________________ धातप्रदीपः। घघ हमने / 157 / घघति / जघाघ / मधि मण्डने / 158 / मजति / शिघि आघ्राणे / 158 / शिवति / प्राणको लूधूशिविधाभ्यः ( उण , 2363) / शिवाणकः / इति परस्मैभाषा उदात्ता उदात्तेतः / अथ चवर्गान्तान् आत्मनेपदिनः प्राह। . वर्च दीप्तौ। 160 / वर्चते / वर्चः / ब्रह्मवर्चसम् / राजवर्चसम् / षच सेचने / 161 / सचते। असीषचत् / सक्तवः। लोच दर्शने / 162 | लोचते / अलुलोचत् / लोचनम् / पालीचयतीति लोक लोचू णद कुप तर्क वृतु वधु भाषार्था इति (37) चौरादिकात् / आलोच्यइति ण्यन्तादरच् (3 / 3 / 56) / केवलादि ण्यति धनि च कुत्वं स्यात् / एरजण्यन्ताना मिति तु तन्मतेन यैर् आर्धधातुक इति (2 / 4 / 35) णिलोपविधी विषयसप्तमीष्यते। शच व्यक्तायां वाचि / 163 / शचते / शेचे / इन् सर्वधातुभ्यः (उण, 4 / 446) / शचिः / उभे वनस्पत्यादिष्विति सूत्रे (6 / 2 / 140) कदिकारादक्तिन इति डोषन्तः (4 / 1 / 45, गण) शचीशब्द उदाहृतः। मतान्तर तु शारिवादित्वान् डीनन्तः / शची। खच श्वचि गतौ / 164 / 165 / खचते / शश्वचे। खञ्चते। खचाते। . कच बन्धने। 166 / कचते। चकचे। अचीकचत् / पचाद्यच / कचः / विकचम् / कर्मणि घज / न वादेरिति (73 / 58) कुत्वप्रतिषेधः / काचः। ण्यन्तादेगजिति वा। एरजण्यन्तानामिति वार्धधातुके (2 / 4 / 35) इति पिलोपविधौ ये सप्तमौं मन्यन्ते तन्मते इति पूर्वमेवोक्तम्। कचि दीप्तिबन्धनयोः। कञ्चते। चकञ्च / गौरादित्वान् डोष / काञ्ची। ल्युट / काञ्चनम् / उभयत्राप्यन्येषामपि दृश्यत इति (7 / 3 / 137) दीर्घः / (38) दीप्तौ चेति वक्तव्य बन्ध्रनग्रहण विस्पष्टार्थम् / 167 / (37) चुरादिष्विमे पटिताः / (217-243) / (38) पृषीदरादिस्वाद दीर्थत्वे गौरादिङगैषि काञ्चौति पुस्तके पाठः। काचि इति तु माधवमोनि