाल्लुगिति (4 / 3 / 107) लुक् / ततस्तदधीत इत्यण् / तस्य प्रोक्ताल्लु गिति (4 / 2 / 64) लुक् / ततस्तस्येदमित्यर्थे गोत्रचरणाद् वुञ् (4 / 3 / 126) काठक छन्दः शाखाविशेषः। रठ परिभाषण / 336 / रठति / रराठ। रेठतुः / राठः / हठ प्लतिशगुबन्धनयोः / 337 / हठति / जहाठ / हठः / हठनम् / (52) अब माधवः-"मुड इति धनपालः। पुड़ इति पकारादिडान्त इति शाकटायनः / क्षीरस्वामी तु दावपि अदिती पपाठ। मैत्रेयस्वमुटान्तमेव पठित्वा मुड़ि खण्डने इति चाग्रे पठित्वा पुडि च इत्येक प्रत्याह प्रति"।