________________ धातुप्रदीपः। सतो भावः सत्ता। तत्परं सामान्यमपि भवत्यादिपटैः सत्ता साध्यखभावतयोच्यत इति क्रियावचनानां भूवादीनां धातुसंज्ञा विधीयमानास्यापि भवति / कथं पुनर्जायते भवत्यादिपदैः सत्ता साध्यस्वभावतयोचत.इति ? साधनानां सविधानात्। एकाकिना पदेन क्रमेण कालत्रययुक्तायास्तस्या अभिधानात्। कदाचित् क्रियाप्रश्ऽस्त्यादिभिरुत्तरदानाच्च / धातुसंज्ञायां धातोरित्यधिकारी (3 / 1191 ) वर्तमाने लडिति (22 / 123) मुचादिः-४३। शे सुचादीनाम (159) / मुम स्थात् / मुञ्चति लुम्पतिश्चैव विन्दति लिम्पति स्तथा / सिञ्चतिः कन्ततिश्चैव खिदिः पिशि मुंचादयः // 1 // तुमादिः-४४। तुजादौनां दीयॊभ्यासस्य (6 / 17) / छन्दस्येव। तूसोन। मामहानः / सम्मादि-क) शे ढम्मादीनां नुम् वाच्यः (159 वार्तिक ) बफ उम्फ तृप्तावित्यतो ये तुदादौ नकारानुषता ते म्फादयः / .. रचादिः-४५। रधादिभ्यश्च (1 / 45) वलादेरार्धधातुकस्य वेट्स्यात् / रधिनंशिस्तपिश्चैव इपिट्ठहिर्मुहिः सिहिः / मुहिश्शेति भवन्त्ये ते देवादिका रधादयः // 1 // शमादिः-४६। शमामष्टानां दीर्घःशनि (1974) / 47 / शमित्यष्टाभ्यो धिनु ( शरा१५१) शमिस्तमिमिव श्रमिरमिः क्षमिः लमिः / इत्येते मदिना साईमष्टौ शमादयः स्मृताः // 1 // ज्वलादिः-४८। ज्वलिति कसन्तेभ्यो णः (1140) स्वात् वा। पक्षे अच्। ज्वलः ज्वालः। भ्वादिषु ज्वलादयः पठ्यन्ते। पादि:-(४८) पादौनां इखः ( 1680) / शिति परे। पादिः कायतर्गणः। पुनाति पुनौत। खादि:-(५०) खादिभ्यः। (8244) / खादय एकविंशतिः क्याद्यन्तर्गणः। तेभ्यः निष्ठावस्य नः स्यात्। दूनः। शौर्ग:। (iv) अथ संकीर्णाःकतरि शप / सार्वधातुके यक्। धात्वादः षः सः (6064) / णो न: (15) / आदेच उपदेशेऽशिति ( 45) / न वादः (वाशर)। रली व्युपधावलादः संच ( 26) इत्यादयो विधयो धातुभ्यो यथायोगं प्रयोक्तव्याः। अष्टाध्यायौत एव तेऽवधाऱ्याः / विस्तरभयाबाबालेखिषत। तथा उदात्त: सेट / अनुदात्तः अनिट / परसौभाषः परसौपदी / आत्मनेभाष पात्मनेपदी / उभयतोमाषः अथवा विभाषित उभयपदीत्यर्थः। हदिति उत्त: समाप्त इत्यर्थः /