Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनाचार्यबुद्धिसागर सूरिकृत आत्मशुद्धोपयोगः प्रणम्यरमानन्द, महावीरं जिनेश्वरम् आत्मशुद्धोपयोगंत, वच्मिस्याद्वादबोधतः शुद्धात्मैव महावीरो व्यक्तानन्दचिदात्मकः ॥ निजात्मानमहावीरं जानाति वीर एवसः Acharya Shri Kailassagarsuri Gyanmandir 5 G // 2 // शुभाशुभपरीणामाद् भिन्न आत्माऽस्ति वस्तुतः पुण्यपापाद्विभिन्नोऽस्ति, स्वात्मारामोवपुः स्थित्ः॥3॥ अक्षयोनिर्मलः शान्तः पूर्णानन्दमयो महान् अनाद्यनन्तकालीनः सर्वोपाधिविवर्जितः अनादिकालतः कर्म, - संगयुक्तोऽपिसत्तया सिद्धोवुडोपरेशान, आत्मैवास्ति प्रभुर्विभुः सत्तातः पूर्णआत्माऽस्ति, व्यक्तितः पूर्णएव सः हृदिजानातियस्त्वेवं, सएवज्ञानवान्स्वयम् शुद्धात्मनः स्वरूपं यः - स्मरत्येव प्रतिक्षणम्, सशुद्धात्माभवत्येव, परब्रह्मजिनेश्वरः 11911 शुद्धात्मभावनाधारी, शुद्धात्माजायते रयात् ॥ शुभाशुभोपयोगेन, विनिर्मुक्तः स्वयंभवेत् ॥ 8 ॥ मनोविकल्प संकल्प - वर्जितं च निरञ्जनम् रागद्वेषविनिर्मुक्तं -- शुद्धरूपंनिजाऽऽत्मनः For Private And Personal Use Only // 1 // 11811 // 5 // // 6 // // 9 //
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जन्ममृत्युजरातीत--माधिव्याधिविवर्जितम् । वपुर्मनोवचोऽतीतं, जडभिन्नंचनिर्भयम् ॥ 10 ॥ वर्णातीतं निराकार, निर्विकारं निरामयम् नामरूपविनिभिन्नं,-विशुद्धरूपमात्मनः ॥ 11 ॥ समत्वेनजगत्पश्यन् , जानंश्चब्रह्मसंस्थितः शुद्धोऽसौ क्षणमात्रेण, भवत्यात्मा स्ववेदकः ॥ 12 ॥ शुद्धोपयोगिनांनान्यत् , साधनस्यप्रयोजनम् सर्वसाधनसंसाध्या, शुद्धोपयोगसाध्यता ॥ 13 ॥ शुद्धोपयोगसंप्राप्तौ । मुक्तात्माजाय्तेख्ल्। देहेसत्यपिवैदेहः । जीवन्मुक्तदशांव्रजेत् ॥ 14 ॥ सर्वजातीयसंकल्प--विकल्पोपशमेसति पूर्णानन्दरसास्वादः प्रत्यक्षमनुभूयते ॥ 15 ॥ निर्विकल्पदशायांतु--ब्रह्मशर्मसमुल्लसेत् । ब्रह्मरसंसमासाद्य-शुद्धात्मानि:स्पृहोभवेत् ॥ 16 ॥ शुभाशुभपरीणामो, विद्यतेनैवचेतने, समत्वंचान्तरेबाह्ये, तदात्माभगवान्स्वयम् ॥ 17 ॥ देहेन्द्रियपदार्थानां, सम्यग्दृष्ट्याविलोकनम् शुभाशुभविपाकेषु, समत्वंतर्हि मुक्तता ॥ 18 ॥ shubhaashubhpriinnaame-nsstteshuddhopyogtH| आत्मशुद्धविचाराणां, भवेच्छुद्धोपयोगता ॥ 19 ॥ शुभाऽशुभेचनोभातः, हृदि साम्यंच भासते तदासिद्धात्मनः शर्म, स्वानुभयेत संप्रति ॥ 2 / / शुद्धोपयोगकालेतु, संप्रतिवपुषिस्थिते; परानन्दरसास्वादो, मयासंवेद्यते khalu ॥ 21 ॥ For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षायोपशमिकध्यान-कालेशुद्धोपयोगता, अन्तर्मुहूर्तमानंच, यातिनश्यत्यनेकशः ॥ 22 ॥ आत्मशुद्धोपयोगस्तु, सर्वयोगशिरोमणिः यत्प्राप्तौविद्यतेनैव, निमित्तानांप्रयोजनम् ॥ 23 ॥ शुद्धोपयोगएवास्ति, शुद्धोपादानकारणम्. हृदिशुद्धोपयोगश्चे दत्रमुक्तिसुखंध्रुवम् ॥ 24 ॥ शुद्धोपयोगाइश्वर्य, यस्याऽसौ भगवान् स्वयम् ॥ क्षायोपशमिकध्यानी, जीवन्मुक्तोह्यपेक्षया ॥ 25 ॥ शुद्धोपयोगवेलाया, मात्मनः परमात्मता, चिदानन्दस्वरूपेण, व्यक्ताऽनुभूयते मया ॥ 26 ॥ शुद्धापयोगसामर्थ्य, मनन्तं कर्मनाशकृत् अनंतशक्तिरूपात्मा, तत्समाकाऽपिनामहान् ॥ 27 ॥ आत्मन आत्मनोडारः आत्मनिक्रियते ध्रुवम् भवोऽशुद्धोपयोगेन, मुक्तिः शुद्धोपयोगतः ॥ 28 ॥ आत्मानमुद्धरेदात्मा, स्वात्मधर्मोपयोगतः नाऽन्यः शक्तः समुदतु, ज्ञातुमात्मानमुडर ॥ 29 ॥ अन्तर्मुखोपयोगेन, स्वात्मारामोभवेत् प्रभुः वहिर्मुखोपयोगेन, जन्मदुःखपरम्परा ॥ 30 ॥ परात्मानंहृदिध्यात्वा, स्वात्माव्यक्ता भवेत् प्रभुः आत्मानमन्तरामह्यां, कोऽपिनास्तिप्रकाशकः ॥ 31 ॥ शुद्धोपयोगवेलायां, पूर्णानन्दप्रकाशता । व्यक्तीभवेत् हृदि स्पष्टा, प्रत्यक्षमनुभूयते ॥ 32 ॥ जडविषयिभोगेषु, सत्यानन्दो न वर्तते । भोगेरोगश्चदुःखञ्च, जन्ममृत्युपरम्परा ॥ 33 ॥ For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vapurindriyabhogena, सुखं तु दुःखमेव च स्वप्नोषमं प्रविज्ञाय, योगीतत्र न मुह्यति ॥ लाभेलाभे सुखेदुःखे, माने माने शुभाशुभम्, कल्पितं मोहबुद्ध्यायत्, तत्रज्ञानी न मुह्यति ॥35॥ निन्दायांनैवशोकोऽस्ति, स्तुतौगव न जायते, मोहो न नामरूपेषु, ज्ञानीमुक्तस्तदाभवेत् ॥ 36 ॥ शुद्धोपयोगिनः शुद्धिः कृतेषु सर्वकर्मसु स्पृशन्खादंश्चपश्यन्सः कुत्राऽपि नैव मुह्यति ॥ 37 ॥ आत्मरसंसमासाद्य, पश्चाद्भोगे न मुह्यति, ज्ञानी भोगेषु निर्भीगी, निर्मोहवृत्तियोगतः ॥ 38 ॥ यथान्धौसरितोमान्ति, सर्वयोगास्तथाऽऽत्मनि, शुद्धोपयोगसंप्राप्तौ नान्ययोगप्रयोजनम् Acharya Shri Kailassagarsuri Gyanmandir तपोध्यानं समाधिश्च, मान्तिशुद्धात्मसंस्मृतौ ॥ वैषयिकरसाः सर्वे, निवर्तन्ते स्वभावतः " ॥ 34 ॥ For Private And Personal Use Only // 39 // यत्रतत्रसमाधिर्हि, शुद्धोपयोगयोगिनाम् ॥ शुद्धोपयोग एवास्ति, राजयोगः सतांसदा ॥ 41 ॥ शुद्धोपयोगतः सिद्धिः स्वात्मना स्वोऽनुभूयते ॥ शीघ्रमनोजयः स्वेन, क्रियते नैवसंशयः ॥ 42 ॥ 118011 आद्यः शुद्धोपयोगस्तु, सविकल्पः प्रजायते निर्विकल्पस्ततं. सूयाद्, घातिकर्मविनाशकृत् ॥ 43 ॥ सम्यग्दृष्टिमनुष्याणां, मुक्तेरिच्छा प्रजायते मुक्त्यर्थिनां क्रियाः सर्वा भवन्ति मोक्षहेतवे ॥ 44 ॥ शुद्धोपयोगसंप्राप्ति, मुक्तयर्थिनां भवेत्खलु ॥ परीणामः शुभस्तेषां शुद्धोपयोगसम्मुखः ॥ 45 ॥
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मज्ञानीभवत्येव, शुद्धोपयोगवान्जनः स्वाधिकारेणकर्माणि, कुर्वन्नपिसनिष्क्रियः ॥ 46 ॥ पूजादिधर्मकार्येषु, भक्त्यादिपरिणामतः बाह्यतोहिंसकोऽपिस्यात्, स्निर्हिस्क्भाव्वान्।47॥ व्यक्तस्वात्मोपयोगे तु, सक्रियोवाऽपिनिष्क्रियः गृहीत्यागीजन:कोऽपि, मुक्तात्माजायते जिनः ॥ 48 ॥ मुक्तिरसंख्ययोगैः स्याजिनेन्द्रैः प्रिभास्सिता। असंख्यदृष्टियोगानां, सापेक्षीस्वात्मयोगिराट् ॥ 49 ॥ अतआत्मोपयोगेन, ज्ञानीशुद्धोपयोगवान् । सर्वत्रसर्वथाकर्म-निर्जराकृदबन्धकः ॥ 10 ॥ आत्मोन्नतिक्रमैयुक्तः स्म्य्ग्दृस्स्त्तिर्य्दात्दा॥ यत्रतस्थितःकर्म-कुर्वन्मुक्तोभवेद्रयात् ॥ 51 ॥ यादृक्ताहगवस्थाया, मात्मज्ञानीस्वभावतः बाह्यतउच्चनीचोऽपि, मुक्तास्यात्कर्मभोगवान् ॥ 52 ॥ कोपाधिकृताभावा, स्तद्भिन्नोनिश्चयात्स्मृतः सोऽहंतत्त्वमसिप्रोक्तःआत्माऽसंख्यप्रदेशकः ॥ 53 ॥ अनन्तदर्शनज्ञान,-चारित्रवीर्यवान् स्वयम् अनन्तगुणपर्याय, रुत्पादव्ययधारकः ॥ 54 ॥ आत्मनांसत्तयाध्रौव्य, मेकत्वं च प्रवर्तते अनित्यत्वं स्वपर्याय-गुणैरात्मसु वर्तते ॥ 5 ॥ नित्योऽनित्यः स्वभावेन, सदसनिळयोव्ययः अनक्षरोऽक्षरोव्याप्यो, व्यापकोऽस्तिह्यपेक्षया ॥ 16 ॥ सर्वदर्शनधर्माणां, दृष्टियुक्तो नयैर्मतः नयभङ्गविकल्पेभ्यो, भिन्नोऽस्तिनिर्विकल्पकः ॥ 17 ॥ For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्स्नकर्मक्षयोमोक्ष, एवलक्ष्यस्यधारकः मोक्षलक्ष्याऽस्तियश्चित्ते, सम्यग्दृष्टिःस ध्र्म्वान्॥58॥ शुभाशुद्धोपयोगश्च ॥ स्वर्गदोमोक्षदः क्रमात् । सम्यग्दृष्टिमनुष्याणां, यो प्राप्तिरनुक्रमात् ॥ 59 / / लक्ष्यीकृत्यस्वमुक्तिं ये, स्वाधिकारप्रवर्तकाः आत्मशुद्धिक्रमंथाताः कुर्वन्ति कमनिर्जराम् ॥ 6 ॥ जीवाऽजीवादितत्त्वानां, ज्ञानविश्वासकारिणाम् हेयोपादेयबुद्धीनां, सम्यग्दृष्टिः प्रजायते ॥ 61 ॥ सम्यग्दृष्टिमतांनणां, दूरासन्नादिभेदतः । नूनंमोक्षोभवत्येव, मिथ्यात्वगामिनामपि ॥ 2 ॥ एकशोऽपि यदा यस्य, सम्यग्दृष्टिः प्रजायते तदाऽऽत्मनोध्रुवंमोक्षो, जायते घोरकर्मिणः ॥ 6 ॥ आत्मशुद्धोपयोगेन, त्वनन्तभवकर्मणाम् , क्षयोक्षणाद्भवत्येव, तत्रकिश्चिन्नसंशयः ॥ 64 ॥ स्वाधिकारेणकर्माणि, कुर्वतांसर्वदेहिनाम् आत्मशुद्धोपयोगोऽस्ति, समर्थोमोक्षदायकः ॥ 66 ॥ सच्चिदानन्दरूपोऽस्ति, चाऽऽत्मोपयोग आन्तरः आत्मोपयोगनामग्रे, किंचिन्न कर्मणोबलम् ॥ 66 ॥ जानाति कमात्मानं, सर्वजानातिसोनरः सर्वजानातिसएक, मात्मानंवेत्तिवस्तुतः ॥ 67 ॥ आत्मनिपरितोज्ञाते, नयनिक्षेपभङ्गतः सर्वज्ञातंश्रुतज्ञानं, सविकल्पसमाधिकृत् ॥ 68 ॥ आत्मनिपरितोज्ञाते, स्याद्वादश्रुतबोधतः सविकल्पशुभध्यानं, निर्विकल्पं samudbhavet ॥ 69 / For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मोपयोगरूपाऽस्ति, ध्यानवृत्तिर्मनीषिणाम् आत्मशुद्धोपयोगेऽन्त-, र्भावं यांति समाधयः ॥ 70 ॥ कषायोपशमेजाते, चित्तवृत्तिसमाधयः प्रादुर्भवन्ति शान्तानां, योगिनामुपयोगतः ॥ 71 ॥ आत्मोपयोगए वास्ति, समाधि आनिनां सदा सर्वकार्यप्रकुर्वन्सन्, ज्ञानीसत्यसमाधिमान्. ॥ 72 ॥ हठादनंतशिष्टोऽस्ति, शुद्धोपयोगआत्मनः हठयोगोबहिर्हेतुः शुद्धोपयोगआन्तरः ॥ 73 ॥ स्मारंस्मारंचिदात्मान, मुपयोगीभवेत्प्रभुः देहस्थोऽपि स निर्देही, सर्वविश्वप्रकाशयेत्. ॥ 7 ॥ अनन्तपुण्ययोगाच्च, सतांभक्तिप्रतापतः सद्गुरोराशिषोव्यक्तः स्यादुपयोग आत्मनि ॥ 75 ॥ कोटिकोटितपोयज्ञ, तीर्थयात्रादिकमतः अनन्तौत्तमः श्रेष्ठः शुद्धोपयोग आत्मनः ॥ 6 ॥ शुद्धोपयोगतोमुक्तिः सर्वदर्शनधर्मिणाम्. समत्वमुपयोगोऽस्ति, ओकतालीनतातथा ॥ 77 ॥ व्यक्तसाम्योपयोगेहि, केवलज्ञानभास्करः हृदिप्रादुर्भवत्येव, लोकालोकप्रकाशकः ॥ 78 ॥ साम्योपयोगिनांमुक्तिः सर्वधर्मस्थदेहिनाम. अनार्याणांतथाऽऽर्याणां, नारीणांचनृणांभवेत् ॥ 79 ॥ शुद्धात्मनः स्मृतिधृत्वा, हृदिशुद्धात्मधारणम् ; कुर्वन्नात्मनिमग्नोयः स शुण्डात्माभवेद्रयात् ॥ 8 ॥ शुद्धोपयोगिनो धर्म्य-, कर्म कुर्वन्तिभावतः दानपूजादयाद्यैस्ते, कुर्वन्तिकर्मनिर्जराम् ॥ 8 ॥ For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्म्ययुद्धादिकर्माणि कुर्वन्तौपयोगतः आत्मशुद्धिप्रकुर्वन्ति, मोहासक्तिविवर्जकाः ॥ 82 ॥ क्षेत्रकालानुसारेण, कर्तव्यमुपयोगतः कुर्वन्तो मानवा मुक्तिं, यान्तिसर्वाश्रमस्थिताः ॥ 83 ॥ जैनधर्मस्य सारोऽस्ति, शुद्धोपयोग आत्मनः शुद्धोपयोगलाभेन, नान्यधर्मप्रयोजनम् आत्मशुद्धोपयोगेन, संक्षयः द्वेषरागयोः ॥ आत्मैवशुद्धसिद्धात्मा, स्यात्षट्कारकवान्प्रभुः ॥ 85 ॥ सिद्धासिद्ध्यन्ति सेत्स्यन्ति, नग्नाश्रोपाधिधारिणः आत्मशुद्धोपयोगेन, त्यागिनश्चगृहस्थिताः पूर्णानन्दसमुल्लास, आत्मनि संप्रकाशते आत्मानुभवएवात्र, साक्षादात्मनि वेद्यते. शुद्धब्रह्मरसास्वाद, कृत्वाशुद्धोपयोगिनः ॥ बाह्योपाधिपरित्यज्य, भवन्तिध्यानतत्पराः For Private And Personal Use Only // 84 // // 86 // ||87|| 116411 112911 शुद्धोपयोगएवास्ति, स्वाऽऽत्मानुभव आत्मनि । आत्मानुभविभिवेद्य, आत्मैवानुभवः प्रभुः ज्ञानवैराग्ययोगैस्तु, ब्रह्मणि लीनताभवेत् । ब्रह्मणिपूर्णमग्नानां, सर्वैश्वर्य प्रकाशते. आदेयत्यागवृत्तिस्तु नास्तिवाह्येषु योगिनाम्, शुद्धोपयोगिनां त्याज्यं, ग्राह्यं च नैव मोहतः ॥ 92 ॥ प्रारब्धाद्ग्रहणंत्यागो, मनोवाक्कायतोभवेत्, कायादीनां प्रवृत्तिषु, साक्षी शुडोपयोगवान् चौर्से पदार्थेषु, साक्षिणौपयोगिनः मनोवाक्कायचेष्टासु, प्रारब्धेष्वपिसाक्षिणः ॥ 90 ॥ ॥ 92 // // 93 //
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वंप्रभुमयंभाव्यं, परब्रह्मानुभूतये अनुभूयपराऽऽत्मान,स्वाऽऽत्मानंभावयेत्प्रभुम् ॥ 14 ॥ विश्वेनसार्धमात्मैक्य, मनुभूय प्रभुर्भवेत् आत्मशुद्धोपयोगेन,विश्वैक्यानुभवोभवेत् ॥ 15 ॥ शुद्धात्मनिमनोदत्वा, नान्यत्किञ्चिद्विचिन्तयेत् यदास्थिरोपयोगीस्या, त्तदात्मेश्वरतां ब्रजेत् ॥ 16 ॥ आत्मानमन्तरा मह्यां, किञ्चित्सारो न भासते, तदाब्रह्मानुभूत्यर्थ, योग्योभवतिमानवः ॥ 9 ॥ यदाब्रह्मानुभूयेत, पूर्णानन्दरसोदधिः तदाप्रसन्नताव्यक्तः शुडाऽऽत्माभवतिस्वयम् ॥ 18 ॥ यदाब्रह्मरसोव्यक्तः स्यात्तदाऽऽत्मास्वयंप्रभुः नेच्छतिजडभोगान्स जडानन्दविनिस्पृहः ॥ 19 ॥ आत्मन्येवरतिप्राप्य, स्वाऽऽत्मन्येवस्थिरोभवेत् , नामरूपेषुनिर्मोह, आयुर्योगेनजीवति ॥ 10 ॥ प्रारब्धकर्मतो दुःखं, सुखंचवेदयनस्वयम् , आत्मोपयोगतःसाक्षी, भूत्वाजीवति भूतले. ॥ 10 ॥ दुर्गुणव्यसनत्यागः ग्राह्यं सात्त्विकभोजनम् । सतांसंगाचचित्तस्य- शुद्ध्या ब्रह्म prkaashte.॥102|| रागद्वेषविमुक्ताऽऽत्मा, शुद्धब्रह्मस्वयंभवेत् । देशजात्यादिनिर्मोही, व्यक्तब्रह्ममहाप्रभुः ॥ 103 ॥ देहाध्यासादिनिर्मुक्तो, जीवन्मुक्तोभवेज्जनः समः सर्वत्र भूतेषु, सर्वधर्मेषुचप्रभुः ॥ 104 ॥ व्यक्तः प्रभुर्निजाऽऽत्मैव, साम्यप्राप्य प्रजायते । वीतरागः स्वयंबुद्धः शंकरः परमेश्वरः ॥ 10 ॥ For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मोपयोगसामर्थ्या, दाऽऽत्माऽनन्तबलीभवेत् । अनेकलब्धिसम्पन्नो, भवत्येवनसंशयः ॥ 106 ॥ मंत्रयंत्रमहातंत्र-बलमाध्यात्मिकमहत्, आत्मन एव बोडव्य,-मतआत्मैव शक्तिमान् ॥ 10 ॥ स्थिरोपयोगतः स्थेय, मात्मन्येवाऽऽत्मना स्वयम् प्रतिक्षणंनिजध्यान, कर्तव्यं स्थिरदीपवत् ॥ 108 ॥ रागद्वेषनिरोधाख्यो, योगोमोक्षप्रदायकः मनोवाकाययोगानां, व्यापारो योग एवसः ॥ 109 ॥ यमानांनियमानांव, योगत्वमासनस्यच, प्राणायामस्थयोगत्वं, ज्ञेयंनिमित्तहेतुतः ॥ 110 ॥ प्रत्याहारस्य योगत्वं, धारणाथाश्वसम्मतम् ध्यानान्तरसमाधेश्व, योगत्वमुपयोगिनाम्. ॥ 11 ॥ सम्यग्दृष्टिमनुष्याणां-योगा मोक्षस्यहेतवः मिथ्याइष्टिमनुष्याणां, स्वर्गादिभवहेतवः ॥ 112 ॥ दर्शनज्ञानचारित्र-तपोयोगो विवेकिनाम् ; उपादाननिमित्तास्ते, yogaaHsmygdRshaaNshubhaaH||113|| त्यागिनांचगृहस्थानां, व्रतादीनांसुयोगता, स्वाधिकारेणधर्मस्य, साधकाउपयोगिनः ॥ 114 ॥ आन्तराबाह्ययोगाये, विचाराचारभेदतः सम्यग्दृशांचमोक्षार्थ, सन्तिसापेक्षवाइतः ॥ 115 ॥ असंख्यामोक्षपन्थानः परब्रह्मप्रदायकाः सम्भूयसर्वयोगास्ते, साम्ययोगे मलन्तिहि ॥ 116 ॥ शुद्धोपयोगसंप्राप्तौ, नान्ययोगप्रसाधनम् आत्मस्मृतिप्रवाहेण, वृत्तिरन्तर्मुखा सदा ॥ 117 ॥ For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11. शुद्धात्मसंस्मृतिश्चैव, शुद्धोपयोग उच्यते. औदयिकमनोवृत्ति-निरोधस्तुततोभवेत् ॥ 118 ॥ आर्तध्यानविचाराणां, संरोधौपयोगतः रौद्रध्यानविचाराणां, रोधः शुद्धोपयोगतः ॥ 119 ॥ धर्मध्यानविचाराणां, प्राकट्यमुपयोगतः शुक्लध्यानसमुत्पादः श्रुतज्ञानोपयोगतः ॥ 120 ॥ पिण्डस्थंचपदस्थंसद्-ध्यानंशुद्धोपयोगतः रूपातीतंचरूपस्थं, ध्यानंशुद्धोपयोगता.. ॥ 121 ॥ शुद्धाऽऽत्मनोविचाराणां, मताशुद्धोपयोगता, आत्मशुद्धिकराः सर्वे, विचारा योगरूपिणः ॥ 122 ॥ सात्त्विकाऽऽहारबुद्धीनां, सात्त्विककर्मणांतथा, सात्त्विज्ञानभक्तीनां, हेतुतास्वाऽऽत्मशुद्धये ॥ 123 ॥ आत्मशुद्धोपयोगेन, सर्वसम्यविमुक्तये, जायतेकर्महेतूनां, मध्येऽपिवासिनां ध्रुवम्. ॥ 124 ॥ वनेनिवासिनांदुःखं, जायते ज्ञानमन्तरा, बाह्यतस्त्यागिनांमोहो, भवेद्विज्ञानमन्तरा. ॥ 125 ॥ इन्द्रस्थाने वनेगेहे. शुद्धोपयोगमन्तरा, आत्मानन्दोभवेन्नैव, दुःखंसर्वत्रमोहतः ॥ 126 ॥ चक्रिणांनसुखाऽवाप्ति, धनसत्तादिभोगतः, आत्मन्येवसुखसत्य, नान्यत्रास्तिजगत्रये, ॥ 127 ॥ आत्मानमन्तराऽन्यत्र, मूढा भ्रमन्ति शर्मणे, पूर्णानन्दमयस्स्वाऽऽत्मा, ttraa''nndNprshodhy.||128|| देहेन्द्रियसुखभ्रान्त्या, भोगेषुभ्रमणभृशम्; केवलंदुःखभोगार्थ, ज्ञात्वाऽऽत्मनि sthirobhv॥129॥ For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 भोगतृष्णोदधेः पारं यातः कोऽपि न यास्यति, ज्ञात्वाशुडोपयोगेन, भोगबुद्धिं निवारय सच्चिदानन्दपूर्णोऽय, मात्मास्वाऽन्यप्रकाशकः शुद्धोपयोगतोज्ञाता, कर्मनाशकरोभवेत्. औदयिकेषुभावेषु, साक्षीसमोयदाभवेत् ॥ 130 ॥ For Private And Personal Use Only // 131 // // 133 // ? आत्मातदास्वरूपस्य, स्यादनुभववान्स्वयम्. ॥ 132 ॥ षड्द्रव्यात्मकलोकोऽस्ति, द्रव्यरूपेण शाश्वतः । अनाद्यनन्तकालीनः पुरुषाकार संस्थितः पर्यायेणह्यनित्यः स नित्योद्रव्यस्वरूपतः अनाद्यनन्तकालीन - षड्द्रव्यात्मकसम्मतः आत्मद्रव्याणिसन्त्यत्र, धनन्तानि निबोधत । अनादिकर्मयुक्तानि, ज्ञानेनकर्मणः क्षयः अनादिः कर्मयुक्तोऽपि, मुक्तः स्यात्कर्मनाशतः सद्गुरुदेवधर्माणां श्रडयाज्ञानमुद्भवेत् ॥ 134 ॥ ॥ 135 // // 136 // देवेगुरौचधर्मेण श्रद्धाभक्तिप्रतापतः सम्यग्दर्शनसंप्राप्ति, भंव्यानांजायतेशुभा ॥ 137 ॥ सम्यग्दर्शनसामर्थ्या चारित्रमोहनाशतः आत्मापराऽऽत्मतांयाति, शुद्धज्ञानादिसद् गुणैः ॥ 138 ॥ आत्मास्वाऽन्ययदासम्यग् जानातिचेत्तदास्वयम् ॥ तिरोभूतगुणानांस, आविर्भावंकरोतिवै ॥ 139 ॥ तिरोभूतगुणानांयत्, प्राकट्यं सर्वथा भवेत् मोक्ष एवपरिज्ञेय, आत्मनितत्त्ववेदिभिः शुद्धोपयोगतोमोक्ष, आत्मनआत्मनि स्थितः तज्ज्ञाता सिद्धिमाप्रोति, शुद्धाऽऽत्मरसवेदवान् ॥ 141 ॥ ॥ 140 //
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 कामोदयस्य सङ्कल्पान्, निरोधयति बोधतः शब्दरूपरसस्पर्शान्, necchata'sukhabuddhitaH सर्वोपाधिषु निःसङ्गः लोकसङ्गविवर्जितः हृदिसाक्षात्करोत्येव, स्वाऽऽत्मानस्वात्मरगवान् ॥ 143 ॥ शुडास्स्त्मचित्तलग्नस्य, योग्याहारविहारिणः साक्षिभावोपयोगस्य, हृदि ब्रह्म प्रकाशते ॥ 144 ॥ मनोवाक्कायगुप्तस्य, पंचसमितिधारिणः शुद्धात्मप्रेममग्नस्य, शुद्धब्रह्म प्रकाशते ॥ 145 ॥ कषायोत्पादकस्त्याज्यो, नृणांसङ्गो विवेकिभिः गीतार्थसद्गुरोःसङ्गः कर्तव्यो मोक्षकांक्षित्भः ॥ 146 ॥ शुद्धप्रेम दया सत्यं, क्षमा निलभता तथा, संयमश्च दमोदान, मात्माऽऽनन्दोऽस्तिमुक्तये ॥ 147 ॥ अविद्यामोहवृत्तीनां क्षयेण स्वाऽऽत्मशुद्धता, आत्मनः पूर्णशुद्धिःसा, मुक्तिरेवसतांमता ॥ 148 ॥ विश्वेन सार्धमेकत्व, मात्मनो ब्रह्मसत्तया । भावयन् व्यापकोह्याऽऽत्मा, भवेद्बाह्यान्तरोविभुः 149 सर्वविषयकामेच्छा, मन्तरा सर्वदेहिनाम्, सार्धं शुद्धात्मनःप्रीत्या वर्तनंतत्तुमुक्तये रागद्वेषविना सर्व-, जीवैः सह प्रवर्तनम्, भवेच्छुद्धोपयोगेन, मुक्तानां देहवर्तिनाम् ॥ 151 ॥ प्रारब्धकर्म भोगेप, साक्षीभूयप्रवर्तिनाम् ॥ शुद्धोपयोगिनां मोहो, नोद्भवेत् क्र्म्कार्न्नाम्॥ 152 ॥ कर्मविपाक रोधार्थ, ज्ञानवैराग्यवीर्यतः कृतप्रयत्न नैष्फल्यं, प्रारब्धं karma tanmatam , For Private And Personal Use Only // 142 // // 150 // // 153 //
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तद्भोगावलिकर्माऽस्ति, सर्वोपायर्न नश्यांत बद्धं निकाचितं कर्म, ददाति स्वविपाकताम् ॥ 154 ॥ प्राप्तकर्मविपाकोयः शुभोवाप्यशुभोभवेत् वेदयन्तं सुखं दुःखं, ज्ञानी तत्र न मुह्यति ॥ 15 ॥ ज्ञानानन्देनजीवन्सन् , बद्धकर्मोदये सति । / पुनः कर्म न बध्नाति, shuddhaa''tmsaamydrshkH||156|| जन्मनि मरणे ज्ञानी, समभावेन वर्तयन् । ज्ञानाऽऽनन्दसमुल्लासा, दान्तरंजीवनंवहेत् ॥ 157 ॥ घातिकमविनाशेन, चाऽघातिकर्मवेदयन्, सयोगी केवलज्ञानी, जीवन्मुक्तो भोजनः ॥ 18 ॥ अघातिकर्मसंभुज्य, कृत्स्नकर्मक्षयात् प्रभुः सिद्धोबुद्धो भवेन्मुक्तः शुद्धोऽरूपीनिरञ्जनः ॥ 159 ॥ पूर्णोऽसङ्ख्यप्रदेशाऽऽत्मा, पूर्णज्ञानप्रकाशवान् , पूर्णानन्दमयोनित्यः सोऽहंध्येयो मुहुर्मुहुः ॥ 160 ॥ अनंतवीर्य आत्माऽह, मनन्तज्योतिषः प्रभुः देहस्थोऽपिनदेहोऽहं, बहिरन्तःप्रकाशकः ॥ 16 ॥ सर्वधर्मास्तुसद्रपाः आत्माऽऽधारप्रजीवकाः ध्रौव्योत्पादव्ययीरूप, आत्माऽहं द्रव्यपर्यवः ॥ 162 ॥ पर्यायैः सदसद्रूपैः सर्वविश्वमयोविभुः आत्माऽस्मिस्त्त्याचैको,व्य्स्स्त्तिस्म्स्स्त्तिमान्स्व्य्म्163| संसारिविश्वजीवानां, संघो वैराटप्रभुमहान् ॥ षड्मुव्यात्मकलोकस्य, जगत्त्वंचसमष्टिता ॥ 164 ॥ आत्मैवास्तिमहाब्रह्मा, केवलज्ञानतः स्वयम् । आत्मैवास्तिमहाविष्णुः शुद्धचारित्रयोगतः ॥ 16 ॥ For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 15 Acharya Shri Kailassagarsuri Gyanmandir " शुद्धात्मैव महादेवः कर्मसृष्टिविनाशनात् आत्मैवाऽस्तिमहारुद्रो, मोहशत्रुविनाशनात, ॥ 166 ॥ रागद्वेषहरादात्मा, हरः क्षायिकलब्धिमान् : दुष्टमोहोतोयेन, आत्माहरिरुच्यते ॥ 167 ॥ आत्मैवशंकरः प्रोक्तः शुद्धशक्तिस्तुपार्वती; आत्माऽऽनन्दोवृषोज्ञेयः स्वयंभुर्भगवान् हरः ॥ 168 ॥ आत्मैवश्रीहरिबद्ध्यो, राधातुशुद्धचेतना ॥ रामआत्मैव सीताऽस्ति, शुद्धवृत्तिश्चिदात्मिका ॥ 169 ॥ अल्लाखुदाऽस्तिसद्ब्रह्म, निराकारं निरञ्जनम् करीमरहीमम्चिदानन्द- वीर्याऽऽत्मा सर्वशक्तिमान् 170 आत्मनः शक्तयः सर्वा एवदेव्यः सदान्तराः बाह्यतः प्रकृतेर्देव्यो, सन्त्यौदयिकशक्तितः रजोगुणसमष्ट्यास्स्ति, bAhyabrahmAM'ginAMgaNaH बाबोहरोऽस्तिजीवानां, संघस्तमः समष्टितः ॥ 172 ॥ सर्वसात्त्विकजीवानां, संघो विष्णुर्हिबाह्यतः सर्वविश्वस्थजीवानां, त्रिदेवत्वंहिकल्पनात् ॥ 173 ॥ अस्त् बुद्धमिति प्राहुः । शवं शैवाश्च वैष्णवाः हरिं प्राहु स्तथाराम, मात्मानं भिन्नलक्षणैः ॥ 174 ॥ | आत्मना ज्ञायते देव ह्यसङ्ख्यनामपर्यवैः अन्यः कोऽपि जानाति, स्वाऽऽस्मानमन्तरा प्रभुम् 175 सत्याऽऽत्मनिजगत्सर्व, भासते नान्यथा कदा यज्ज्ञानंतन्निजाऽऽत्मैव, ज्ञानाऽऽत्माभाषितः श्रुते - 1 दर्शनज्ञानचारित्र - मनन्तशक्तिसंयुतम् देहस्थं नित्यमास्स्त्मानं, मूढा जानन्ति no svayam ॥ 177 // For Private And Personal Use Only 1120211
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वाऽन्यप्रकाशकं ज्ञानं, प्रत्यक्षवेद्यते हृदि ॥ . तद्विज्ञानमयःस्वाऽऽत्मा, स्वेनाऽनुभूयते स्व्य्म्॥178॥ नयभङ्गप्रमाणैश्च, यदाऽऽत्मा ज्ञायते हाद । तदाप्रकाशतेज्ञानं, सम्यछुडानपूर्वकम् ॥ 179 ॥ सर्वधर्मादशास्त्राणां, नयैः सापेक्षवेदिनाम् सम्यग्दृष्टिमनुष्याणां, ज्ञानसम्यक्तयाभवेद् ॥ 180 ॥ सम्यगदृष्टिजुषां सर्व,-मिथ्याशास्त्रमपिस्वतः सम्यज्ज्ञानतयाभाति, samyagdRASTrapratApataH // 18 // मिथ्यादृष्टिजुषांसम्य-छास्त्रं तापमोहतः मिथ्यारूपतयाभाति, मथ्याहाष्टप्रतापतः ॥ 182 ॥ देहादिवासनां मिथ्या, शास्त्रादिमोहवासनाम् त्यजन्ति ज्ञानिनश्चैवं, दर्शनमोहवासनाम् ॥ 183 ॥ सात्विकज्ञानचारित्र-गुणेभ्य आत्मसद्गुणाः भिन्ना aatmvishuddhyrth-hetubhRtaashcdhrminnaam||184|| ज्ञानदर्शनचारित्र-वीर्याचा आत्मसद्गुणाः भक्तिदानदयाघाये, ज्ञातव्याः सात्त्विका गुन्नाः॥185॥ सात्त्विकाचारधर्मेषु, सात्त्विकसद्गुणेष्वपि आत्मबुद्धिन संदध्याज, ज्ञानी shuddhopyogvaan||186|| सत्त्वरजस्तमोवृत्त्या, भिन्न आत्माऽस्तिवस्तुतः ज्ञात्वैवमाऽऽत्मनः शुद्धिं, कुर्वन्ति छुप्योगिन्ः॥187॥ गीतार्थगुरुनिये, कृत्वाब्रह्मोपयोगिनः स्वाधिकारेण वर्तन्ते, तेस्युर्मुक्ताः स्वभावतः ॥ 188 ॥ स्वाऽऽत्मायत्तं मनः कृत्वा, शुद्धाऽऽत्मानं स्मर स्वयम् । आत्मन्येव स्थिरीभूय, शुद्धब्रह्म भविष्यसि ॥ 189 ॥ For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 17 Acharya Shri Kailassagarsuri Gyanmandir सतां स तु मामुञ्च, व्यक्तशुद्धोपयोगिनाम् ; सतां सङ्गात् प्रभुर्व्यक्तो दीपाद्दीपो भवेद्यथा ॥ 190 ॥ एकक्षणं भवेत् प्रीत्या, यदा चेत् साधुसङ्गतिः अनन्तभवपापानि, नश्यन्ति ब्रह्मबोधतः सतांसङ्गः सदाकार्यः सन्तः सेव्या विवेकतः सेवाकार्या सतांप्रीत्या, तेभ्य आत्मा प्रकाशते ॥ 192 ॥ साधवो बहुधा सन्ति नानाचारविचारिणः तेषां सङ्गो विवेकेन, कर्तव्य आत्मशुद्धये सुखं भोगेषु नो किश्चित्, स्वाऽऽत्माऽस्तिसुखसागरः स्वाऽऽत्मन्येव स्थिरीभूय, सुखास्वादं करिष्यसि । 194 ॥ सर्वदर्शनशास्त्रेभ्यः सत्यंगृहाण बुद्धितः . गृहाण सत्यं धर्मेभ्यो, निन्दां माकुरु धर्मिणाम् ॥ 195 ॥ आत्मोपयोगतोजीव !! माजीव !!! मोहवृत्तितः सुखाद्यर्थं जयेषु त्वं ग्राह्यत्याज्यमतिं त्यज ॥ 196 ॥ जीवनं स्वाऽऽत्मभावेन, मृत्युर्हि मोहभावतः मोहमृत्युं परित्यज्य, नित्यं जीव निजाऽऽत्मनि ॥ 197 ॥ मोहभ्रान्त्या चिदाऽऽत्मानं, स्वाऽऽत्मानं नैव विस्मर !!! स्वयंस्वास्स्त्मनि विज्ञाय, स्वस्यस्मर्ता स्वयंभव ॥ 198 ॥ शुद्धोपयोगतोजाग्रन, भव त्वं हि प्रतिक्षणम्, ज्ञाते सर्वजडेकिंस्या, दात्मानं विद्धि बुद्धितः ॥ 199 ॥ ग्राह्यत्याज्यमनोवृत्ति, र्यावन्मोहात् प्रवर्तते; तावदाऽऽत्मनिचाञ्चल्यं, पूर्णस्थैर्य न जायते ॥ 200 ॥ " For Private And Personal Use Only // 191 // // 193 // ग्राह्यत्याज्यप्रवृत्तिस्तु यदाप्रारब्धकर्मतः स्यात्तदास्वाऽऽत्मनोमुक्ति, जवन्मुक्त महात्मनाम्. 201
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 18 Acharya Shri Kailassagarsuri Gyanmandir प्रारब्धादन्तरामोहं, शाताऽशाताप्रवृत्तयः सुखदुःखं च जायेत, योग्यकर्मव्यवस्थितिः समीभूय प्रवर्तस्व प्रारब्धसर्वकर्मसु शुद्धोपयोगतः साक्षी, भूय कर्म समाचर कोटिकोटिमहोपायै, भोंगात् सुखं न लप्स्यसे; आत्मन्येव सुखं पूर्ण, ज्ञात्वा तत्रस्थिरो भव ॥ 204॥ क्षायोपशमिकप्रज्ञा-ध्यानचारित्रयोगतः ॥ 202 ॥ For Private And Personal Use Only // 203 // अनुभूतं परब्रह्म, ज्ञानानन्दं मयामयि निजास्स्त्मैव परब्रह्म, विज्ञाय स्वाऽऽत्मसंस्थितः शुद्धोपयोगतः सत्यां, भावय ब्रह्मभावनाम् ॥ 206 ॥ स्थिरदीपकवद्ध्यान, मात्मनः स्याद्यदातदा; आत्माप्रकाशते साक्षात् स्वस्मिनस्वानुभवः स्वतः बाह्यतः कर्मकुर्वन्स, न्नात्मानं हृदि चिन्तय; स्वयंस्वस्मिन्परीणामी, भव शुद्धाऽऽत्मभावतः ॥ 208 ॥ बाह्यदृश्येनैवाऽस्ति, किञ्चिदपिनिजाऽऽत्मनः अतोबाह्येनोकुर्या, मत्तवृत्तिंतु मोहतः ॥ 209 ॥ जडपदार्थविज्ञानं कृत्वास्वाऽऽत्मोपयोगिनीम्, प्रवृत्तिमाचर त्वं ता, मात्मप्रगतिहेतवे प्रतिबन्धो न सर्वत्र, सर्वकर्मसु धर्मिणाम् ; प्रवृत्तिषुनिषेधेषु, निर्बन्धाः साधवः सदा ॥ 211 ॥ शुद्धोपयोगतः सन्तो, मुक्ता धार्मिकबन्धनैः तथास्पिबन्धनाचारे, वर्तन्ते तेयथातथा ॥ 212 ॥ , / / 210 / / // 205 // व्रताचारेषु नैयत्यं, नोगुणानां निजाऽऽत्मनः वेषव्रतक्रियाद्यैस्तु, भिन्ना आत्मगुणाः सदा ॥ 213 ॥
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 एकान्तेन निमितत्त्वं, नैव वेषक्रियादिषु, आत्मनः शुद्धयेज्ञेया, श्चैकान्तात्सात्त्विकागुणाः ॥ 214 सर्वनिमित्तहेतूनां, निमित्तत्त्वमपेक्षया, सम्यग्दाभवत्येव, द्रव्यं भावस्यकारणम् ॥ 15 ॥ शुद्धोपयोगिनांनृणां, सर्वनिमित्तहेतवः ग्राह्यास्त्याज्याच सापेक्स्सो-,प्योग्त्व्विवेक्त्ः॥216॥ ग्राह्यास्तेऽपिचहेयास्युहेयाःस्युर्लाह्यरूपिणः देशकालदशाद्यैश्च, निमित्तानां च हेतुता ॥ 217 ॥ अतःस्याद्वाबोधेन, धर्मकर्मप्रवृत्तिषु । शुद्धोपयोगिनोलोका, वर्तन्ते च यथातथम् ॥ 21 ॥ शुद्धप्रेमयादान-भक्तिसेवाप्रवृत्तिभिः सात्त्विक सद्गुणैस्सन्तो, वर्तन्ते च य्थात्थ्म्॥219॥ असंख्यातनिमित्तानां, हेतुता स्वोपयोगिनाम् : एकैकयोगतोजीवा, अनन्ता मुक्तिसंश्रिताः ॥ 220 ॥ शुद्धोपयोगिनां सर्व, विश्वमाऽऽत्मविशुद्धये; आस्रवाअपिमुक्त्यर्थ, परिणमन्तिभावतः ॥ 221 ॥ उत्तरोत्तरहेतूनां, हेयोपादेयताभवेत् ; नृणां नानाप्रभेदत्वं, हेतूनांचपरस्परम् ॥ 222 ॥ शुद्धोपयोगिनां यत्तद्, कर्तुयुज्येत वा न तद्, अयोग्यच्चयोग्यंतद्, जानन्ति ते विवेकतः ॥ 223 ॥ शुद्धोपयोगिनां सर्व, स्वाऽन्योपकृतिहेतवे; स्वल्पदोषमहाधर्म-, हेतवेचयथातथम् ॥ 224 ॥ ज्ञानानन्दमयंपूर्ण, मात्मानं हृदिचिन्तय; स्वाभाविकविवेकस्तु, ततःसंजायते svayam ॥ 225 ॥ For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 भावनायाःप्रवाहस्य, सन्तत्याबलमाऽऽत्मनः प्रादुर्भवतिनूनंतद्, पूर्णमैश्वर्यकारकम् ॥ 226 ॥ औपशमिकभावेन, क्षायोपशमिकत्वतः क्षायिकभावसंजन्या, ज्ञ्यानाद्याआत्म्नोगुन्नाः॥227॥ क्षायोपशमिकत्वेन, सात्त्विकाश्चाऽऽत्मसद्गुणाः प्रादुर्भवन्ति गीतार्था, जानन्ति सूत्रबोधतः ॥ 228 ॥ क्षयोपशमभावीय-, ज्ञानानन्दादिसद्गुणाः आत्मन्येवसमुद्भूता, अनुभूताश्च सात्त्विकाः॥229॥ क्षयोपशमभावस्य, स्थिरत्वं न सदाभवेत् : क्षायिकभावमासाद्य, स्थिरा आत्मगुणाः स्दा॥230॥ मयाक्षायिकभावेन, प्राप्ता नो स्वाऽऽत्म सद्गुणाः अनुभवोऽद्यपर्यन्त, मेवं शास्त्रादितस्तथा ॥ 231 ॥ तथाऽपिस्वाऽऽत्मशुद्धयाथै, क्षयोपशमभावतः ज्ञानसंयमयोगाना, मभ्यासः क्रियतेऽधुना ॥ 232 ॥ शुद्धाऽऽत्मरमणाऽभ्यासाज्ज्ञानध्यानोपयोगतः क्षायिककेवलज्ञानं, प्राप्स्येऽहंभाविजन्मनि ॥ 233 ॥ क्षयोपशमजन्या ये, गुणास्तेक्षायिकान्प्रति: आन्तराहेतवोनूनं, वीर्योत्साहप्रवाहतः , वायात्साहप्रवाहतः ॥ 234 ॥ क्षयोपशम नस्य, स्युर्यनिमित्तहेतवः आलम्ब्याहेतवस्तेभ्यो जायन्ते स्वाऽऽत्मसद्गुणाः 235 शुद्धाऽऽत्मजीवनं लक्ष्य, कृत्वाजीवन्तिपुद्गलैः आत्मजीवनलाभार्थ, जीवन्ति ते वपुःस्थिताः ॥ 236 ॥ शुद्धाऽत्मजीवनलक्ष्य, नास्तियेषांहृदिस्फुटम् ॥ जीवन्तोऽपिनजीवन्ति, पुद्गलइआनमन्तरा ॥ 237 ॥ For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जोवन्तोऽपिमृतास्तेस्यु, ब्रह्मजीवनमन्तरा; शुद्धाऽऽत्मप्रेमबोधाद्यः praannnaashe'pijiivinH||238|| संकीर्णदृष्टिमन्तोये, देशकालाद्युपाधिभिः परब्रह्म न संयान्ति, जडव्यामोहधारकाः ॥ 239 ॥ मत्तबुद्धिविनासन्तो, मत्तभावोपचारिणः व्यवहारात्प्रवर्तन्ते, यथायोग्यस्वकर्मसु ॥ 240 ॥ कषायाणांनिमित्तेभ्यो. येषांमोहोनजायते ॥ तेषांमोहनिमित्तानां, संगेऽपिनैवदोषता ॥ 241 ॥ मोहनिमित्तसंस्थोऽपि, निर्मोहीचोपयोगतः ईजज्ञानी भवेन्मुक्तो भोग्यविभोगवर्जितः ॥ 242 ॥ स्थूलभद्रादिकल्पाना, माऽऽत्मशुद्धोपयोगिनाम् : सर्वदासर्वथाब्रह्म, पूर्ण हृदि प्रकाशते ॥ 243 ॥ कामरसो न भोगेषु, यस्य ब्रह्मरसोद्भवः कामोत्पादकसङ्गोऽपि, तस्यनिष्कामकारणम् ॥ 244 ॥ अनुभूय निजाऽऽत्मानं, पूर्णानन्दमयंप्रभुम् । बहिरन्तश्चसर्वत्र, पूर्णानन्दमयोभव ॥ 24 ॥ शब्दरूपरसस्पर्श-गन्धेषु साम्यभावतः प्रारब्धेन प्रवृत्तिःस्या-त्तदाब्रह्मरसोद्भवः ॥ 246 ॥ क्षयोपशमभावेतु, स्वाऽऽत्मानन्दः प्रजायते: वेदनीयविपाकेन, सुखं दुःखं च वर्तते ॥ 247 ॥ केवलिनां सुखं दुःखं, वेदनीयविपाकतः पूर्णानन्देसमुत्पन्ने, सतिता पिजायते ॥ 248 ॥ क्षयोपशमभावीय-, ज्ञानध्यानोपयोगतः आत्मानन्दस्तथादुःख, सुखं च वेद्यते मया ॥ 249 ॥ For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताऽशातोदयाच्छम, दुःखंचाऽऽत्मोपयोगिनाम् । आत्मानन्दरसास्वाद, श्चैवं स्वानुभवोहृदि ॥ 20 ॥ शातोदयेसमुत्पन्ने, सुखे चाऽऽत्मोपयोगिनाम् : बाह्यसुखे न रागःस्याद्, ब्रह्मानन्दस्यभोगतः ॥ 251 ॥ पूर्णब्रह्मनिमग्नोऽस्मि, पूर्णब्रह्मस्वरूपतः । उद्गलै पुद्गलास्तृप्ति,यान्तिस्वाऽऽत्मानिजाऽऽत्मना252 आत्मनः सत्यतृप्तिस्तु, स्वाऽऽत्मानन्देन जायते; आत्मानन्दरसावाप्तेः पुद्गलेच्छा विनश्यति ॥ 253 ॥ क्षयोपशमभावीय-, ज्ञानचारित्रयोगतः आत्मन्येव सुखाम्भोधिः स्वयंस्वेनाऽनुभूयते ॥ 254 ॥ क्षणिकं हृदि विज्ञाय, सर्व वैषयिकं सुखम् ; आत्मानन्दस्यभोगार्थ, मात्मन्येव स्थिरोभव ॥ 25 ॥ अनन्तगुणपर्याय शक्तिरूपं सनातनम् । देहस्थं तं विजानीया, देहाध्यासं भृशं त्यज ॥ 256 ॥ मा मुद्य जडभोगेषु, किश्चिच्चाऽपि ततः मुखम् । न स्यात्परन्तु दुःखानां, प्राप्तिः pshcaatsmudbhvet||257 भोगाद् रोगादिदुःखाना, पारम्पर्य प्रजायते: भोगे रोगभयोत्पादो, देहनाशोऽल्पसौख्यता ॥ 258 ॥ जायते च महादुःखं, विश्रान्तिरपि नोद्भवेत् भोगजन्यसुखं दुःख, मेवजानीहि निश्चयात् ॥ 259 ॥ भुक्ता अनादितो भोगा: प्रत्युत दुःखदाः सदा । ज्ञात्वैवंकामभोगांस्त्वं, tyjaa''tmsukhnishcyaat||260|| जन्ममृत्यु जरादुःखं, व्याधिदुःन्य पुन भृशम् ; आधिजं सर्व सम्बन्ध-जन्य दुःख्मुपाधिक्म्॥ 261 ॥ For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 23 Acharya Shri Kailassagarsuri Gyanmandir नास्तिशर्मच पुत्राद्यै, लक्ष्मीदारादिभिर्न च यशोविद्यादिभिर्नास्ति, किञ्चिन्न बाह्यवस्तुभिः ॥ 262॥ मैथुनेन सुखनास्ति, प्रत्युत दुःखकृद् भवेत्; मनोवाक्काययोगेन, ब्रह्माराधनतः सुखम् भ्रमतां वाह्यसौख्यार्थ सर्वत्र चक्रवर्तिनाम्; मिलिता सत्यशान्तिन, सत्यशान्तिर्निजाऽऽत्मनि ॥ 264 ॥ defeata शर्माशा-, सागरोऽस्ति भयङ्करः तत्पारं कोऽपि न प्राप्तः पारं यास्यसि नो ध्रुवम् ॥ 265 ॥ जडानन्दाप्तये ययत्, कल्प्यते तत्तु दुःखकृत; जायतेऽनुभव प्राप्य तत्र किं परिमुह्यसि यशःसन्मान कीर्त्यर्थं नामरूप प्रमोहतः कृतं यत्तन्न शान्त्यर्थं स्यात्प्रत्युतच दुःखकृत् बाह्यानन्दाय यच, क्रियते तत्तं दुःखकृत: जायते मोहिनां नृणां, नच ब्रह्मसुखेषिणाम् ; ॥ 268 ॥ कोटिकोटिमहोपायै, नित्यानन्दो न बाह्यतः आत्मन्येव सुखं सत्यं, बाह्ये त्वं मा परिभ्रम विद्यया न सुखं सत्यं नच शान्तिरविद्ययाः शास्त्रेभ्यो न सुखं शान्ति, विवादाच न जायते ॥ 270 ॥ सत्त्वरजस्तमेओजन्यं, सुखं तु नैव तात्त्विकम् ; सत्त्वादिप्रकृतेभिन्न, मात्मसुखं प्रवेदय शुभाशुभमनोवृत्ति-लयेनैव प्रकाश्यते: निर्विकल्पं सुखं सत्य, मात्मनःस्वनुभूयते अन्तर्बहिश्च सर्वत्र, सुखमाऽऽत्मोपयोगिनाम् ; सर्वथा सर्वदा नित्य, मस्ति भोगाप्तिमन्तरा ॥ 279 ॥ ॥ 272 // For Private And Personal Use Only // 263 // // 266 // // 267 // // 269 // // 273 //
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कामभोगादितोजातं, सुखं स्वप्नोपमं मतम् । तत्रनो मुद्यति ज्ञानी, शुद्धोपयोगशक्तितः ॥ 274 ॥ "काम्यस्पर्शेषु मामुह्य, ख्यादिरूपेषुमुद्य मा; जडत्वं स्पर्शरूयेषु, तेभ्यः शर्म न जायते ॥ 275 ॥ सुखत्वं न जडेष्वेव, तेभ्यः शर्म कथं भवेत् ? आत्मोपयोगतोज्ञात्वा, ज्ञानी तत्र न मुह्यति ॥ 276 ॥ आत्मायत्तं मनः स्याच्चे-दिन्द्रियाणि तथाऽऽत्मनः वश्यानि तर्हि साधूना, मत्रैवमुक्तिसिद्धयः ॥ 277 ॥ रागद्वेषविनिर्मुक्तं, सर्वसंकल्पवर्जितम् ; आत्मायत्तं मनः स्याच्चेन् , मुक्तिरत्रानुभूयते ॥ 278 ॥ अहंत्वंतद्विनिर्मुक्त, लिंगाध्यासविवर्जितम् : मनः शुद्धोपयोगेन, भवेत् तत्र न संशयः ॥ 279 ॥ लोकसंज्ञादिभिर्मुक्ता, अवधूताः सुखैषिणः उन्मत्ता इव संसारे, वर्तन्ते ब्रह्मदर्शिनः ॥ 280 ॥ आत्मशमनिमग्नानां, वेषाचारमतादिषुः बन्धननैवचोन्मत्त, इव सर्वत्र वर्तनम् ॥ 281 ॥ केषांचित्तु भवेदेवं, नानाशुद्धोपयोगिनाम् जानाति ज्ञानिनं ज्ञानी, गुप्तं व्यक्तस्वबोधतः ॥ 282 ॥ लोकाचारविचारेण, विरुद्धा इव वर्तिनः ब्रह्ममग्ना महासन्तो, ज्ञायन्ते ब्रह्मदर्शिभिः ॥ 283 / / बाह्यवेषादिभिः सन्तो, ज्ञायन्ते न कदाचन: उन्मत्ता आत्ममग्नास्ते, ज्ञायन्ते च स्वबोधतः ॥ 284 ॥ आत्मोन्मत्तावधूतानां, हृदि शुद्धेश्वरो महान् ; आविर्भूतोऽस्ति विज्ञाय, तेषां bhaktau ratobhava // 285 // For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zya द्वेषरागादिभिर्मुक्ताः शुद्धाऽऽत्मानो महर्षयः वीतरागा जिनाः शुद्धा, ईश्वरा देहसंस्थिताः ॥ 286 ॥ सत्त्वप्रकृतिसंयुक्ता, ईश्वरा ब्रह्मरूपिणः एतैः प्रबोधितो धर्मों, जैनधर्मोऽस्ति शाश्वतः ॥ 287 ॥ सर्वज्ञा वीतरागा ये, तैर्हि विश्वस्थदेहिनाम् : मुक्त्यर्थं स्थापितो धर्मों,-जैनधर्मः स उच्यते ॥ 288 ॥ त्यागिनां च गृहस्थानां, स्वाधिकाराद् द्विधाशुभः गृहस्थैस्त्यागिभिः सेव्यो, जैनधर्मः स्वमुक्तये ॥ 289 ॥ अन्यधर्मेषु सत्यं यत् , सापेक्षनयबोधतः तत् सापेक्षतया ग्राह्य, गीतार्थगुरुनिश्रया ॥ 287 ॥ शुद्धोपयोगिनां सर्व,-जगत् सम्यग्दृशां सदा, आत्मानन्दस्य हेत्वर्थ, सर्व सम्यक्तया स्थितम् ॥ 288 ॥ निश्चयाद् व्यवहाराद्यो, जैनधर्मों द्विधा सदा: व्यवहारो न मोक्तव्यो, निश्चयदृष्टिधारिभिः ॥ 289 ॥ व्यवहारनयोच्छेदा, ज्जैनधर्मक्षयो भ्वेत्। संघतीर्थक्षयश्चेति, सर्हिद्भिः प्रभाषितम् ॥ 29 ॥ शुद्धोपयोगलाभार्थ, व्यवहारस्य हेतुता: आत्मनो निश्चयोधर्मः शुद्धोपयोग आत्मनि ॥ 29 ॥ आत्मन्येवाऽऽत्मनो धर्मः शुद्धोपयोग इष्यते; शुद्धोपयोगिनां सर्व, विश्वमानन्दहेतवे ॥ 292 ॥ आत्मानन्दोपयोगार्थ, निमित्तं च जगद्भवेद्; ज्ञानेज्ञेयं जगत्सर्व, सुखाय स्वोपयोगिनाम् ॥ 293 ॥ बाह्यमयां सुखनास्ति, तद्यपि शर्महेतवे; ज्ञाने ज्ञेयतया भाति, ज्ञानात्सुखं निजात्मनि ॥ 294 ॥ For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यान्तरं जगत्सर्व, शुब्रह्मोपयोगिनाम् ; ब्रह्मानन्दप्रदं भूयान् , मूढानां दुःखहेतवे ॥ 295 ॥ सर्वविश्वस्थलोकानां, भक्तिरनादिदानतः कर्तव्या सर्वसाधूनां, यथाशक्ति यदा तदा ॥ 296 ॥ आत्मशुद्धोपयोगार्थ, सेवाभक्तिप्रसाधनम् : दयादानादिभिआसेवा, कर्तव्या देहिनां सदा ॥ 297 ॥ आत्मोपयोगिनां किञ्चित् , कर्तव्यं नावतिष्ठते: मुत्त्यर्थं च तथा कर्म, कुर्वन्ति व्यवहारतः ॥ 298 ॥ मनोवाकाययोगाना, मुपयोगं सुयोगिनः उपकाराय कुर्वन्ति, शुडोपयोगजीविनः ॥ 299 ॥ उपग्रहोऽस्ति सर्वत्र, जीवानां च परस्परम् । उपग्रहप्रवृत्तिस्तु, जीवन्मुक्तसयोगिनाम् ॥ 300 ॥ सत्कर्म देहपर्यन्तं, कुर्वन्ति वीतरागिणः अत आदेहमहन्तो, विश्वजीवोपकारिणः ॥ 301 ॥ अहंतां मार्गमालम्ब्य, संप्रात ज्ञानयोगिनः यद्योग्य तत्प्रकुर्वन्ति, कर्म स्वपरशर्मदम् ॥ 302 ॥ धर्मजातिक्रियावर्ण-, देशभेदाशुपाधितः निर्मोहत्वं समाश्रित्य, प्रवर्तन्ते मुनीश्वराः ॥ 303 ॥ अन्धश्रद्धात्वयातानां, विरुद्धभिन्नधर्मिणाम् : उपकाराय वर्तन्ते, जैनाः शुद्धोपयोगिनः ॥ 304 ॥ स्वोपयोगेन धर्मोऽस्ति, बन्धोऽस्ति मोहभावतः कर्मबन्धः कषायेन, मुक्तिः साम्येन देहिनाम् ॥ 305 ॥ रागद्वेषपरीणाम, एव संसारकारणम् : रागद्वेषारिहन्तणां,-मोक्ष एव करस्थितः ॥ 306 ॥ For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 27 Atmazuddhirbhavennaiva, रागद्वेषक्षयं विना; ईश्वरः सपरब्रह्म, रागद्वेषक्षयङ्करः आत्मशुद्धोपयोगेन, रागद्वेषारिसंक्षयः जीवः स्वयं सशुद्धात्मा, वीतरागो जिनः शिवः ॥ 308 ॥ , Acharya Shri Kailassagarsuri Gyanmandir sarva विश्वस्वरूपोऽस्ति, स्वाऽऽत्मा स्वपर पर्यवैः पूर्णानन्दमयं ब्रह्म, स्वाऽऽत्मानं प्रेमतः स्मर आत्मनो दर्शनेनैव, सर्वतीर्थादिदर्शनम् ; जायते सर्वतीर्थानां यात्राच धर्मकर्म वै AtmAshaM व्यापको भिन्नः, सर्वपुद्गलपर्यवैः मनोऽसंख्यविचारेभ्यः, पृथक् शुद्धाऽऽत्मब्रह्मराट् ॥ 311 ॥ मनोमतोद्भवै धर्मे, येडव्यं न जनैः सह; मनोमतोद्भवद्धर्मा-, 'धीना मोहमनीषिणः रागद्वेषमयैः सर्वै मनोवृत्त्युद्भवैर्मतैः व्याप्तं जगद्तो ज्ञानी, सापेक्षदृष्टिधारकः मनोमतैर्विभिन्नाःस्यु, रात्मशुद्धोपयोगिनः आत्मज्ञाननयैः सर्वे, मनोमतविचारिणः मनोमतोद्भवाः सर्वे धर्माः स्युरात्मवेदिनाम् ; सापेक्षदृष्टितः सत्य-, धर्माय साम्ययोगिनाम् ॥ 315 ॥ मनोमतविभिन्नानां, नृणामसंख्यधर्मिणाम् ; आत्मधर्मस्य लाभार्थ, देयं स्याद्वादशिक्षणम् ॥ 307 ॥ For Private And Personal Use Only // 309 // // 310 // // 312 // // 313 // // 314 // / 316 // रागद्वेषक्षयेनैव, शुद्धज्ञानं प्रकाशते, शुद्धाऽऽत्मज्ञानतः सम्यग् - सत्यतत्त्वं प्रकाशते अध्यात्मपरिभाषायां, रागद्वेषमयं मनः कथ्यतेऽध्यात्मसामान्य-, ज्ञानिभि व्र्व्यवहारतः ॥ 318॥ 113 2011
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वज्ञ द्रव्यभावाभ्यां, प्रज्ञप्तं द्विविधं मनः पौद्गलिक मनोद्रव्यं, संज्ञिनां वर्तते ध्रुवम् ॥ 319 ॥ मतिश्रुतविचाराणां, मनस्त्वं भावतः स्मृतम् ; द्विविधं तु मनोज्ञेयं, तत्त्वज्ञानविवेकतः ॥ 320 ॥ शुद्धप्रेमपरीणाम,-साम्यज्ञानसुभक्तितः सर्वदर्शनलोकानां, मुक्तिराऽऽत्मनि निश्चिता ॥ 321 ॥ सर्वदेहस्थजीवाना, मात्मवद्दर्शनं यदा: वर्तनं च भवेत्सत्य, तदा मुक्तिस्तनौस्थिते ॥ 322 ॥ शुडप्रेममयी भक्ति, यंदा संजायते हृदि। तदाऽऽत्माहि परब्रह्म, स्वाऽऽत्मना दृश्यते स्वयम् ॥ 323 ॥ आत्मनो व्यापकप्रेम, यदा संञ्चायते तदा । सर्वविश्वस्य सेवास्या, दात्मवद् दर्शनं भवेद् ॥ 324 ॥ लजाभेदश्च खेदश्च, लोकसंज्ञादिवृत्तयः भेदो न विद्यते भक्तो, सेवायां च सदाऽऽत्मनाम् ॥ 325 ॥ ऐक्यरूपं जगत्सर्व, महंत्वंभेदनिर्गतम् : शुद्धप्रेम्णा प्रकाशेत, पराभक्तिजुषां सदा ॥ 326 ॥ शुद्धोपयोगिनः सन्तो, व्यापकाः सर्वदेशिनः असंख्यधर्मभेदानां, सापेक्षज्ञानधारकाः ॥ 327 ॥ पराभत्त्या प्रकाशेत, स्वाऽऽत्मन्येव प्रभुः स्वयम् ; पराभक्तिमयाः सन्तः, सर्वविश्वोपकारिणः ॥ 328 ॥ सेवाभक्त्यादयः सर्वे, योगाः शुद्धोपयोगिनाम् : विश्वपरोपकाराय, सम्भवन्ति स्वभावतः ॥ 329 ॥ समत्वेन प्रभोःप्राप्तिः सर्वदर्शनधर्मिणाम् ; स्याद्वादज्ञानतः प्राप्यः सम्योगो महात्मभिः ॥ 330 ॥ For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 मुक्तिः साम्यविनानैव, सर्वदर्शनधर्मिणाम् : साम्यं विना प्रभोः प्राप्ति, नास्ति गुडाऽऽत्मनः ख्लु॥331॥ साम्यमेव सतां धर्मः, सात्त्विकप्रकृतेः परः साम्योपयोगतो मुक्ति, जीवन्मुक्तमहात्मनाम् ॥ 332 ॥ साम्योपयोगमालम्ब्य, याता यास्यन्ति यान्ति च: अनन्तदेहिनो मुक्तिं, तत्र कश्चिन्न संशयः ॥ 333 ॥ सेवाभत्त्यादियोगेभ्यः श्रेष्ठोऽनन्तगुणो महान् : समो योगः स्वभावेन, समासेव्यो महात्मभिः ॥ 334 ॥ समो यस्सर्वभूतेषु, सर्वजातीयधर्मिषु; समो यः शत्रुमित्रेषु, शुभाऽशुभेषु कर्मसु ॥ 335 ॥ शुभाऽशुभविपाकेषु, यः समः साक्षिभाववान् : क्षणमात्रमपि व्यक्तः स्यात् सः शुद्धोपयोगवान् ॥ 336 / / एकक्षणिकशुद्धोय, उपयोगो यदा भवेत् : तदाऽनन्तभवैर्बद्ध, कर्म नश्यति तत्क्षणात् ॥ 337 ॥ अन्तर्मुहर्तकालीन, शुद्धोपयोगशक्तितः जायते केवलज्ञान, मात्मनि सत्यनिश्चयः ॥ 338 ॥ समः सर्वत उत्कृष्टः शुद्धोपयोग इष्यते: बहिरन्तः परब्रह्म, भासते ब्रह्मयोगिनाम् ॥ 339 ॥ मनोवाकाययोगानां, व्यापारकारकाचते; प्रारब्धाऽघातिकर्माणः सर्वत्र समसाक्षिणः ॥ 340 ॥ असंख्यभेदतो ज्ञेयः क्षयोपशमभाववान् : शुद्धोपयोग z''tmaiva, भव्यजीवेषु सम्प्रति ॥ 341 ॥ ज्ञानदर्शनचारित्र-परीणाममयः शुभः क्षायोपशमिको व्यक्तः शुद्धयोगोऽप्रमादिनाम् ॥ 342 ॥ For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 औत्सर्गिकापवादाभ्यां, क्रियमाणेषु कर्मसु; प्रभोः स्मृतिप्रवाहोय-उपयोगः स इष्यते ॥ 343 ॥ शुद्धाऽऽत्मसंस्मृते र्धारा, वर्तते या प्रतिक्षणम् । शुद्धोपयोग इष्यास, आत्मशुद्धिप्रदो महान् ॥ 344 ॥ सर्वकर्मविनाशाथै, पूर्ण शुद्धाऽऽत्मसंस्मृतिः धार्या प्रतिक्षणं कर्म-, कुर्वद्भिः कर्मयोगिभिः ॥ 345 ॥ शुद्धाऽऽत्मश्रीमहावीर, स्मृति भंशं सुरागतः उपयोगः प्रविज्ञेयो, हृदि धार्यो विवेकिभिः ॥ 346 / / आत्माऽऽहं सच्चिदानन्दो, गुणपर्यायभाजनम् , इत्येवं या स्मृतिः सैव, शुद्धोपयोग इष्यते ॥ 347 ॥ क्रियमाणेषु कार्येषु, प्रतिक्षणं प्रभोः स्मृतिः सोपयोगोऽस्ति विज्ञेय, स्ततो मोहो न जायते ॥ 348॥ धर्म्ययुद्धादिकार्येषु, प्रवृत्ताः स्वाधिकारतः शुद्धोपयोगिनो भव्याः, कुर्वन्ति कर्मनिर्जराम् ॥ 349 / / त्यागिनश्च गृहस्थाये, स्वाधिकारप्रवर्तकाः शुद्धोपयोगतो मुक्तिं, यान्ति तत्र न संशयः ॥ 350 ॥ क्षणमात्रमपि प्राप्त, उपयोगं य एकशः मुक्तिमवश्यं सोयाति, सम्यग्दृष्टिः स्वभावतः ॥ 351 ॥ परस्परविरुद्धानां, वेषाचारादिकर्मणाम् : सापेक्षया निमित्तत्व, मात्मोपयोगिनां भवेत् ॥ 352 ॥ परस्परविरुद्धत्वं, धर्मनिमित्तकममुः मिथ्यादृशां भवेदेव, मिथ्यात्वमोहवर्धकम् ॥ 353 ॥ असंख्यधर्महेतुना, भिन्नानां स्वाधिकारतः आत्मोपयोगहेतुत्वं, ज्ञायते ज्ञानिभिः सदा ॥ 354 ॥ For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 अनुलक्ष्य निजाऽऽत्मानं, वर्तन्ते योग्यहेतुभिः अविरोधो विदिषु-, हेतुषु ब्रह्मवेदिनाम् ॥ 365 ॥ परस्परविभिन्नेषु, बाह्येषु धर्महेतुषु; व्रतक्रियाणां सापेक्ष-हेतुत्वमुंपयोगिनाम् ॥ 356 ॥ मनोवाकायसंशुङ्या, सात्त्विकान्नादिना तथा: सात्त्विकवुद्धियोगेन, शुद्धब्रह्म प्रकाशते ॥ 357 ॥ उपादाननिमित्ता ये, शुद्धोपयोगहेतवः स्वाधिकारेण संसेव्या, गीतार्थगुरुनिश्रया ॥ 358 ॥ श्रीचतुर्थगुणस्थान, मारभ्य स्वोपयोगताम् । आप्नुवन्ति जना ब्रह्म-,शक्तीश्चात्मोन्नतिक्रमात् ॥ 359 ॥ कर्मणां निर्जरा बहव्य, श्वाल्पबन्धः प्रजायते; सम्यग्दृष्टिमनुष्याणा, मास्रवारम्भकारिणाम् ॥ 360 ॥ आत्मोपयोगिनां नृणा, महिंसा आन्तरा यतः हिंसाभावं विनानैव, हिंसातः कर्मवन्धता ॥ 361 ॥ आत्मोपयोगिनां दोषा, नश्यन्ति पूर्णवेगतः आत्मशुद्धिर्भवेत्तूर्ण, तत्र किञ्चिन्न संशयः ॥ 362 ॥ आत्मोपयोगिनः सन्तो, गृहस्थाश्च विवेकतः बहिरन्तःप्रवर्तन्ते, मोक्षार्थ तत्प्रवृत्तयः ॥ 363 ॥ गच्छादिमतभेदाये, क्रियादिभेदवृत्तयः तत्रोपयोगिनः सन्तो, मुह्यन्ति न कदाग्रहात् ॥ 364 ॥ सर्वगच्छस्थिताः सन्तो, गृहस्थाश्चोपयोगिनः स्वस्वगच्छक्रियावन्तः समत्वान्मुक्तिगामिनः ॥ 33 ॥ सर्वगच्छक्रियादीनां, तात्पर्यमाऽऽत्मशुद्धये: क्रियादिमतभेदेषु, क्लिश्यन्ति न समत्वतः ॥ 366 ॥ For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 सम्प्रदायादिभेदस्थ-, नणां मुक्ति हि साम्यतः गच्छक्रियादिनिर्मोहा, याता यास्यन्ति सद्गतिम् ॥ 367 ॥ आत्मोपयोगिनः सर्व, कुर्वन्ति व्यवहारतः संलक्ष्य शुद्धमात्मानं, वर्तन्ते स्वाधिकारतः ॥ 368 ॥ सर्वधर्मीयशास्त्राणां, मतानां चावलोकिनः असंख्यनयसापेक्ष-, सत्यार्थिनस्तु मुक्तये ॥ 369 ॥ असंख्यनयसापेक्ष-सत्यज्ञानस्य सागरा: महावीरस्यदेवस्य, भक्ता जैना हि मुक्तिगाः ॥ 370 ॥ शुद्धाऽऽत्मैव स्वगच्छोऽस्ति, सम्प्रदायो निजाऽऽत्मनि; सर्वदर्शनरूपाऽऽत्मा, जानाति योऽस्ति साम्यवान् ॥ 371 ॥ आत्मनः स्वांशरूपास्ता दृष्टयः सर्वधर्मिणाम् : अनुभूतो मयास्वाऽऽत्मा, नयैरेवमपेक्षया ॥ 372 ॥ बन्धोऽस्ति मोहभावेन, बाह्यतो निष्क्रियावताम् : मोहंविना तु निर्बन्धा, बाह्यतः कर्मकारिणः ॥ 373 ॥ परस्परोपकाराय, जीवाऽजीवाश्च सर्वदाः । / विश्वस्थसर्वजीवानां, परस्परमुपग्रहः ॥ 374 ॥ जीवाऽजीवसहायेन, जीवा जीवन्ति भूतले; मनुष्याणां विशेषेण, जीवाऽजीवसहायता ॥ 37 ॥ महीचन्द्रार्कसाहाय्या, जीवानां जीवनं भवेत् , मातुः पितुश्च वृद्धानां, निमितैरस्ति जीवनम् ॥ 376 ॥ अन्नपानाधुपायैस्तु, लोकानामस्ति जीवनम् : जीवाऽजीवादितः सर्व, मन्नादिकं मिलेद्यतः ॥ 377 ॥ नरा जीवन्ति धर्मार्थ, जीवाऽजीवसहायतः पारम्पर्येण मोक्षार्थ, जीवाद्या उपकारकाः ॥ 378 ॥ For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 37 ato जीवादिरक्षार्थ, मनुष्यः सर्वयत्नतः यतितव्यं स्वभावेन, विश्वोपग्रहहेतवे । / 379 ॥ पशुपक्षिमनुष्याणां, रक्षणं स्वीयशक्तितः वृक्षाणां रक्षणकार्य, विवेकेन यथातथम् ॥ 380 / / मातुः पितुश्च वृद्धानां, सद्गुरूणां सुभक्तये; निष्कामवुद्धितो नित्यं, यतितव्यं स्वशक्तितः ॥ 381 ॥ आत्मोपयोगिभिर्भक्तैः स्वाऽन्योपकारिणःप्रति: वर्तितव्यं सुसेवाभिः सेवाधर्माऽस्ति धर्मिणाम् ॥ 382 ॥ स्वार्पणेन सदा सेव्यः सम्यक्त्वज्ञानदायकः आत्मोपयोगलाभार्थ, सन्तः सेव्याः सुभावतः ॥ 383 ॥ परोपकारिणांणां, कार्या सेवा सुभावतः सेवाधर्मसमो धर्मा, नैवभूतो भविष्यति ॥ 384 ॥ स्वोत्पन्नः सद्गुणैः सेवा, कार्या विश्वस्थदेहिनाम: प्रतिफलं न चाकांक्ष्य-, सन्तो निष्कामकर्मिणः ॥ 385 / / सात्त्विकसद्गुणैः सेवा,- भक्तिकर्मादिभिर्जनैः आत्मशुद्धिः प्रकर्तव्या, साध्य सियति साधनात् ॥ 386 / विश्वसेवा सदाकार्या, प्राप्तशुद्धोपयोगिभिः; शुद्धोपयोगिनः सन्तः, सेवायामधिकारिणः ॥ 387 ॥ आत्मज्ञानं विना सेवा-, कारिणः पापबन्धकाः निष्पापा ज्ञानिनो ज्ञेया, यतस्ते स्वोपयोगिनः ॥ 388 ॥ क्षयोपशमभावेन, प्राप्तशुद्धोपयोगिनाम् । सतांसेवा भृशं कार्या, उपायैरपिकोटिभिः ॥ 389 ॥ शुद्धात्मप्रभुलीनानां, देहाध्यासविवर्जिनाम: आत्मोन्मत्तमनुष्याणां, हृदिव्यक्तो प्रभुमहान् ॥ 390 ॥ . For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 शुद्धब्रह्मरसास्वाद-, प्राप्तमाधुर्यजीवनात् : जीवन्ति ते यतः सन्तः, प्रभोर्जीवनजीविनः ॥ 39 ॥ आन्तरं जीवनं ज्ञान, मनन्तमुपयोगिनाम् : अनन्तवीर्यसम्पन्न, जीवनं निर्मलं शुभम् ॥ 392 ॥ याह्यजीवनजीवन्त, आन्तरं जीवनविनाः जीवन्त स्ते मृताज्ञेयाः मोहजीवनजीविनः ॥ 393 ॥ बाह्यजीवननाशोऽस्ति, चानन्तं ब्रह्मजीवनम् : ब्रह्मजीवनाविन्तो, वैदेहाऽत्मस्वरूपिणः ॥ 394 ॥ आत्माधीनं मनःकायो-, वचश्च यस्य वर्तते; मनोवाकायपावित्र्या, त्तस्य स्वातंत्र्यजीवनम् ॥ 395 ॥ सवुड्या वर्तनं यस्य-दुर्बुड्या नैववर्तनम्, इन्द्रियाणां न दासोऽस्ति-स्वतन्त्रश्चोपयोगवान् ॥ 39 ॥ आत्मजीवनजीवन्तो, बाह्यजीवनजीवकाः अन्तर्बहिः स्वतन्त्रास्ते, प्रतिबन्धविवर्जकाः ॥ 397 ॥ मनोवाकायगुप्तीनां-, धारकादोषवारकाः समितिवाहकाः सन्तः स्वतन्त्रा धर्मचक्रिणः ॥ 398 ॥ योग्याचारेण जीवन्तो, योग्याहारविहारिणः आत्मानिआश्च सर्वत्र, स्वाऽऽत्मोपयोगजीविनः ॥ 399 / / विवेकेन प्रवृत्ताये, आजीविकादिकर्मसु; बाह्यजीवनसापेक्ष-, सर्वाचारविचारिणः ॥ 40 ॥ मैत्रीभावेन वर्तन्ते-, माध्यस्थभावधारकाः प्रमोदभावसम्पन्नाः कारुण्यभाववाहकाः ॥ 401 ॥ सूपयोग प्रकुर्वन्तो-, मनोवाकायकर्मणाम् ; आत्मानन्दरसोन्मत्ताः प्रभोर्जीवनजीविनः ॥ 402 ॥ For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 बाह्यजीवननिर्बन्धा, बाह्यतोजीविनोऽपिते; साक्षिभावेनसर्वत्र, ब्रह्मजीवनजीविनः ॥ 403 ॥ प्रवृत्तिषुनिवृत्तिषु, वर्तनं या निवर्तनम् ; तत्र स्वतन्त्रबुड्याते-वर्तिनश्चनिवर्तिनः ॥ 404 / / आत्मोपयोगिनां सर्व-, जगदाऽऽत्मिकशुद्धये: आत्मोन्नतिक्रमार्थञ्च, स्यादन्तस्तौपाधिषु ॥ 405 ॥ अशातायां च शातायां, वने गृहे च सागरे; आत्मनः परिणामाय, सर्वस्यादुपयोगिनाम् ॥ 406 ॥ सात्त्विकाचारवृत्तिषु, सात्त्विकसद्गुणेष्वपि: नाऽभिमानश्चयच्चित्ते, प्रवृता चोपयोगवान् ॥ 407 ॥ सधनोनिर्धनो वास्थाद्, भोगीरोगी च राज्यवान, आरण्यो वा गृही त्यागी, मुक्तः शुद्धोपयोगतः ॥ 408 / / नपुंसको नरोनारी, यः कोऽपि स्वोपयोगवान् । यादृक्ताहगवस्थायां, मुक्तः स्यान्नवसंशयः ॥ 409 ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चस्वोपयोगतः म्लेच्छामुक्तिपदयान्ति, नानालिङ्गादिधारिणः ॥ 4107 नाऽहंबालोयुवावृद्धो, नवा नारीपुमानहम् नाऽहंदेहश्चदेहीवा,-पुद्गलस्थो न पुद्गली 411 ॥ सर्वपुद्गलपर्याया-दहंभिन्नोऽस्मिनिश्चयात्, पुद्गलेषुसुखंनाऽस्ति, सुखंब्रह्मणिशाश्वतम् ॥ 412 ॥ निरचनोनिराकारो, रूपस्थोऽपिनरूप्यहम् । विभावपरिणामस्थो, वस्तुतोऽहंस्वभाववान् ॥ 413 ॥ रागद्वेषपरीणामो, वैभाविकः सौच्यते ततोभिन्ना निजाऽऽत्माऽस्ति, रागद्वेषंच mA kuru । 414 ॥ For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 sarvapud galata bhinno, रागः शुद्धात्मनः शुभः आत्मरागेण शुद्धात्म-, आत्मपुद्गलसंयोगा-दनादिकालोऽशुभः वैभाविकपरीणामो, वर्तते सर्वदेहिनाम् ॥ 416 / / वैभाविकपरीणाम, - नाशआत्मोपयोगतः आत्मोपयोगिनां शुद्धः परीणामः प्रजायते ॥ 417 ॥ आत्मानन्दस्य वाञ्छाचेत्, कामवृत्तिंनिवारयः यत्रकामोनतत्रास्ति, स्वाऽऽत्मारामोप्रवेदय - ॥ 418 ॥ यावत्कामविकाराणां, पूर्णक्षयो न जायते, तावत् स्त्रीस्पर्शरूपेवा, दूरस्थेयं सुयोगिभिः ॥ 419 ॥ पौद्गलानन्दवन्तःस्यु, गृहस्था मुख्यभावतः आत्मानन्दस्य लाभार्थ - सम्यग्दृष्टया प्रवर्तकाः ॥ 420 ॥ अविरता गृहस्थाः स्युः सम्यग्दृष्टप्रधारकाः व्रताद्यैविरताजैनाः - शुद्धसम्यक्त्वशालिनः ॥ 421 ॥ ज्ञानी ब्रह्मरसी भवेत् ॥ 415 ॥ सर्वकर्मक्षयार्थं ते, गृहस्थधर्मपालकाः पौद्गलानन्दभोक्तारो, हृदिब्रह्मसुखार्थिनः ॥ 422 ॥ पौद्गलानन्दतोऽनन्तं सुखं नित्यं निजाऽऽत्मनि; तत्सुखाऽवासयेदृष्टि, गृहस्थानां प्रवर्तते ॥ 423 ॥ पौद्गलानन्दभोगार्थमुद्यताश्चगृहस्थिताः आत्मानन्दाऽसयेतेस्यु, देशविरतिधारिणः ॥ 424 ॥ शाताऽशाक्रप्रभोक्तार, आत्मशुद्धार्थमुद्यताः सन्तआत्मोपयोगेन, प्रवर्तन्तेवतस्थिताः ॥ 425 ॥ आत्मशुद्धोपयोगेन, व्रतात्रतेषुसाम्यवान; जीवन्मुक्तो भवेज्ज्ञानी, मुच्यते धर्मसाधनैः ॥426॥ For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 असंख्यजातिविद्यानां, ग्रन्थकोटिस्तु भूतले, तत्पारमाऽऽत्मबोधेन, पार्यते स्वोपयोगिभिः ॥ 427 ॥ दर्शनधर्ममार्गाणां, सर्वसत्यं निजाऽऽत्मनि; विज्ञायचाऽऽत्मशुड्यर्थ, जैनधर्म प्रसाधय ॥ 428 ॥ षड्द्रव्यनवतत्त्वानां-, नयनिक्षेपभङ्गतः श्रद्धानपूर्वकं ज्ञानं, smygdrshnmucyte-||429|| सम्यग्दर्शनलाभेन, सत्फलाधर्मसाधना; निष्फलंधर्मकृत्यं स्यात् , सम्यग्दर्शनमन्तरा ॥ 430 ॥ सम्यग्दर्शनमेवाऽस्ति, शुद्धोपयोगआत्मनः सम्यम्चारित्रमेवाऽस्ति, शुद्धोपयोगआन्तरः ॥ 431 ॥ शुद्धोपयोगिनांसर्व,-वाणीकायादिवर्तनम् : स्वर्गायमुक्तयेवास्या, त्तत्रकिश्चिन्न संशयः ॥ 432 ॥ दया सत्यं तप्रादान,-मस्तेयंचापरिग्रहः । आत्मदृष्टिश्च सत्सेवा, शुद्धोपयोगहेतवः ॥ 433 ॥ भक्तानां भावतः सेवा, प्रमाणिक प्रवर्तनम् । पारतव्यं न भोगानां, रोगादौ न च दीनता ॥ 434 ॥ साहाय्यदुःखभोक्तृणा, मनीतिवर्जनं सदा; सत्यांशेषु महारागः शुद्धोपयोगहेतवः ॥ 435 / / सर्वविश्वस्थजीवाना, मुपकारप्रवृत्तयः सर्वथा मदिरात्यागो, मांसस्यपरिवर्जनम् ॥ 436 ॥ व्यभिचारस्य संत्यागो, दुष्टव्यसनवर्जनम् । पशुपक्षिमनुष्याणां, हिंसात्यागो विवेकिता ॥ 437 ॥ चारित्रिणां महाभक्तिः स्थिरप्रज्ञाक्षमाजवाः इत्यादिसद्गुणैर्मोक्षो, विश्वस्थदेहिनां bhavet ॥ 438 ॥ For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 muktisvargazca नारीणां, शूद्राणां म्लेच्छदेहिनाम् । पापकर्मपरित्यागात् , सद्गुणाचारतश्चवै ॥ 439 ॥ ॥ पापाचारविचाराणां, पश्चात्तापो bhRshNbhvet। ईश्वरप्रार्थनायोगात्, पवित्राऽऽत्मास्वयंभवेत् ॥ 440 ॥ पूर्वोक्तसद्गुणाचारै, जैनधर्मों जगत्रये; सर्वजातीयलोकानां, मुक्तिदोऽस्तिस्व्भाव्त्ः॥441॥ पापाद्दुःखसुखं धर्मात्, सर्वत्र विश्वदेहिनाम् : इतिविज्ञायधर्मार्थ, जीव!! वारय दुर्गुणान् ॥ 442 ॥ दुष्टव्यसनदासाये, दुर्गुणैर्येच जीवकाः दुष्टप्रवृत्तिदासाये, मुक्तिंयान्ति न हिंसकाः ॥ 443 ॥ विनेयस्तत्वजिज्ञासु, राहतःसत्यपालका शुद्धोपयोगयोग्यामो, मृतःसन्यश्चजीवति ॥ 444 ॥ सद्गुणैर्येच जीवन्तो, मृताये दुष्टवृत्तिभिः येचजीवन्ति मोक्षार्थ, शुद्धाऽत्मानोभवन्तिते ॥ 445 ॥ अनन्तमात्मसामर्थ्य, प्रादुर्भवतिचेतने; आत्मोपयोगतः पूर्ण, परब्रह्म prkaashte॥446 // वैभाविकपरीणामाद्, भिन्नो निजाऽऽत्मनि स्फुटम्; स्वाभाविकपरीणामः शुद्धोपयोग उच्यते ॥ 447 ॥ वैभाविकपरीणामाद्, भिन्नः स्वाभाविकाऽऽत्मनि: उपयोगपरीणाम-कुरुष्व भव्यचेतन !! ॥ 448 ॥ सर्वविश्वसमाजानां, कल्याणायकलौमहान् : शुद्धोपयोग एवास्ति, सर्वथा मोक्षदायकः ॥ 449 ॥ सर्वदोषविनाशाय, सर्वसद्गुणहेतवे; कृत्स्नकर्मक्षयार्थच, शुद्धोपयोगमाचर ॥ 450 ॥ For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 रोगादिजन्यदुःखेऽपि, ब्रह्मतत्त्वविचारिणाम् । आत्मोपयोगिनांनित्य-, मानन्दोल्लासआत्मनि ॥ 45 ॥ उपयोगेनवेत्तारं-स्मारं स्मारं विचिन्तय; विस्मृत्यबाह्यभावं त्वं-, लीनोभवनिजाऽऽत्मनि । / 452 ॥ दूरोकृत्यप्रमादास्त्वं-शुद्धाऽऽत्मानंस्मर द्रुतम्, एकमाऽऽत्माजगत्सारः सत्यंहृदिप्रधारय ॥ 453 ॥ सर्वसारस्थसारोऽय-, माऽत्मातत्त्वमसि स्वयम् सोऽहंप्रज्ञानमाऽऽत्माऽस्मि, कालस्य कालजित्वहम् ॥ 454 ॥ वादाश्चप्रतिवादांश्च-कुर्वन्तः सर्वपण्डिताः आत्मसुखं न संयान्ति, शुद्धोपयोगमन्तरा ॥ 455 ॥ दर्शनधर्मशास्त्राणां, मोहाल्लोकाः परस्परम् , युड्यन्तिकर्मबध्नन्ति, यान्तिजन्मपरम्पराम् ॥ 456 ॥ सर्वदर्शनधर्माणां, सारंसत्यंवदाम्यहम् । रागद्वेषक्षयः कार्यः कर्तव्यास्वाऽऽत्मशुद्धता ॥ 457 / / सर्वयोगादिसारोऽस्ति-संसाध्यावीतरागता; आत्मोपयोगतासाध्ये, त्येवंब्रुवन्ति प्न्न्द्दिताः॥458॥ मनोवाकायपावित्र्या-दात्मनः पूर्णशुद्धता; कर्तव्यासासतांप्राप्या-, सत्यमेवंवदाम्यहम् ॥ 459 / / आर्याः स्युः सद्गुणैः सर्वे, सदाचारैर्भुवस्तले; मनोवाकायशुयाये-, svaa''tmshuddhividhaayinH||460|| आत्मशुद्धिविनादेव-देवोभिर्भक्तदेहिनाम् मुक्प्रिदीयतेनैव, स्वाऽऽत्मनानिजमुद्धरेत् ॥ 461 ॥ जायतेनकदामुक्ति, राविर्भूतगुणैर्विना: ईश्वरेणाऽपिनोदेया, सत्यमेतद्विचारय ॥ 462 ॥ For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवस्थसद्गुरोर्भक्त्या-स्वाऽऽत्मशुद्धिः प्रजायते. सेवाभारिपरीणामाद्-भवन्तिसात्त्विकागुणाः ॥ 46 ॥ सेवाभातपरीणामो, जायेताऽऽत्मनआत्मनि; आत्मनाजायतेचित्ते-सात्त्विकमोह मिश्रकः ॥ 464 ॥ सेवाभक्तिपरीणामः प्रशस्थमोहसंयुतः केवलज्ञानतः पूर्व, वर्तते सर्वधर्मिणाम् ॥ 46 ॥ शुद्धाऽऽत्मरूपदीपाने, स्फटिकाच्छादनंयथा; तथासात्त्विकमोहीय-मिश्रस्वाऽऽत्मिकसद्गुणाः ॥ 466 ॥ स्फटिकेन यथादीपो, नावृतोह भवेत्तथा; सात्त्विकेभ्यो निजाऽऽत्मीय, गुणाः स्यु वृताः ख्लु।437॥ आत्मशुद्धोपयोगेन, सेवाभवत्यादिकारिणाम; सानवका नैवबन्धाय, प्रत्युतमुक्तिहेतवे ॥ 468 ॥ मुक्तिप्रति समादेया, अतः सात्त्विकसद्गुणाः सात्त्विकसद्गुणाद्भिन्ना, ज्ञानाद्या आत्म्स्द्गुन्नाः॥469॥ सात्त्विकगुणकर्मभ्यो, भिन्नोऽहं ज्ञानदर्शनी; तथाऽपिस्वा न्यशुड्यर्थ, यतेऽहंतत्प्रसाधनैः ॥ 470 ॥ सात्त्विकगुणकर्माणि; साधनानिमिबोधत: आत्मोपयोगतस्तानि, व्यापृणीहि यथातथम् ॥ 471 ॥ सात्त्विकगुणकार्येषु, सम्यक्साधनबुद्धितः प्रवर्तस्वोपयोगेन-, स्वाऽन्योपग्रहहेतवे ॥ 472 ॥ सात्विकगुणकर्माणि, पुद्गलांश्चविशेषतः । स्वान्योपकारहेत्वर्थ, व्यापृणीहिविवेकतः ॥ 473 ॥ आत्मोपयोगिनोलोकाः, साधनसाध्यवेदिनः यथायोगप्रवर्तन्ते, सम्यविश्वावलोकिनः ॥ 474 ॥ For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 41 Acharya Shri Kailassagarsuri Gyanmandir सम्यकश्रद्धानसम्यक्त्व - लाभात्पश्चात्प्रकाशते; अल्पकाले चिरंकाले, चारित्रं चाऽऽत्मनः स्फुटम् ॥ 475 ॥ स्वाऽऽत्मानंस्वं परिज्ञाय, शीघ्रमुत्तिष्ठजागृहि; स्वपर्यांयगुणानांत्व, माविभविकुरुतम् ॥ 476 ॥ आत्मनः पूर्णशुद्धिर्या, सैवसाध्या जिनोदिता साध्यलक्ष्योपयोगेन, स्वाऽऽत्मशुद्धिंकुरुतम् ॥ 477 ॥ साध्यलक्ष्यं हृदिध्यात्वा, कर्तव्यकार्यमाचर !!! आत्मोत्साहेन वर्तस्व प्रमादांश्चनिवारय ॥ 478 ॥ प्रतिक्षणं परब्रह्म, शुद्धरूपंविचारय; भूयाः शुद्धाऽऽत्ममग्नस्त्वं, विस्मृत्यमोह भावनाम् ॥ 479 ॥ निर्ममोभवसर्वत्र, दृश्याऽदृश् येषु वस्तुषुः nAshaMkArIbhava व्यक्त-, दृश्यादृश्येषु सर्वथा ॥480 ॥ साक्षिभावेनसर्वत्र, वर्तस्वस्वोपयोगतः औपचारिककार्येषु, निर्लेपो भवबोधतः ॥ 481 ॥ मृत्युनानिर्भयीभूय - स्वाऽऽत्मनिनिर्भयचर; जातस्य वपुषोनाशः स्वयंत्वमविनाशवान् ॥482॥ जातानांहिविनाशोऽस्ति, तेषां शोकंनिवारय; आत्माऽसिसच्चिदानन्दः स्वस्वरूपंविचारय ॥ 483 ॥ साधयस्वास्स्त्मनः शुद्धिं वारय मोहवासनाम् जनान् स्मारय सद्ब्रह्म- धारय स्वोपयोगिताम् ॥ 484॥ जीव !! शुद्धोपयोगेन, म्रियस्व मोहभावतः विस्मर मोहभावास्त्व, मात्मरूपंच संस्मर - ॥485 ॥ असंख्यमार्गा मोक्षस्य, सन्तिस्वाऽऽत्मोपयोगिनाम् : तेषामेकमपिप्राप्य - सिद्धाः सेत्स्यन्ति देहिनः ॥ 486 ॥ For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 42 सम्यक्त्वदर्शनंव्यक्त, मास्स्त्मोपयोग इष्यते आत्मोपयोगिनां सर्वे मार्गा मोक्षाय भाषिताः ॥ 487 ॥ सम्यक्त्वदर्शनं प्राप्य, मा प्रमादं कुरुष्वभोः आत्मन् !! शुद्धस्वरूपंते, चिन्तय स्वस्थिरोभव ॥488 ॥ संत्यास्स्सत्यंच विज्ञाय, मा मुह्य मोहकर्मणि; असत्ये वर्तमानोऽपि, तत्र सत्यं न वेदय ॥ 489 ॥ सम्यग्दृष्ट्या प्रविज्ञाय, स्वाऽऽत्मधर्मे रतिं कुरु प्रारब्धकर्मभोगेषु, रतिं मा कुरु चेतन !!! ॥ 490 ॥ वैषयिकरतित्यक्त्वा, शुद्धात्मनि रतिं कुरु; पवित्रास्स्त्मा भवस्पष्टं, परब्रह्ममयो भव ॥ 492 ॥ सम्मील्य सागरे बिन्दु, येथाब्धिरूपतां भजेत् तथा परात्मर्ता प्राप्य, स्वाऽऽत्मासिद्धो भवेत्स्वयम् ॥492॥ मनोवाक्कायजान् दोषान् वारय निजशक्तितः धारय सद्गुणान् सर्वान्, जीव ! स्वाभाविकैर्गुणैः ॥ 493 ॥ 'सन्त्यज्य दुर्मतिं दुष्टां, सन्मति भज भावतः शुभाशुभ विपाकेषु, हर्ष शोकश्च संत्यज ॥ 494 ॥ कर्माधीना जगजीवा, मित्राणि शत्रवो न ते आत्मोपयोगभावेन, सर्वजीवान् क्षमापय ॥ 495 ॥ रागद्वेषौ न मे सर्व-, विश्वस्मिन् देहिनः प्रति उत्थितोऽहं स्वमुक्त्यर्थं समोऽहं सर्वदेहिषु ॥ 496 ॥ परब्रह्मपदाऽवाप्त्यै मनोवाक्कायसाधनैः , Acharya Shri Kailassagarsuri Gyanmandir " उत्थितोऽहं परप्रीत्या, सद्गुरु कृपयाभृशम् ॥ 497 ॥ परब्रह्ममहावीर - कृपां याचे स्वमुक्तये; सतां कृपाकटाक्षेण, मदुद्धारो bhaved dhruvam // 498 // For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 पश्चात्तापोऽस्ति दोषाणां, गुणानामनुमोदना: सर्वसङ्घस्य दासाऽनु, दासोऽहमुपयोगवान् ॥ 499 ॥ दासोऽहं सर्वसाधूनां, साध्वीनांच विशेषतः तत्कृपया मदुद्धारो, भूयात्तत्प्रार्थयाम्यहम् ॥ 500 ॥ सर्वसङ्घस्य सेवायां, स्वार्पणभाववानहम् : आत्मशुद्धोपयोगार्थ, यते निष्कामभक्तितः ॥ 501 ॥ आत्मनोगुणदोषाणां-, कर्तव्यंच निरीक्षणम् ; पश्चात्तापादियोगेन-, कर्तव्या चाऽऽत्मशुद्धता ॥ 502 ॥ गुप्ताव्यक्ताश्चयेदोषा, हर्तव्या पूर्णयत्नतः दोषाभवाय मोक्षाय, गुणाज्ञेया विवेकतः ॥ 503 ॥ गुणा निजाऽऽत्मनोरूपं, मोहरूपंतु दुर्गुणाः दोषवृन्दविनाशेन, स्वाऽऽत्मशुद्धिंकुरु द्रुतम् ॥ 504 ॥ मुक्तिःकदापि नस्याडि, रागदूषक्षयं विना, अतोरागादिदोषाणां, नाशाय त्वं यतस्वभोः ॥ 50 ॥ दोषप्रमादनाशार्थ-, माऽऽत्मरूपं विचारय%3; गुणान्व्यक्तान् कुरुष्वत्वं, प्रमादं मा कुरुक्षणम् ॥ 506 ॥ गारुडिको यथा सर्प-विषमुत्तारयेद् द्रुतम् , जागुलीमन्त्रयोगेन, ज्ञानी मोहविषं तथा ॥ 507 ॥ शुद्धोपयोगमन्त्रेण, मोहाहेर्विषमुत्तरेत् : ब्रह्मविद्भवतिब्रह्म निर्भयोब्रह्मविज्जनः ॥ 508 ॥ अग्निरूपा भवेन्नून, मग्नियोगेन वर्तिका; शुडाऽऽत्मभावनालीनः शुद्धाऽऽत्माजायते तथा ॥ 509 ॥ यथाऽऽत्मकथनं तद्वद्, वर्तनं शक्तितो भवेत् : तदानिजाऽऽत्मनःशुद्धि, स्तथा मुक्तिश्च जायते ॥ 510 ॥ For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 Acharya Shri Kailassagarsuri Gyanmandir पालनंच प्रतिज्ञायाः पूर्णशुद्धाऽऽत्मसंस्मृतिः चतुर्विधमहासंघ, सङ्गसेवाप्रवर्तनम् ॥ 511 ॥ निरुपाधिदशाप्राप्ते, र्हेतूनामवलम्बनम् बाह्य सङ्गेषुनिःसङ्ग- वर्तन मान्तरं कुरु ॥ 512 ॥ आत्मपक्वदशाप्राप्त्यै- मोहकृत्सङ्गवर्जनम् ; यथायोग्यं प्रकर्तव्यं, यत्रतत्रयदातदा ॥ 513 ॥ शुद्धाऽऽत्मभावनावेगा - दाविर्भावो निजाऽऽत्मनि; आत्माऽऽनन्दसमुद्रस्य जायतेऽनुभवोहृदि ॥ 514॥ प्रतिक्षणं हृदिव्यक्ता, कर्तव्या ब्रह्मभावना; यत्रतत्रसदाभाव्यः शुद्धाऽऽत्मा ध्यानयोगतः ॥ 515 ॥ सद्गुरुभक्तिसेवाद्यै, रात्मपातो न जायते; निपातोऽपि भक्तानां, गुर्वादिभक्तिकारिणाम् ॥ 596 ॥ दोषान् मुक्त्वा निजाऽऽत्मानं, प्रति क्रमणयोगतः आत्मशुद्धिर्भवेनृणं, तत्रमग्नोभवस्वयम् ॥517 ॥ सद्गुणानां प्रकाशाय दोषाणांनाशहेतवे; यद्द्योग्यंतत्प्रकर्तव्यं, योग्योपायैर्यथातथम् ॥ 598 ॥ आत्मनिभवमग्नस्त्वं, पूर्णप्रीत्याभृशं स्वयम् : आत्मानुभवसंप्राप्त्या, निर्विकल्पो भविष्यसि ॥ 519 ॥ शुद्धात्मानं विन्न्यान्, सङ्कल्पांस्त्वं भृशंत्यज सर्वथाऽऽत्मोपरिप्रेम-, धारयोत्साहवीर्यतः ॥ 520 ॥ यादृग्भावोभवेद्यस्य, फलतस्याऽस्तितादृशम् ; आत्मशुद्धोपयोगेन, फलंमुक्तिर्निजाऽऽत्मनः ॥ 521 ॥ आत्मभावेनमोक्षोऽस्ति भव्यानां भावनावताम् ; भरताद्या गतामुक्ति, माऽऽत्मनो भावनाबलात् ॥ 522 ॥ For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इलापुत्रोगतो मुक्ति, माऽऽत्मनोभावनाबलात्; आत्मशुद्धोपयोगेन, आषाढाकेवलीप्रभुः ॥ 523 ॥ आत्मभावनया मुक्ति, मनन्ताः खलुलेभिरे; भावनारूढजीवानां, शुद्धोपयोग आन्तरः ॥ 524 ॥ दानादिधर्मकार्याणि, न फलन्ति च तां विना; शुभाच्छुद्धा प्रजायेत, भावना मुक्तिदायिनी ॥ 525 ॥ आत्मोपयोगदातृत्वे, भावनाया महबलम् ; . बाह्यक्रियांविनाभावाद्, यथायोगं फलं भवेत् ॥ 526 ॥ आत्मनःशुद्धपर्यायाः सिद्धाऽऽत्मादिप्रभेदतः ज्ञातव्या उपयोगेन, सद्गुरुबोधयुक्तिभिः ॥ 27 ॥ अर्हन्नस्तिनिजाऽऽत्मैव, सिद्धआत्मैवशाश्वतः आचार्योऽस्तिनिजाऽऽत्मैव, स्वाऽऽत्मैववाचकप्रभुः ॥ 28 ॥ साधुरस्तिनिजाऽऽत्मैव, स्वाऽऽत्मैव परमेष्ठिराट् : शुद्धदर्शनमाऽऽत्मैव, ज्ञानमाऽऽत्मैव सर्वथा । 529 ॥ स्वाऽन्यप्रकाशकंज्ञानं, ज्ञानेनाऽऽत्माप्रलक्ष्यते; स्वभाव आत्मनो मुख्यो, ज्ञानं ब्रह्मैवसर्वदा ॥ 530 ॥ निजाऽऽत्मैवाऽस्तिचारित्रं, रमणं स्थैर्य माऽऽत्मनि; शुद्धोपयोग एवाऽस्ति, चारित्रं कर्मनाशकम् ॥ 531 ॥ आत्मवीर्य निजाऽऽत्मैव, वर्तते तनिजाऽऽत्मनि: आत्माऽसङ्ख्यप्रदेशेषु, पर्यायगुणशक्तिदम् ॥ 532 ॥ निजाऽऽत्मैव तपो बोध्यं, सर्वेच्छारोधकंमहद् कर्मणां निर्जरायेन, भवेन मुक्तिप्रदायकम् ॥ 533 ॥ गुणाश्चमर्वपर्याया, अनन्ता आत्मसंस्थिताः स्यादाऽऽत्माऽभेदतस्तेषा, मैक्यंजानन्तिपण्डिताः ॥ 534 ॥ For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः सद्गुणाः सर्वे, स्वाऽऽत्मरूपा अनादितः सत्तातो विद्यमानास्ते, भवन्ति व्यक्तरूपिणः ॥ 53 ॥ आत्मशुद्धस्वभावेन, मोक्षोऽस्तीति विनिश्चितम् । रागद्वेषविभावेन, संसारोऽस्तोति निश्चितम् ॥ 536 ॥ जीवनस्वाऽऽत्मभावेन, मृत्युमोहेन निश्चितम् जीवनं मरणं ज्ञात्वा, प्रमादं मा कुरुष्वभोः ॥ 537 ॥ मुक्तिराऽऽत्मनि विज्ञेया, माऽन्यत्रत्वं परिभ्रमः आत्मन्येवनिराज्यं, बाह्यराज्येषु मामुहः ॥ 538 ॥ स्वाश्रयेणैव जीव !! त्वं, मा जीव !! त्वं पराश्रयात् पारतन्त्र्यं महामृत्युः स्वातन्त्र्यमाऽऽत्मजीवनम् ॥ 539 ॥ स्वाऽऽत्मन्येवसुखं सत्यं, दुखं हि जडमोहतः आत्मानमन्तराकोऽपि, कदाचिन्नाऽस्तिशर्मवान् ॥ 540 ॥ आत्मनोरिपुरात्मैव, रागद्वेषादिसंयुतः आत्मनो मित्र माऽऽत्मास्ति, साम्येन कर्मनाशकृत् ॥ 541 ॥ आत्मनो बन्धुरात्माऽस्ति, मैत्र्यादिभावसंयुतः । आत्मन ईश्वरः स्वाऽऽत्मा, ज्ञानचारित्रसंयुतः ॥ 542 ॥ आत्मनः सूर्य आत्माऽस्ति, शुद्धब्रह्मप्रकाशवान् । आत्मनश्चन्द्र आत्माऽस्ति, शमसंवेगसंयुतः ॥ 543 ॥ कर्मकर्ता निजाऽऽत्मास्ति, कर्मभोक्ता तथाऽऽत्मराट्, कर्महानिजाऽऽत्माऽस्ति, बद्धोमुक्तोऽस्त्यपेक्षया ॥ 544 ॥ अनन्तशक्तिमान् ह्याऽऽत्मा, निजाऽऽत्मशक्तियोगतः अनन्तशक्तिमत्कर्म, पौद्गलिकक्रियाबलात् ॥ 545 / / कुत्राऽपिबलवत्कर्म, कुत्राप्याऽऽत्मा बली भवेत्; ज्ञानसाम्यबलोपेत, आत्मा कर्मारिनाशकृत् ॥ 546 ॥ For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 47 अनादिकालसंयोग, आत्मनः कर्मणो द्वयोः आत्मा निजाऽऽत्मभावेन, कर्महन्ता स्वयंभवेत् ॥ 547 ॥ सर्वशक्तिमयः स्वाऽऽत्मा, दैन्यं किञ्चिन्न धारय सर्वशक्तिप्रकाशार्थ, यतस्व पुरुषार्थतः ॥ 548 ॥ आत्मोल्लाससमुत्साहा, ज्जीव !! शुद्धाऽऽत्मनिस्वयम् । आत्मानन्दरसास्वाद, कुरुष्व स्वाऽऽत्मभावतः ॥ 549 ॥ आत्मानन्दाऽमृतपीत्वा, भवमग्नो निजाऽऽत्मनिः सर्वसाधनतः साध्य, माऽऽत्मानन्दस्यजीवनम् ॥ 550 ॥ स्वलक्ष्ये निश्चितं ध्येयं, पूर्णानन्दरसोदधेः कर्तव्यं सर्वथा पानं, त्यक्त्वा मोहविषं द्रुतम् ॥ 551 ॥ मनः स्वर्गों मनःश्वभ्रं, संसारो मन एवच मोहरूपं मनो जित्वा, मुक्तो भवति चेतनः ॥ 552 ॥ मनोनाशाद्भवेन्मृत्यु मोहादि कर्मणां द्रुतम् । मोहक्षयेन मोक्षोऽस्ति, मोक्षेऽनन्तं सुखं सदा ॥ 553 ॥ पर्यायाणांगुणानाञ्च, व्यक्तभावोऽस्तिसिद्धता, सन्तस्तेव्यक्तिरूपेण, भवन्ति गुणपर्ययाः ॥ 554 ॥ व्यक्तीभवन्तिनाऽसन्तः सन्तोव्यक्ताभवन्तिते; नाऽसतोजायतेसत्त्वं, सतोऽसत्त्वं न जायते ॥ 55 ॥ गुणा अनन्तपर्याया, आत्मनिसन्ति सत्तया: सद्भ्यः सामर्थ्यपर्याया, अनन्ता व्यक्तभावतः ॥ 566 ॥ आत्मा सामर्थ्यपर्याय-, व्यक्तीभावात् भवेत्प्रभुः सिद्धोबुद्धोजिनेशाऽऽत्मा, स्वयम्भुभगवान् विभुः ॥ 557 ॥ अव्यक्तः सत्तया स्वाऽऽत्मा, व्यक्तोऽव्यक्तगुणादिभिः अव्यक्ताः सन्ति सद्व्यक्ताः पर्यायाश्चगुणा nije ॥ 558 ॥ For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmano'nanta सामर्थ्य, मात्मन्येवस्फुटं भवेत् ; कायादिमिश्रवीर्यास्वं, भिन्नं शुद्धं महद्बलम् ॥ 559 ॥ आत्मवोयेंगदेहस्य, सन्ति कम्पादिकाः क्रियाः आत्मान मन्तरादेहो, मृतो भवति निश्चलः ॥ 560 ॥ आत्मानमन्तरादेहे-, ज्ञाता कोऽपि न विद्यते देहस्थोऽपि न देहोऽसौ, देहोमे jJAnavA~zvasaH // 561 // स्थूलः कृशश्चमेदेहो, ज्ञाता भिन्नोऽस्तिदेहतः गृहाद्गृहीयथाभिन्न, स्तथाऽऽत्मादेहसंस्थितः ॥ 962 ॥ देहयोगेन यो देही, नष्टे देहे न नश्यतिः आत्माऽस्तिदर्शनज्ञान-, चारित्रगुणवानस्वयम् ॥ 56 ॥ आत्मानःसङ्ख्ययाऽनन्ता, भिन्नाः प्रतिशरीरिणः अनादिकालताकर्म-, सङ्गिनः शाश्वताऽव्ययाः ॥ 564 ॥ सर्वकर्मविनाशाद्यो जीवो मुक्तो भवेत्प्रभुः आत्मा पराऽऽत्मतां याति, सिद्धोवुद्धो भवेद्विभुः ॥ 565 ॥ स्वर्गार्थ न शुभं कर्म, कामयेव्यवहारतः सर्वजीवोपकाराय, करोमिस्वाऽधिकारतः ॥ 566 ॥ सर्ववेदादिशास्त्राणां, सारोऽस्तितं वदाम्यहम् । आत्मशुद्धिः प्रकर्तव्या, रागद्वेषविनाशतः ॥ 567 ॥ सर्वविश्वस्थधर्माणां, शास्त्राणां मर्म वेम्यहम् । पुण्यं स्वर्गाय मुत्तयथै, पापस्यानरकायच ॥ 568 ॥ सर्वदर्शनसारोऽस्ति, मनोवाकायशुद्धितः । आत्मशुद्धिः प्रकर्तव्या, वदामीतिसुनिश्चयात् ॥ 569 ॥ सर्वदर्शनशास्त्रेषु, यत्सत्यंतत्समाचर: स्याद्वाददृष्टितःसर्व-, सत्यांशान् यान्ति योगिनः ॥ 570 ॥ For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 सम्यग्दर्शनलब्धारो, सर्वदर्शनधर्मतः सत्यंगृह्णन्ति साक्ष- दृष्ट्या जैनाः शिवार्थिनः ॥ 571 ॥ सम्यग्दृष्टिं हृदि प्राप्य, पश्चाद् भूत्वोपयोगिनः स्वाऽन्यलिङ्गेषुसिद्धाये, सेत्स्यन्तिते च सर्वथा ॥ 572 ॥ सम्यग्दर्शनसम्प्राप्त्या, प्रादुर्भवति चेतने; शुद्धोपयोगसामर्थ्य, सर्वकर्म विनाशकम् ॥ 573 ॥ अनेकान्तमताम्भोधिः सम्यग्दृष्टिजनोऽस्तियः सर्वधर्मस्य मर्माणि, जानाति साध्यलक्ष्यवान् ॥ 574 ॥ स्याद्वादनयसापेक्षा, ज्जिनाङ्गे सर्वदर्शनम् माति मया परिज्ञातं स्याद्वादनयबोधतः ॥ 575 ॥ सर्वदर्शनसत्यांश-, दर्शकं जैनदर्शनम् : सर्वकदाग्रहान्मुक्तं, शुद्धोपयोगदर्शकम् ॥ 576 ॥ रुसित्यबोधेन, सर्व विश्वकदाग्रहान ; सर्वदर्शन सद्रूपं, जयताज्जैनदर्शनम् ॥ 577 ॥ जैनदर्शनमाऽऽत्मास्स्ति, स्वाऽऽत्माऽहं जैन दर्शनी: जिनश्चजैन rUposhaM, साध्यसाधनभावतः ॥ 978 ॥ मुक्त्यर्थ यो जिनैदिष्टो, जैनधर्मः स उच्यते, आदर्शध्येयरूपोऽस्ति, पूर्णास्स्त्मशुद्धिकारकः ॥ 579 ॥ आत्मनः पूर्णशुड्ङ्घर्थं, जैनधर्मोऽस्ति साधनम्: द्रव्यभावारिजेतारो, जैना जिनाऽनुयायिनः ॥ 580 ॥ जैनास्तु साधकाऽऽत्मानो, मोहनाशनतत्पराः रागद्वेषविजेतारो, केवलज्ञानिनो जिनाः ॥ 581 ॥ जैनधर्मो जिनो जैन, आत्मैवचाऽऽत्मपर्यवाः आत्मनः शुद्धपर्याय, सिद्धरूप मुपास्महे ॥ 582 ॥ " For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वदर्शनरूपाऽऽत्मा, दर्शनान्याऽऽत्मनःस्फुटम् श्रुतज्ञानस्य पर्याया, मिथ्यासम्यक्स्वरूपिणः ॥ 583 ॥ साधिते जैनधर्मेस्युः सर्वधर्माः प्रसाधिताः सर्वेधर्माःप्रगच्छन्ति, जैनधर्म प्रति ध्रुवम् ॥ 584 ॥ सर्वदर्शनपर्यायाः संस्पृष्टास्त्याजिताश्चये; केवलज्ञानलाभेन, प्रजायन्ते न ते पुनः ॥ 585 ॥ आत्मनः क्षायिकाद् भावात, केवलज्ञानदर्शनमः प्राप्तेरनन्तरं स्वाऽऽत्मा, परमाऽऽत्माधुर्वभवेत् । / 586 / / शुद्धप्रज्ञासुपुम्णैव, भक्ति रिडैवसात्त्विकी; पिङ्गलैव स्थिरप्रज्ञा, मेरुदण्डोऽस्ति धीरता ॥ 587 ॥ षट्स्थानकस्ययच्चक्र, षट्चक्रंतन्निजाऽऽत्मनः सम्यकचारित्रमेवाऽस्ति, ब्रह्मरन्ध्रा मजाऽऽत्मनि ॥ 588 ॥ अन्तराऽऽत्मा निजाऽऽधार-, चक्र मध्याऽऽत्मभावतः स्वाधिष्ठानं स्थिरज्ञानं, ज्ञेय माऽऽत्मोपयोगतः ॥ 589 ॥ मणिपूरकचक्रस्यात्, सम्यग्ज्ञानं प्रतिष्ठितम् ; धर्मध्यानंतु हृच्चक्रं, कण्ठचक्रं श्रृंतमहद् ॥ 590 ॥ दर्शनज्ञानचारित्र, मेवाऽस्ति त्रिपुटी शुभा; निर्विकल्पोपयोगोऽस्ति-, ब्रह्मरन्ध्रस्थितमहः ॥ 591 ॥ प्राणायामस्तु म्रो बोध्यो, मार्गानुसारिसद्गुणाः नेतिश्चित्तस्यसंशुद्धि, धोतिः सेवैव सात्त्विकी ॥ 592 ॥ बस्तिरेवगुरोर्बोधो, नौलिकर्मैव सत्क्रिया; षट्चक्रदेवदेव्यस्तु, स्वाऽऽन्तरा आत्मवृत्तयः ॥ 593 ॥ ज्ञानयोगी विजानाति, षड्धास्थानकमाऽऽत्मनः आत्मोपयोगतः षड्धा-, स्थानकचक्रमाऽऽत्मनि ॥ 594 ॥ For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 51. ज्ञातं येन स मुक्तः स्यात्, सम्यग्दर्शननिश्चयात् । आत्मोपयोगलीनत्वं, प्राप्यते ज्ञानयोगिभिः ॥ 595 ॥ मोहादिसर्ववृत्तीनां, लयो मोक्षो भवेत् खलु; महावीरस्यनाम्ना त्वं, वीरे लीनो भवद्रुतम् ॥ 596 ॥ स्वयंभव महावीरो, वीराद्वीरः प्रकाशते; सत्तयाऽऽत्ममहावीरो, व्यक्तः भवतिध्रुवम् ॥ 597 ॥ सत्त्वरजस्तमोवृत्ति, मोहप्रकृतिरेवसा; प्रकृतेभिनमाऽऽत्मानं, पुरुषमेव बोधत ॥ 598 ॥ आत्मनोऽसङ्ख्यनामाम, तैराऽऽत्मानं विचारय: त्वत्तः प्रकाशते विश्व, स्वाऽऽत्मानं विद्धिसत्प्रभुम् ॥ 599 ॥ मां नय तमसो ज्योतिः परंब्रह्मजिनेश्वर !! आत्माब्रूते निजाऽऽत्मान, मलक्ष्यो नैव लक्ष्यते ॥ 600 ॥ आत्मोपयोगतोलक्ष्यो'-लक्ष्य आत्मा निजाऽऽत्मना अनुभवी विजानाति, स्ववेद्योऽहं चिदाऽऽत्मना ॥ 601 ॥ आनन्दज्ञानरूपोऽस्ति, सर्वजीवस्तथाऽऽत्मनः ज्ञाता आत्मोपयोगेन, शुद्धनिश्चयबोधतः ॥ 602 ॥ एकाऽऽत्मा संग्रहेणस्या, चित्सत्तातः प्रवेदकः आत्मसत्तोपयोगेन, सद्ब्रह्मैक्यं प्रवेम्यहम् ॥ 603 ॥ सिद्धदेवसमाः पूर्णा, आत्मानः सन्ति सत्तया; आत्मोपयोगतः सिडो-भविष्यामि न संशयः ॥ 604 ॥ गच्छादिसम्प्रदायानां, चर्चासु न पतेत् सुधीः सर्वगच्छेषु मोक्षोऽस्ति, साम्योपयोगतो ध्रुवम् ॥ 605 ॥ गच्छादिमतभेदानां, मोहान्मुक्तिनं जायते मुक्तिः कषायमुक्त्याऽस्ति, साम्यात् कषायमुक्तता । 606 ॥ For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 para svagacche व्यवहारेण, वर्तिनां समभावतः कषायमुक्तितो मुक्ति, भवेत्तत्र न संशयः ॥ 607 ॥ श्वेताम्बरमतेमुक्ति, स्तथा दैगम्बरे मतेः सर्वकषायमुक्तानां, समशुद्धोपयोगिनाम् ॥608 ॥ वैष्णवानाञ्च शैवानां, बौद्धानां स्त्रोस्तिधर्मिणाम्; महंमदीयलोकानां भवेन्मोक्षः समत्त्वतः ॥ 609 ॥ रागद्वेषपरीणाम -, कषायत्यागमन्तरा; सर्वधर्ममनुष्याणां मोक्षः कदाऽपिनोभवेत् ॥ 610 ॥ उपयोगेन धर्मोऽस्ति, बन्धोऽस्ति परिणामतः अधर्मोऽनुपयोगेन, क्रियातः कर्मबन्धनम् ॥ 611 ॥ कर्मबन्धनस्याद्, रागद्वेषयता क्रिया; कर्मबन्धनमुक्त्यर्थं क्रिया स्वाऽऽत्मोपयोगिनी ॥612 ॥ सम्यग्दर्शनयुक्तानां प्रशस्यपरिणामतः अल्पोऽस्तिकर्मणांबन्धो, जायते निर्जराभृशम् ॥ 613 ॥ स्वल्पदोष महाधर्म, विज्ञाय सर्वकर्मसु सम्यग्दर्शनजैनानां वर्तनञ्च भवेत्सदा ॥ 614 ॥ Acharya Shri Kailassagarsuri Gyanmandir त्यागिनाञ्चगृहस्थानां, सम्यग्दर्शनधारिणाम्; आत्मोपयोगिनां सर्वाः प्रवृत्तयश्च मुक्तये ॥ 615 ॥ सम्यग्दर्शनयुक्तानां, पारम्पर्येण मुक्तये; गार्हस्थ्ययोग्य प्राणि, भवन्त्याऽऽत्मोपयोगिनाम् ॥ 616 ॥ पञ्चवर्णीयमृद्भोक्ता, शङ्खः स्वपरिणामतः स्वयंश्वेतो भवेन्नूनं, तथा सम्यक्त्त्ववान्जनः ॥ 617 ॥ सविषोऽस्तियथा सर्पों, लोकानां प्राणनाशकः तथा मिथ्यात्वयुक्तोऽस्ति, जीवः स्वाऽन्यविनाशकः । 618 / / For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्विषोऽस्ति यथा सों, दशन् नाऽन्यविनाशक: सम्यग्दर्शनवानजीव, स्तथास्वाऽन्याविनाशकः ॥ 619 ॥ पश्चेन्द्रियैर्भवेद्भोगी, सम्यग्दर्शनवान् जनः आत्मशुद्धोपयोगेन, स्वाऽल्पबन्धश्च मुक्तये ॥ 620 ॥ पशूनां रक्षण कार्य, पक्षिणाञ्चविशेषतः । यतना सर्वकार्येषु, कार्य स्ववीर्यरक्षणम् ॥ 621 ॥ अन्नंजलश्ववस्त्रञ्च, देयं तदर्थिने शुभम् ; यत्काले यच्चयोग्यं स्या, त्तदेयं मुक्तिकामिभिः ॥ 622 ॥ मनोवाकाययोगानां, बलवृद्धिश्चरक्षणम् : आरोग्यहि सदारक्ष्यम् , नारीभिश्चनरैध्रुवम् ॥ 623 ॥ आत्मशुद्धोपयोगाय, आन्तरा बाह्यशक्तयः प्रासव्याः सर्वथोपाय, दृद्धयुवकबालकैः । / 624 ॥ आजीविकादिसद्यत्न, बर्बाह्यदेहादिजीवनम् । धार्यसर्वजनैः सम्यगशुद्धोपयोगहेतवे ॥ 626 ॥ देहादिजोवनोपाय, र्जीव्यंस्वाश्रयिभावतः स्वतंत्रजीवनंधार्य, निर्दोषमाऽऽत्मशुद्धिकृत् ॥ 626 ॥ क्षात्रकर्मचसद्विद्या, कृषिर्व्यापारकर्मचा सेवा चेतैगृहस्थैहि, जीव्यमाऽऽत्मोनतेः कृते ॥ 627 ॥ आन्तरंजीवनं पोष्यं, प्रामाण्यस्वोद्यमादिकैः आत्मोपयोगशुड्यथै, सत्त्वजीवनकारणम् ॥ 328 / / रोगिभ्याउषधादीनां, दानं zatya'nusArataH विद्यादानश्च बालेभ्यो, देय माऽऽत्मोपयोगिभिः ॥ 29 ॥ गृहाऽऽगतस्यसत्कारः कर्तव्यो भोजनाऽऽदिभिः आपत्कालेचदुर्भिक्षे, कर्तव्य लोकपालनम् ॥ 66 ॥ For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूरिवाचकसाधूनां, वैयावृत्यं सुभावतः कर्तव्यञ्च तथा सेवा, भक्तिराऽऽत्मोपयोगिभिः ॥ 631 / / दानाद्यैराऽऽत्मशुद्धिःस्या, तथा सद्गुरुसङ्गतः प्रादुर्भवति मोक्षार्थ, माऽऽत्मोपयोग आन्तरः । / 632 ॥ जातेर्लिङ्गस्यलक्ष्म्याश्च, देशस्यमोहवृत्तिभिः धर्माऽभिमानवृत्त्याच, मोक्षोनृणां न जायते ॥ 633 ॥ आत्मनिगुणपर्यायाः, सत्तातः सन्त्यनादितः सन्तोये कर्मणोनाशा, दाविर्भूता भवन्ति ते ॥ 634 ॥ आत्मनोगुणपर्याय-, व्यक्तये हेतवश्चये; तेषां सदुपयोगेन, स्वाऽऽत्मा सिद्धोभवेत्स्वयम् ॥ 635 ॥ स्थावरतीर्थयात्राभि, राऽऽत्मशुद्धिः प्रजायतेः जगमतीर्थयात्राभि, राऽऽत्मशुद्धिर्भवेद्रुतम् ॥ 636 ॥ OM अर्हमन्त्रजान, चित्तशुद्धिर्भवेत्खलु; OMhI अहमहावीर-, जापात् कर्मक्षयो भवेत् । / 637 ॥ आत्मोपयोगसिद्ध्यर्थ, भव्यैश्च विधिपूर्वकम् : मन्त्रजापः सदाकार्यः पश्चानां परमेष्ठिनाम् ॥ ॥ 638 ॥ . सर्वयज्ञोत्तमोजापो, यज्ञः सेव्यो मुहुर्मुहुः मानसिकमहाजापा, न्मोहवृत्तिलयोभवेत् ॥ 639 ॥ मन्त्रयोगेन शक्तीनां, प्रादुर्भावोभवेबृदिः शुद्धोपयोगहेतूनां, मन्त्राणां जाप इष्यते ॥ 640 ॥ परब्रह्मोपयोगार्थ, स्मारकश्चाऽऽत्मतेजसाम् : जाप्यो श्रीमहावीर, पूर्णतेजोमयः प्रभुः ॥ 14 ॥ आत्मोपयोगतोऽनन्त-तेजोरूपश्चिदाऽऽत्मकः प्रकाशेत हृदिव्यक्त, आत्मारामः सनातनः ॥ 642 / / For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चित्तैकाग्र्यंयदाध्येये, परब्रह्मणि जायते तदाऽऽत्माऽऽनुभवास्पष्टो, हृद्येवं वेदितो मया ॥ 643 ॥ दृष्टिंसंस्थाप्यनाभौये, हृत्पद्मच स्थिराऽऽत्मना ध्यायन्ते ब्रह्मभूतास्ते, भवन्ति ब्रह्मदर्शनात् ॥ 644 ॥ साक्षात्कारः परायांस्या, नाभौत्राटकयोगतः आत्मपारं न संयाति, वैखरी शब्दशक्तितः ॥ 645 ॥ सर्ववाचो निवर्तन्ते, ब्रह्मणोऽनुभवे स्फुटम् ; अनुभवः परायांस्याद्, ब्रह्मलीनमहर्षिणाम् ॥ 646 ॥ आत्मोत्थितापराभाषा, स्वाऽऽत्मज्ञानाऽवगाहिनी; सत्यप्रकाशतेब्रह्म, वैखर्या नैव वर्ण्यते ॥ 647 ॥ नाभौसंयमकारो, ब्रह्मरूपं विजानते; हृदिसंयमकर्तारः पश्यन्तीपारगामिनः ॥ 648 ॥ कण्ठेसंयमकर्तारो, मध्यमापारगामिनः योगाऽनुभविनःसन्तो, भवन्तिब्रह्मरूपिणः ॥ 649 ॥ स्वाधिष्ठानेतथाऽऽधारे, चक्रेचमणिपूरके: चक्षुषो सिकाऽग्रेच, देयादृष्टिनिजाऽऽत्मनः ॥ 350 ॥ दृष्टिंधृत्वाभ्रुवोर्मध्ये, ब्रह्मज्योतिःप्रलोकनम् त्राटकदृष्टितोध्येयं, ब्रह्मज्योति प्रकाशते ॥ 651 ॥ ब्रह्मरन्ध्रमनोधृत्वा, तत्राऽऽत्मनः प्रधारणम् कर्तव्यंसविकल्पेन, पश्चात्स्यानिर्विकल्पता ॥ 652 ॥ पिण्डस्थेनपदस्थेन, रूपस्थेननिजाऽऽत्मनः ध्यानेनसत्परंज्योति, ब्रह्मपश्यन्ति योगिनः ॥ 653 ॥ निर्विकल्पंपरब्रह्म, ब्रह्मरन्ध्र विचिन्तयेत् : अन्यन्न चिन्तयेकिञ्चि, निर्विकल्पोभवेत्ततः ॥ 354 ॥ For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pa6 निर्विकल्पदशाकाले. ब्रह्माऽऽनन्दः समुल्लसेत् ; ततःपश्चादुपादेयं, शुद्धब्रह्मैवकेवलम् ॥ 65 ॥ नाऽन्यत् किञ्चिदुपादेयं, भवेदाऽऽत्मोपयोगिनाम् शुद्धोपयोगआदेयः स्वभावेनभवेत्स्वयम् ॥ 656 ॥ शुभोपयोग एवाऽस्ति, सविकल्पसमाधयः शुद्धोपयोग एवाऽस्ति, निर्विकल्पसमाधयः ॥ 657 ॥ प्रशस्यरागयोगेन, सविकल्पत्वमिष्यते; रागद्वेषौनयत्रस्त, स्तद्ध्यानंनिर्विकल्पकम् ॥ 658 ॥ शस्यरागविकल्पाना, मुपयोगेऽस्तिसम्भवः शुभोपयोग इष्यः सः शुद्धोविकल्पमन्तरा ॥ 359 ॥ रागद्वेषादिसङ्कल्प-विकल्पानांसमुद्भवः नास्तियत्रसबोद्धव्यः शुद्धोपयोगैष्टदः ॥ 660 ॥ मनोवाकायगुप्त्याच, निर्विकल्पोपयोगतः प्रादुर्भवन्तिवेगेन, स्वाऽऽत्मनोलब्धिसिद्धयः ॥ 361 ॥ प्रथमःसविकल्पोऽस्ति, स्वोपयोगःशुभङ्करः विकल्पध्यानतःपश्चा, निर्विकल्पंप्रकाशते ॥ 632 ॥ निर्विकल्पोपयोगेन, केवलज्ञानभास्करः प्रादुर्भवतिसःसत्य-लोकाऽलोकप्रकाशकः ॥ 663 ॥ आत्मधर्मपरीणामः शुभाशुद्धश्चहार्दिकः समाधिरेवबोद्धव्यः सम्यग्दृष्टिमनीषिभिः ॥ 664 ॥ मनोवाकाययोगाना, माऽऽरोग्यंचप्रवर्तनम् : समितिगुप्तिसत्कर्म, समाधियोगउच्यते ॥ 665 ॥ मनोवाकाययोगानां, धर्ममार्गप्रवर्तनम् ; बाह्यआभ्यन्तरोयोगो, द्रव्यताभावतस्तथा ॥ 666 ॥ For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 षट्चक्रेषुमनास्थैर्य, कृत्वाब्रह्मविचारणा; कर्तव्यास्वोपयोगेन, सर्वशक्त्युद्भवस्ततः ॥ 667 ॥ ध्यानसमाधियोगाद्याः सन्ति मोक्षस्यहेतवः मोक्षसाधनतोभिन्नं, शुद्धाऽऽत्मानं विचारय ॥ 668 ॥ चित्तस्यमोहवृत्तीनां, निरोधोयोगउच्यते : योगस्यलक्षणंह्येतत् , क्षायिकभावयौगिकम् ॥ 669 ॥ अप्रशस्यकषायाणां, निरोधोयोगउच्यते सम्यग्दृष्टिगुणस्थान, माऽऽरभ्यवर्तते हृदि ॥ 670 ॥ शस्यकषाययुक्तानां, सेवाभत्त्याऽऽदिकर्मणाम् व्यापारःशुभयोगोऽस्ति; जायतेमुक्तिकाइक्षिणाम् ॥ 671 ॥ सर्वज्ञधर्मवाञ्छात, इच्छायोगःप्रवर्तते; सद्देवगुरुसेवार्थ, तीवेच्छा हृदिजायते ॥ 672 ॥ सर्वकर्मविमोक्षार्थ, मिच्छाऽपूर्वा हृदिस्फुटा; इच्छायोगोऽस्तिचाद्यासो, मार्गानुसारिणांचयः ॥ 673 ॥ सर्वज्ञोक्तेमहाश्रद्धा, शास्त्रयोगःसउच्यते; धर्मशास्त्रंसमाश्रित्य, सम्यग्दृष्टिःप्रवर्त्तते ॥ 674 ॥ सर्वज्ञवीरदेवोक्त-, धर्मशास्त्रावलम्बनम् : स्याद्वाददृष्टिसापेक्ष-, शास्त्रयोगःप्रवर्तते ॥ 675 ॥ शास्त्रयोगबलेनैव, सामर्थ्ययोगआत्मनि; उद्भवेद्धर्मकार्याणां, व्यापारेण व्रतैषिणाम् ॥ 676 ॥ देशविरतिमाऽऽरभ्य, सामर्थ्ययोगवर्तनम् : क्षीणमोहगुणस्थानं, यावदस्तिसयोगिनाम् ॥ 677 ॥ श्रावकाणाचसाधूनां, व्रतादिधारणशुभम् , षडाऽऽवश्यककृत्यायैः सामर्थ्य योग इष्टदः ॥ 678 ॥ For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 दानशीलतपोभावैः सामर्थ्ययोगवर्धनम् : देवसद्गुरुपूजाऽऽद्यै, राऽऽत्मवीर्यप्रकाशते. ॥ 679 ॥ योगिनांकेवलज्ञानं, सामर्थ्ययोगतोभवेत् : सर्वकर्मक्षयोमोक्षो, जायते च सयोगिनाम् ॥ 680 ॥ आत्माऽसंख्यप्रदेशाना, मरूपिणांनखण्डनम्: छेदनभेदननैव, पृथक्त्वं न स्वभावतः ॥ 681 ॥ आत्माऽसंख्यप्रदेशास्ते: कर्मसम्बन्धयोगतः देहंप्रमाणसंकोचं, विकाशं चधरन्तिये ॥ 682 ॥ कर्मसम्बन्धमुक्तास्ते, निर्मलाएकरूपिणः न संकोचंविकासं ते, प्राप्नुवन्ति सदा स्थिराः ॥ 683 ॥ प्रतिप्रदेशमानन्त्यं, ज्ञानादीनामनादितः अनन्तागुणपर्याया, आत्मनि सन्ति सर्वदा ॥ 684 ॥ मनोवाकायगुप्त्यायत् , सामर्थ्य माऽऽत्मनः स्फुटम् : व्याप्रियते हि मुक्त्यर्थ, सामर्थ्ययोग इष्यते ॥ 685 / / सन्तियोगा असंख्याता, बाह्यान्तरप्रभेदतः एकैकयोगमाश्रित्य, अनन्ता मोक्षगाजनाः ॥ 686 ॥ उपशमादिभावेन, स्वाऽऽत्मन आन्तराखल शुभशुद्धपरीणाम-योगा भवन्ति धर्मिणाम् : ॥ 187 ॥ आत्मनः पूर्णशर्मार्थ, मसंख्ययोगहेतुता: ज्ञात्वाऽऽत्माऽऽनन्दलाभाथै, निश्चयंकुरुभावतः ॥ 688 ॥ मुक्त्वाऽऽत्मानं त्रिलोकस्य, पदाथैन सुखं भवेत्: सुखाम्भोधिस्वयं ज्ञात्वा, स्वाऽऽत्मनि त्वं स्थिरो भवा689 भ्रामं भ्रामं भृशं भ्रान्त्वा, जगत्सर्व मनेकशः सुखार्थी न सुखं प्राप्त, Atmani zarma zodhaya // 690 // For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यसुखस्य कामाऽब्धेः पारं यातो न यास्यसि; इन्द्रादिकभवेष्वेव, भोगा भुक्ता अनन्तशः ॥ 691 ॥ ज्ञात्वैवं भ्रान्तिमुत्सृज्य, स्वाऽऽत्मनि सुखनिश्चयम् । कुरु शुद्धोपयोगेन, बाह्येषु निःस्पृहो भव ॥ 692 ॥ यदा पूर्णः प्रजायेत, स्वाऽऽत्मनि सुखनिश्चयः तदासन्तोषवानाऽऽत्मा, भवत्येव महाप्रभुः ॥ 693 ॥ थावबाह्येसुखाशाऽस्ति, तावद् दुःखं प्रजायते सन्तोषो न भवेत् पूर्णी, मनो भ्राम्यति भूतवत् ॥ 694 ॥ बाह्यसुखाय यत्प्रेम, तत्प्रेम दुःखदं भृशम् । सुखीभूतो न लोकेऽस्मिन् , कोऽपिसत्यं विचारय ॥ 695 / / शुद्धोपयोगतः प्रेम, सुखार्थ मुत्तरोत्तरम् । क्रमेणजायते शुद्ध, माऽऽत्मसिद्धिप्रदायकम् ॥ 696 ॥ जातेशुद्धोपयोगेहि, बाह्येषुकामवासना; नश्यति निश्चयं तस्य, यान्ति शुद्धोपयोगिनः ॥ 697 ॥ बाह्यभोगपराधीनो, जडमोही प्रजायते; भूत्वा दासस्यदासोऽसौ, मृत्वा याति च दुर्गतिम् ॥ 698 ॥ बाह्यभोगेषु निर्लेपः स्वाश्रयीच दमी शमा; स्वतन्त्रोयोऽस्ति सन्तोषी, मृत्वा स्रों याति सद्गतिम् 699 निद्रा मिथ्यात्ववुद्धिर्या, स्वप्नो वैभाविकीदशा, अन्तराऽऽत्मदशा जाग्रद्, क्षयोपशम भावतः ॥ 700 ॥ तुर्योज्जाग्रहशापूर्णा, केवलज्ञानरूपिणी आत्मज्ञानोद्भवाजाग्र, द्दशा सम्यक्त्वसंजुषाम् ॥ 701 ॥ आत्मोपयोगिनो जाग्रद्,-शां यान्ति विवेकतः अतिजाग्रदशां प्राप्य, जीवन्मुक्ता bhavanti te ॥ 702 // For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहेस्थितेऽपिवैदेहा, वाघातिकर्मभोगिनः सर्वविश्वस्यकल्याणं, कुर्वन्ति देशनादिभिः ॥ 703 ॥ त्यक्त्वा निद्रादशां घोरां, स्वमस्यविकलांदशां: जाग्रदशां च संप्राप्य, सम्प्रति जागृहि स्वयम् ॥ 704 ॥ उत्तिष्ठ जागरूकस्त्व, मात्मधर्मे रतो भव आत्मनि स्वाऽऽत्मबुडित्वं, धारय स्वीयवीर्यतः ॥ 705 ॥ अन्यतीर्थेषुसिद्धानां, सम्यग्दर्शनमस्तिता: सम्यगदर्शनलाभेन, समभावः प्रजायते ॥ 706 ॥ सम्यक्त्वमन्तरासाम्यं, नोद्भवेत् सर्वधर्मिषु; मिथ्याबुद्धिः प्रणश्येन्न, सम्यग्दर्शनमन्तरा ॥ 707 ॥ अन्यदर्शनधर्मेषु, यत्सत्यं दृश्यतेसता, तत्सत्यं श्रीजीनेन्द्राणां, वचोवारिधिनिःसृतम् ॥ 708 ॥ नयसापेक्षबोधेन, स्वाऽन्यशास्त्रप्रवाचनम् । सम्यग्दृशाश्वतत्सर्वं, सम्यग्ज्ञानस्य पुष्टये ॥ 709 ॥ अध्यात्मज्ञानचारित्र,-लाभः सम्यक्त्वदर्शनात्; जागर्तिस्वाऽऽत्मनो दृष्टिः शुद्धोपयोगरूपिणी ॥ 710 ॥ कर्मकर्त्ताचतद्भोक्ता, हर्ता स्वाऽऽत्मास्वयंभवेत् ; कर्मविपाकवेलायां, परो नैमित्तकस्तथा ॥ 711 ॥ कर्मजन्येसुखदुःने, मित्रं शन्नुम कल्पते; अन्यंच कर्मरूपज्ञः शुद्धोपयोगवान्जनः ॥ 712 ॥ कर्मजन्यं सुखंदुःख, माऽऽत्मना तदुपार्जितम् : स्वकृतकर्मभोगेषु, कुप्य मा तुष्य देहिषु ॥ 713 ॥ सुखदुःखप्रदकर्म, तत्कर्ताऽऽत्माऽस्ति सर्वथा; ज्ञात्वैवं समभावेन, कर्म भुञ्जन्ति पण्डिताः ॥ 714 ॥ For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जानन्तिज्ञानिनः सत्यं, कर्मणो गहनां गतिम् ; प्राप्ते सुखे च दुःखे ते नैव मुह्यन्ति मोहतः ॥ 715 ॥ कर्म कस्तिकर्मैव, शुद्ध निश्चयदृष्टितः कर्मकर्तास्स्ति चास्स्त्मैव, नया त्तव्यवहारतः ॥ 716 ॥ रागद्वेषादिकं भाव, - कर्मास्स्ति जिनभाषितम् अष्टधाकर्मणां भेदा, द्रव्यकर्मास्स्ति निश्चिनु ॥ 717 ॥ दिव्यमौदारिकं देहं, नोकर्म कर्मबन्धने; हेतुश्च कर्ममुक्त्यर्थं, मोहिनां ज्ञानिनांक्रमात् ॥ 718 ॥ अन्तर्मुहूर्तवेलायां, सर्वकर्मक्षयङ्करः, आत्मज्ञानीभवत्येव, शुद्धोपयोगशक्तितः ॥ 719 ॥ जीवेऽजीवे न तुष्यन्ति, द्विष्यन्ति न जडाऽऽत्मसु; कर्मरूपंहिविज्ञाय; ज्ञानिनः समदर्शिनः ॥ 720 ॥ तीव्रनिकाचितव्यक्त- प्रारब्धकर्मवेदिनः नवकर्म नबध्नन्ति, स्वाऽऽत्मोपयोगधारिणः ॥ 721 ॥ उच्चत्वंनचनीचत्वं, शुभाशुभेषुकर्मसुः अध्याऽऽत्मज्ञानिनोज्ञात्वा वर्तन्ते कर्मभोगिनः ॥ 722 ॥ औदयिकशुभेनैव, निजमुच्चा न जानते; औदयिका शुभेनैव, नीचा निजं न जानते ॥ 723 ॥ कर्मजन्योच्चनीचत्वाद्, भिन्नंजानन्ति ते निजम् ; आत्मास्वभावतोनीच; उच्चोनचाऽगुरुर्लघुः ॥ 724 ॥ एवं विज्ञायवर्तन्ते, शुद्धोपयोगिनोजनाः द्वैषिणामुपरिप्रेम, कारुण्यभावधारकाः । / 725 ॥ शत्रु शत्रुबुद्धिर्न, प्रेम्णा द्वेषोपशामकाः स्वस्यास्शुभप्रकर्तारं नाऽन्यंजानन्ति कोविदाः ॥ 726 ॥ For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोटिशास्त्रस्य पाण्डित्या, नकिञ्चिद्गर्वधारकाः चक्रवर्तिपदं प्राप्य, मन्यन्ते न निजं प्रभुम् ॥ 727 / / आत्मोपयोगिनोरङ्क,-दशायां नैवदुःखिनः लघुत्वंच प्रभुत्वं स्वं, मन्यन्ते नैव कर्मतः ॥ 728 ॥ लोकरूढ्यनुदासर्य, च्छुभाऽशुभं च कल्पितम् : शुद्धोपयोगिनः सन्तः, स्तनस्वातन्त्र्यवर्तिनः ॥ 729 ॥ प्रतिष्ठामानसत्कीर्ति, बाह्यशमर्मादिहेतवे यावञ्चित्तस्य चाञ्चल्यं, ताव हुःखोदधिः स्वयम् ॥ 730 ॥ प्रतिष्ठामानसत्कीर्ति,-बाह्यशर्म विनिर्गतम् ; मनोयस्यसदातस्य, ब्रह्मशोदधिः स्वयम् ॥ 731 ॥ सद्गुरुकृपया तूर्ण, मुत्थित आत्मशुद्धये; आत्मोपयोगसामर्थ्यात्, करिष्ये svaa''tmshuddhtaam||732|| दुष्कृतमद्यपर्यन्तं, कृतं कारापितं च यत् : मनोवाकाययोगैस्त, निन्दामि स्वोपयोगतः ॥ 733 ॥ अनन्तभवबद्धंयत् , कर्म शुद्धोपयोगतः तत्सर्वक्षणमात्रेण, नश्येत्तत्र न संशयः ॥ 734 ॥ क्षयोपशमभावेन, स्वाऽऽत्मनः प्राप्तिराऽऽत्मना: भूता पूर्णञ्च सद्भावि,-न्येव क्षायिकभावतः ॥ 735 / / आत्मनः शुद्धरागेण, यथाशक्तिप्रवृत्तितः पूर्णशुद्धाऽऽत्मलक्ष्येण, सञ्जीवामि यथातथम् ॥ 736 ॥ . सद्गुरुकृपयाऽवाप्त, माऽऽत्मज्ञानं सुखावहम् : अनन्तं जीवनं नित्यं, प्राप्तं सत्यं वहाम्यहम् ॥ 737 ॥ बहिरन्तर्जगत्सव, चिदानन्दाय साधनम् : जातं निःसाधर्म चैव, जानताऽपि na kathyate ॥ 738 / / For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाऽहं कस्यापिनीकोऽपि, ममैवं पूर्ण निश्चयः सर्वस्थोऽपि न सर्वोऽह, मलक्ष्यो बाह्यलक्षणैः । / 739 ॥ सच्चिदानन्द आत्माऽस्मि, स्वाऽऽत्मनि स्वोऽनुभूयते; तद्वक्तुं न समर्थोऽस्मि, ब्रह्मज्ञोऽऽपि स्वभावतः ॥ 740 ॥ ज्ञाता ज्ञेयंच ज्ञानं त दाऽऽत्मैवाऽह मवेक्षया; अन्तवन्तस्तु देहाद्या, अनन्त आत्मराट् स्वयम् । / 741 ॥ अन्तवत्सु न मुह्यामि, पुद्गलेषु न पुद्गली: सिद्धोऽहमाऽऽत्मसाध्योऽस्मि, निमित्तइभिन्नवानहम् । / 742 / / निर्लेपीभूयसज्ज्ञानं, प्राप्य शैलूषवच्चये; सम्बन्धेषुचकार्येषु, वर्तन्ते ज्ञानिनः स्फुटम् ॥ 743 ॥ सर्वसम्बन्धकार्येषु, स्वाऽऽत्मानंसाक्षिभाविनः कर्तारं चैव हर्तारं, निजं जानन्ति वस्तुतः ॥ 744 ॥ अतः शुभाऽशुभेनैव, मन्यन्ते बाह्यवस्तुषु; कर्मोदयविपाकेषु, येबहुरूपिवेषवत् ॥ 745 ॥ सम्यग्दृष्टिगुणस्थान,-वर्तिसम्यक्त्वशालिनाम् : सर्वविरतिचारित्र,-ग्रहणेच्छा प्रवर्तते ॥ 746 सन्तितेऽविरताः स्पष्ट, सम्यग्दृष्टिमनीषिणः तओण्पिव्रतरागेण, स्वाऽऽत्मलक्ष्योपयोगिनः ॥ 747 ॥ गृहस्था विरताः सन्ति, निर्लेपागृहसंस्थिताः कुटुम्बादिककार्याणां, कारका जैनधर्मिणः ॥ 748 ॥ द्वादशभिः कषायैस्ते, युक्ता व्रताऽभिलाषिणः सम्यक्त्वदर्शनाचारै, र्युक्तास्युर्मोक्षमार्गिणः ॥ 749 / / सदेवगुरुधर्माणां, साधका मोहवारकाः चरस्थावरतीर्थानां, पूजासेवाविधायिनः ॥ 750 ॥ For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 गीतार्थसद्गुरोराज्ञा, - धारकाः सर्वकर्मसु प्रत्यास्स्ख्यानोदयेनैव, गृहस्थास्स्वासवर्तिनः ॥ 751 ॥ देशतोविरतिंप्राप्य, त्यागधर्मानुरागिणः मन्यमाना गृहास्स्वासं, पाशवज्जैनधर्मिणः ॥ 752 ॥ ब्राह्मणाः क्षत्रियावैश्याः शूद्रा ये जैनधर्मिणः गुणकर्मत्रतायैस्ते, भवन्ति मुक्तिगामिनः ॥ 753 ॥ धर्मराज्यमहीवित्त-स्वकुटुम्बादिरक्षिणः 3 Acharya Shri Kailassagarsuri Gyanmandir आत्मोपयोगयुक्तास्ते, मुक्ताः सन्तिगृहस्थिताः ॥ 754 ॥ धर्मयुद्धादिकर्माणि चावश्यकानिशक्तितः कुर्वन्तिगृहिणोजैना, देशविर तिधारिणः ॥ 755 ॥ देशविरतितोऽनन्त, - गुणश्रेष्ठाः सुसाधवः आत्मोपयोगिनः सन्तो, रत्नत्रयीप्रसाधकाः ॥ 756 ॥ मेरुवत्साधवोबोध्याः सर्षपवद्गृहस्थिताः गृहस्थैः साधवः पूज्या, वन्द्याश्वविधिपूर्वकम् ॥ 757॥ संज्वलनकषायेण, युक्ताः पञ्चवतस्थिताः सरागसंयमव्यक्ताः प्रमादिनोऽप्रमादिनः ॥ 758 ॥ शस्यरागादिभिर्युक्ताः सम्प्रतिपञ्चमारके; श्रमण्यः साधवः सन्ति, सूरयोवाचकाः शुभाः ॥ 759 ॥ आत्मोपयोगयुक्तास्ते, सक्रियानिष्क्रियाश्चयेः सुखदुःखप्रसङ्गेषु, स्वाऽऽत्मनः शुद्धिकारकाः ॥ 760 ॥ शुभाशुभविपाकानां भोक्तारोऽपि भोगिनः देहेऽवर्तमानास्ते, मोक्षानुभववेदिनः ॥ 761 ॥ ध्यानसमाधियोगेन, मुक्तिशर्माऽनुभूयते क्षयोपशमभावेन, मया प्राप्तः प्रभुर्महान् ॥ 762 / / For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 सर्वोत्कृष्ट समाधिर्हि, शुद्धोपयोगएव सः समत्वमुपयोगोऽस्ति, पूर्णानन्दमयः प्रभुः ॥ 763 ॥ J Acharya Shri Kailassagarsuri Gyanmandir ihaivavedyate सत्यं, मुक्तिः सुखं मयाऽधुना क्षयोपशमभावीय- शुद्धोपयोगभावतः । 764 ॥ सर्वदोषविनिर्मुक्तः सर्वोपाधिविवर्जितः आधिव्याधिविनिर्मुक्तो, ब्रह्मानन्दः प्रवेद्यते ॥ 765 ॥ सर्वविषयभोगेम्यो, भिन्नं शुद्धं च निर्मलम् ज्ञानानन्दमयं ब्रह्म, स्वनुभूतंमयामयि ॥ 736 ॥ निर्विकल्पं निराधार, पूर्ण च सत्तयामहद् चिदानन्दमयं ब्रह्म, स्वापयोगेन वेद्यते ॥ 767 ॥ पूर्णक्षायिकभावेन, पूर्णशुद्धाऽऽत्मनोममः आविर्भावस्यसिद्ध्यर्थ, मुद्यतस्वापयोगतः ॥ 768 ॥ आत्मनोगुरुरास्स्त्मास्ति, शुद्धोपयोगवान्स्वयम् : स्वनुभूतोमयाध्याने, स्वनुभवन्तुपण्डिताः ॥ 769 ॥ देहस्थैसप्रभुर्व्यक्त, आर्मेवमिलितोमहान्; क्षयोपशमभावेन, स्वनुभूतो मयामयि ॥ 770 / माध्यस्थ्यादिगुणैर्युक्ता, व्यवहारनयाऽऽश्रिताः शुद्धोपयोगयोग्यास्ते, गुरुस्वाऽर्पणकारिणः ॥ 71 ॥ धीरावीराश्वगम्भीरा, आत्मज्ञानाऽधिकारिणः मोक्षार्थ मुत्थिता भव्या, गुम्पार्श्वेनिवासिनः ॥ 772 / / सहवासंचिरंकृत्य, परीक्ष्याऽनेकहेतुभिः विधिपूर्व सुशिष्येभ्यो, देयंज्ञानं शुभाशिषा ॥ 773 ॥ गुरोरनुभवप्राप्य, प्रोतिश्रद्धादिसद्गुणैः आत्मज्ञानं हृदिव्यक्तं भक्ताः कुर्वन्तितत्क्षणम् ॥ 774 ॥ For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोट युपायमिले.द्यन्न, तन्मिलेत्कृपयागुरोः गुरुकृपांविनाशुद्ध, उपयोगो न जायते ॥ 875 ॥ सद्गुरुद्रोहिदुष्टानां, कोटिशास्त्राऽवगाहिनाम् : आत्मज्ञानं स्फुरेन्लव, कोट्यपायजगत्त्रये ॥ 776 ॥ गुरुकृपांविनाऽध्यात्म-कोटिग्रन्थप्रवाचनः आत्मज्ञानं हृदिव्यक्तं. जायते नव निश्चयः ॥ 777 ॥ सद्गुरोराऽऽत्मरूपाणां, क्षमादिगुणसंजुषाम् सुशिष्याणांचभक्ताना, मस्तिज्ञानस्ययोग्यता ॥ 8 ॥ परीक्षायुक्तितः कृत्वा. परीक्षायोग्यसाधनः आत्मज्ञानरहस्यंतु, देयं भक्ताय भाव्त्ः॥79॥ अयोग्यभक्तशिष्याणां. ज्ञाने दत्तेपदेपदे बालहत्यादिकंपापं, गुरूणामपिजायते ॥ 8 ॥ गुजिवप्रभोराज्ञा-मन्तारो भक्तदेहिनः गुर्वाज्ञापारतन्त्र्येण, लभन्ते गुरुमम ते ॥ 781 ॥ गुरुहामिलेतपूर्ण, सद्गुरोराशिषाध्रुवम् : शुद्धोपयोगसम्प्राप्तिः सद्गुरोः पादसेवया ॥ 782 ॥ भक्तानां योग्यसाधूनां, गीतार्थपादसेविनाम् शास्त्राऽभ्यासंविनाऽध्यात्म-ज्ञानंहृदि प्रकाशते ॥ 783 ॥ सद्गुरोराऽऽत्मभूताये, गुरुस्वाऽर्पणकारकाः भवन्तितेगुरुप्रीत्या, स्वयं शुद्धोपयोगिनः ॥ 784 ॥ प्रादुर्भूता हृदिस्पष्टा, शुद्धोपयोगभावना लिखिताःकाव्यरूपेण, विश्वकल्याणहेतवे ॥ 785 ॥ यादृशी स्फुरणोत्पन्ना, तादृशीलिखितामया अनुक्रमो न तत्राऽस्ति, पुनर्दोषो न चाऽऽत्मनि ॥ 786 ॥ . For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org hoI Acharya Shri Kailassagarsuri Gyanmandir अध्यास्स्त्मज्ञानलाभार्थ, माऽऽत्मज्ञानाऽधिकारिणाम् शुद्धोपयोगनाम्नाऽयं कृतो ग्रन्थो मया शुभः ॥ 787 ॥ कृतेशुद्धोपयोगेयत्, फलंभूतं च तेन तत् विश्वस्थ सर्वजीवानां शान्तिर्भवतुशाश्वती ॥ 788 ॥ शुद्धोपयोगशास्त्रेण, सर्व संघोन्नतिर्भवेत् सर्व विश्वस्थपापानि, नश्यन्तु तत्प्रवृत्तितः ॥ 789 ॥ शुद्धोपयोगशास्त्रस्य, श्रोतारो ये च वाचकाः सद्/वज्ञापराः शान्तिं, यान्तुपूर्णसुखश्रियम् ॥ 790 ॥ शुद्धोपयोगनाम्नोस्स्स्य, ग्रन्थस्य मर्मवेदिनः गीतार्थ गुरसेवायाः - कर्तारो यान्तुतत्फलम् ॥ 791 ॥ गीतार्थ रुभक्तानां श्रोतृवाचकदेहिनाम् शुभाशीमें भवत्वेवं, स्वर्गसिद्धिप्रदायिका ॥ 792 ॥ सर्वसंघोन्नतिर्भूया, च्छान्तिः सर्वत्रवर्तताम् शान्तिस्तुष्टिश्चपुष्टिश्च भूयात्सर्वत्रमङ्गलम् ॥ 793 ॥ सर्वेजीवाः सुखं यान्तु, दुःखं नश्यतु देहिनाम् पुण्यकर्माणि वर्धन्तां, नश्यन्तु पापवृत्तयः ॥ 794 ॥ पापकर्माणि नश्यन्तु, प्रादुर्भवन्तु धर्मिणः विश्वोद्धारस्यकर्तारः प्रादुर्भवन्तु सूरयः । 795 / / शुद्धोपयोगबोधेन, लोका भवन्तु धर्मिणः अधर्मदुःखनाशोऽस्तु धर्मः सर्वत्र वर्धताम् । 796 / / योगिनो ज्ञानिनः सन्तो, विश्वशान्तिप्रदायकाः प्रादुर्भवन्तु राजानो, मन्त्रिणो धर्ममूर्तयः ॥ 797 ॥ 4/ विश्वशान्तिप्रदं सत्यं धर्ममङ्गलशर्मदम् सर्वधर्मोत्तमं पूर्ण, जयताज्जैनशासनम् ॥ 798 ॥ " For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वदेवाधिदेवोयः सर्वज्ञः सर्वशक्तिमान् वर्धमानो महावीरो, विश्वस्यास्तु प्रशान्तये ॥ 799 ॥ शुद्धोपयोगकर्ताऽयं ग्रन्थो विश्वप्रशासकः आचन्द्रार्कमहींयाव, ज्जीवतुधर्मधारकः ॥ 800 ॥ विक्रमाच्छे निधिद्वीपे (1979) निधिचन्द्रेशुभाश्विने दशम्यां शुक्लपक्षस्य, प्रभाते गुरुवासरे ॥ 801 ॥ अष्टशतैः शुभैः श्लोकैः शुद्धोपयोगकारकः शुद्धोपयोगनामाऽयं, ग्रन्थोजीयाज्जगन्तले ॥ 802 ॥ शुद्धोपयोगनामाऽयं ग्रन्थः कल्याणकारकः विद्यापुरेकृतः प्रीत्या, बुद्धिसागर सूरिणा ॥ 803 ॥ For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनाचार्यबुद्धिसागरसूरिविरचितः दयाग्रन्थः " परब्रह्ममहावीर, वीतराग नमोऽस्तुते त्वदुक्तसद्दयाबोधात्, दयाग्रन्थं करोम्यहम् ॥ 1 ॥ दयासमा महाधर्मो न भूतो न भविष्यति दयामीश्वरावास, धर्ममूलं दयाशुभा ॥ 2 ॥ अहिंसा परमोधर्मो, धर्मोनाऽस्ति दयांविना दयैव परमं सत्यं, दयैव परमं तपः ॥ 3 ॥ अहिं सैवमहायज्ञो, दयैव प्रभुसाधना, नास्ति दयासमा सेवा, भक्तिर्नाऽस्तिदयासमा ॥ 4 ॥ दयैव सर्वधर्माणां सारश्चित्तस्यशुद्धिकृत् । हिंसा पापस्य मूलं च धर्ममूलं दया सदा ॥ 5 ॥ दयार्थं सत्यमस्तेयं ब्रह्मचर्य प्रकाशितम् दयार्थं च क्षमात्यागो, दानं च यतना शुभा ॥ 6 ॥ दया यत्र प्रभुस्तत्र, सत्यं सत्यं वदाम्यहम् : सर्वजीवस्यरक्षार्थ, दयां दानं समाचरम् ॥ 7 ॥ दयायां वेदवेदान्त - रहस्यमाति सर्वथा: दयामूलं प्रभोःसूक्तं पापमूलकुवासना ॥ 8 ॥ दयैव देवपूजास्स्ति, दयैव तीर्थसेवनम् ; मनोवाक्काययोगेन, दया कृत्यं कुरुष्व भोः ॥ 9 ॥ For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्वादिखादकालोका, निर्दया राक्षसाभुवि हिंसायांधर्ममन्तारो, यान्तिश्वभ्रं हि हिस्काः॥ 10 ॥ दुःखस्यवल्लिका हिंसा, स्वर्गमूलं दयास्मृता; अनन्तादेहिनोमुक्तिं, याता यास्यन्त्यहिंसया ॥ 11 ॥ देव्योदेवाश्वसद्भक्ता, मांसंखादन्ति नैव ते हिंसया पापयज्ञाः स्यु, धर्मयज्ञा अहिंसया ॥ 12 ॥ अहिंसैव प्रभोधर्मों, हिंसायां धर्मशून्यता: पशुपक्षिमनुष्याणां, दयायां धर्मउच्यते ॥ 13 ॥ पापमूलं मदोज्ञेयः पापं जीवोपपीडनात्: परोपकारसन्मूलं, दयां चित्तं प्रधारय ॥ 14 ॥ धर्ममाता दयैवस्यात् , मातानाऽस्ति दयासमा सात्विक्यास्ति दयादेवी, धर्मस्य जननी सदा ॥ 15 ॥ धर्मोत्पत्तिरहिंसातो, हिंसातः पापसंभवः प्रेरणवं प्रभोःसत्या, सतां हृत्सुस्वभावतः ॥ 16 ॥ आत्मशुडिरहिंसातः सर्वत्रसर्वदेहिनाम् । प्रभोप्राप्तिरहिंसात, आत्मासाक्षाद् भवेत्प्रभुः ॥ 17 ॥ मनोवाकायतोहिंसां, त्यजन्तिसत्यसाधवः रागद्वेषपरीणाम, एव हिंसाऽस्ति चाऽन्तरा ॥ 18 ॥ क्रोधान्मानात्तथादंभा, ल्लोभाद्भयाचदेहिनः .. स्वाऽन्यहिंसांप्रकुर्वन्ति, व्रजन्तिभवसागरम् ॥ 19 ॥ षट्कायजीववृन्दानां, रक्षकाः साधवः शुभाः यान्तिमोक्षंदयावन्त स्तत्रकिञ्चिन्न संशयः ॥ 20 ॥ यस्यचित्तेदयानास्ति, तश्चित्ते न प्रभुर्वसेत् यदाऽऽत्मनिदयावास, ईश्वरः सः प्रभुमहान् ॥ 21 ॥ For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दयावन्तोजनादेवा-निर्दयाराक्षसाः स्मृताः दयावृत्तिविनालोकाः स्वर्गसिद्धिं न यान्ति ते ॥ 22 ॥ सर्वदर्शनधर्माणां, सत्यसारंवदाम्यहम पुण्याद्यर्थदयाकार्या, हिंसात्याज्याविवेकिभिः ॥ 23 ॥ दयवसत्यशौचा, पवित्रार्थयांकुरु वैरत्यागोभवेच्छोंघ, महिंसासिद्धिताध्रुवम् ॥ 24 ॥ कोटिकोटिमहायज्ञः फल संजायते च यत् तदहिंसापरीणाम-तुल्यंनास्तिवदाम्यहम् ॥ 25 ॥ धर्मोदयावतांपाचे, मांसरक्तादिवजिनाम् : प्रभुदयावतांपाच~, चिने दयां प्रधारय ॥ 26 ॥ हिंसकेभ्यः प्रभुः zAntina~vA'stihiMsayA शान्तिरहिंसयासत्या, हिंसकाः पापजीविनः ॥ 27 ॥ धनसत्तादिगण, मिथ्यावुद्ध्या च ये जनाः नन्तिजीवांश्चखादन्ति, पीडयन्तिनराऽधमाः ॥ 28 ॥ स्वार्थकामादितः पापा, अन्यान्नन्तिदयांविना; I वरप्रोतयेमूढाः पशूननन्तिचदुर्धियः ॥ 29 ॥ पूर्णदयामयोदेवी, देवी पूर्णदयामयी, पशुभोगंचनेच्छन्ति, पूर्णसत्यंभणाम्यहम् ॥ 30 ॥ मांसादिलम्पटलौक, हिसायज्ञाः प्ररूपिताः हिंसायज्ञैर्महापाप-दुःखराशिपरम्परा ॥ 31 ॥ गवादीषुदयाकार्या, पुण्यार्थधेनुरक्षणम् दुष्कालादिप्रसङ्गेषु, संरक्ष्याः पशुमानवाः ॥ 32 ॥ गोचरभूमिदानाद्यैः पशुसेवा शुभङ्करा: . यत्रदेशे दद्यादानं, तत्रदेशेसुखोदयः ॥ 33 ॥ For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 5 www.kobatirth.org 72 वृक्षादीनांदयाकार्या, हिंसा कार्या न पक्षिणाम् अनाथादिमनुष्याणां पालनंपुण्यहेतवे ॥ 34 ॥ वृक्षपश्वादिजीवाना, मुपग्रहैश्वजीवनम् : मनुष्याणां भवत्येव, कुरु परोपकारताम् ॥ 35 ॥ दयासेवादिसत्कर्म, कुरूपकारिणः प्रतिः धनसत्तादिभोगेन, दुःखिजीवदांकुरु ॥ 36 ॥ क्रोधे । वैरभावेन, हिंसां मा कुरुदेहिनाम् देशराज्यादिलोभेन, हिंसां मा कु/देहिनाम् ॥37। धर्मयुद्धादिमोहेन, हिंसां मा कुरु देहिनाम् : वर्णरंगादिमोहेन, हिंसां मा कुरु देहिनाम् ॥38॥ देवदेव्यादिपूजाया) मिषेण पशुपक्षिणः माजहि देवदेव्यस्ते, खादति न पशून् वम् ॥39 ॥ दयाधर्मसमो धर्मो न भूतो न भविष्यति: दयादानादिसत्कार्यै, मेघवृष्टिवशान्तयः ॥ 40 ॥ यत्रहिंसाजनादीनां धर्मभेद: परस्परम् : तत्रराज्येच देशे च दुःखराशिपरम्परा ॥ 41 ॥ स्वधर्मिसंघवृद्ध्य, माजहि भिन्नधर्मिणः कस्यास्विदेहिनोहिंसां, मा कुई धर्मगर्वतः ॥ 42 ॥ भिन्नधर्मिजनान् हत्वा मा कु/ध्व स्वधर्मिणाम् : वृद्धिं हिंसा भवेयत्र तत्र धर्मो न लेशतः ॥ 43 ॥ अहिंसासर्वलोकानां सर्वजातीयधर्मिणाम्: कर्तव्या न्यायधर्मेण, नाऽस्तिधर्मोदयांविना ॥ 44 ॥ दुष्टिनानक लोकेषु हिंसाबुद्धिंतु मा कुरु विरुधर्मिणहिंसा, मा कुरुष्व दांकुरु ॥ 45 ॥ , " 15 " 9 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 93 दयाधर्मस्यवृद्ध्यर्थ, हिंसां मा कुरु मोहतः दययैवदयावृदें, कुरुष्व सर्वदेहिषु ॥ 46 ॥ दयावां मरणं श्रेयो, मा जीव ! हिंसया क्षणम् । मनस्यपि न हिंसायाः, परिणामं कुरुष्व भोः ॥ 47 ॥ हिंसा प्रतिफलं हिंसा, दयाप्रतिफलंदया: दयाप्रेम्णैवहिंसाया, नाशोभवतिनिश्चितम् ॥ 48 ॥ निजाऽपराधिलोकेषु, वरिषुचदयां कुरु शक्तिमद्भिर्दया कार्या, यथायोगं विवेकतः ॥ 49 ॥ कर्मविश्वासमालम्व्य, दयां कुरुष्व देहिनाम् दयाकार्येच दुःखाब्धौ प्राप्तेऽपि न दद्यां त्यज ॥ 50 ॥ दयाकार्ये भवेन्मृत्यु, स्तर्ह्यपि मा दयां त्यज दयाकार्येच संप्राप्तं, दीनत्वमपिमुक्तये ॥ 51 ॥ गंगादिस्नानतोऽनन्त, - फलप्रदाऽस्तिसद्दया; दयैवाऽस्तिमहागंगा, स्वर्गमुक्तिप्रदायिनी ॥ 52 ॥ दयैव सर्वतीर्थानां तोर्थमस्ति स्वभावतः दयैव सर्वयज्ञानां यज्ञमुख्या स्वभावतः ॥ 53 ॥ अहिंसापालने सर्व-धर्माराधन सत्फलम् ; जायते सर्वदानानां फलं च त्वं दयां कुरु ॥ 54 ॥ वेदानामपिवेदो स्ति, दयैव विश्वरक्षिणी; सर्वविश्वोपकारार्थं, दयादेवीं भजस्व भोः ॥ 55 ॥ नास्ति दयासमा माता, नाऽस्तिमित्रं दयासमम् नास्ति दयासमोभ्राता, नाऽस्ति तीर्थ दद्यासमम् ॥ 26 ॥ नाऽस्ति दयासमा यात्रा, नाऽस्ति दयासमा श्रुतिः नाऽस्तिदयासमं सत्यं; दयाकृत्यं कुरुष्वभोः ॥ 57 ॥ For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दयात ईश्वरप्राप्ति, र्दयां ज्ञात्वा दयांकुरु क्षुधार्तरोगिलोकानां, सेवां कुरुष्व भावतः ॥ 8 ॥ दयातः सर्वदेवास्यु, निवाः स्युरहिंसया दयातः पुण्यबन्धोऽस्ति, पापबन्धोऽस्ति हिंसया ॥ 19 ॥ नाऽस्ति दयासमराज्यं, नास्ति दयासमंधनम् । नाऽस्ति दयासमासत्ता, नाऽस्ति दयासमोनृपः ॥ 60 ॥ अहिंसासत्यसाम्राज्य, मान्तरं विश्वशान्तिकृत् प्राप्य नरा निजंराज्य,-मात्मिकंयान्तिभावतः ॥ 6 ॥ नद्यः सरांसि सवृक्षाः कूपा मेघाश्च वापिकाः दयावन्तोमनुष्याश्च परोपग्रहहेतवे ॥ 6 ॥ अन्धपङ्ग्वादिलोकानां, रुग्णादिपशुपक्षिणाम् धर्मशालादिकंसर्व, प्रकर्तव्यं दयापरैः ॥ 13 ॥ जलान्नवस्त्रसत्स्थान, धनाद्यैश्वदयापरैः जनादीनां प्रकर्तव्या, सेवा मोक्षप्रदायिनी ॥ 4 ॥ कपोतादेर्दयाकार्या,-वित्तयादिमाधनैः साहाय्यंच मनुष्याणां, कुरुस्वार्पणतः सदा ॥ 66 ॥ रोगापत्तिनिमग्नाना, मशक्तानां सहायताम् कुरुष्व सद्दयांधृत्वा,-मा प्रमादं कुरुष्व भोः॥66॥ रोगाद्यैर्दःखिलोकानां, साहाय्यं कुरु शक्तितः यस्य योग्यं च यत्तस्मै, तदेयं सद्दयापरैः ॥ 7 ॥ ईश्वरप्रतिमाः सन्तो, दयोपकारकारिणः पराऽऽत्मानो भवेयुस्ते, मोहादिकर्मनाशतः ॥ 6 ॥ अहिंसया प्रजीवन्ति, धर्माः सर्वं जगत्स्थिताः हिंसया नैवधर्मोऽस्ति, भाषितं जिनपुंगवः ॥ 19 ॥ For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 प्रमत्तयोगतःप्राण-, नाशाहिंसा प्रजायते हिंसायाः परिणामेन, स्याडिसाकर्मबन्धनम् ॥ 7 ॥ अहिंसापरिणामेन, भवेदाऽऽत्माह्यहिंसकः हिंसावुद्धिविनाधर्म-कार्येणशुद्धिराऽऽत्मनः ॥ 7 ॥ अल्पदोषो महाधर्मों, बहव्यश्च निर्जरा यतः कर्तव्यं धर्मकार्यतद्, दयावद्भिर्विवेकिभिः ॥ 72 ॥ अन्यायेनभवेडिंसा, न्यायेन सद्दया भवेत् : दयाऽस्तिब्रह्मचर्येण, हिंसाऽस्तिव्यभिचारतः ॥ 73 ॥ दयायाश्चविचारेण, प्रवृत्त्या पुण्यबन्धनम् हिंसायाश्चविचारेण, प्रवृत्त्या पापबन्धनम् ॥ 74 ॥ क्रियमाणेषुकार्येषु, दयादृष्टिप्रधारिणः पापकर्म न बध्नन्ति, शुद्धोपयोगिदेहिनः ॥ 7 ॥ मैत्रीभावेन जीवेषु, दयाधर्मःप्रवर्धते प्रमोदभावयोगेन, स्वाऽन्यहिंसाप्रवर्जनम् ॥ 76 ॥ माध्यस्थ्यभावयोगेन, द्रव्यतोभावतोदया: भवेनिजाऽऽत्मनः शुद्धि, रहिंसा स्वाऽन्यदेहिनाम् ॥ 7 ॥ निजाऽऽत्मनोभवेडिसा, रागद्वेषकषायतः साम्येन स्वाऽन्यजीवाना, महिंसा जायते खलु ॥ 78 ॥ अहिंसाजायतेशुद्ध,-प्रेम्णाच संयमेन वै स्वाऽन्याऽऽत्मनां प्रशुड्यर्थ, सामायिकंसमाचर ॥ 79! / देशविरतियोगेन, देशहिंसा विनश्यतिः सर्वविरतियोगेन, सर्वहिंसा विनश्यति ॥ 8 ॥ आरम्भश्चसमारम्भो, द्रव्याहंसादिवर्धकाः निरारंभतया हिंसा, नश्यति द्रव्यभावतः ॥ 81 ॥ For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 सर्वारंभपरित्यागी, भवेत्साधुरहिंसकः अतोगृहस्थतोत्यागी, ह्यनन्तगुणशुद्धिकृत् ॥ 82 ॥ द्रव्यभावद्यावन्तः साधवो धर्मदेशकाः शीघ्रमुक्तिपदंयान्ति, विश्वदयाप्रवर्धकाः ॥ 83 ॥ कोटिकोटिमहोपायै, र्धर्मिजीवस्यरक्षणम् हिंसकेभ्यः प्रकर्तव्यं, सात्त्विकन्यायकर्मभिः ॥ 84 ॥ अन्याय एवहिंसाऽस्ति, न्याय एवं दयाशुभाः कापयमेव हिंसास्स्ति, निभव दयास्मृता ॥ 85 ॥ हिंसायां पापमन्तार, वार्या हिंसा निषेधकाः अनार्याविपरीताःस्यु, हिंसाचार विचारिणः ॥ 86 ॥ मांस रक्तादिभोक्तारः पश्वादिधातिनोजनाः अनीत्या जनहन्तारो, राक्षसा जनरूपिणः ॥ 87 ॥ जनादीनां विनाशेन, जीवनचवहन्ति ये चण्डालास्तेच विज्ञेया, - जनघातेनजीविनः ॥ 88 ॥ क्रूरहिंसकपापानां संगोऽपिवा पहेतवे : हिंसकाश्चक्रवर्त्याद्या, मृत्वा श्वभ्रंप्रयान्तिते ॥ 89 ॥ गालिदानेऽपिहिंसाऽस्ति निन्दा हिंसास्वरूपिणी अभ्याख्यानंच हिंसाऽस्ति, हिंसाः पैशुन्यवृत्तयः ॥ 90 ॥ हिंसा विश्वासघातोस्स्ति, कूटसाक्षिप्ररूपणम् कूटलेखोस्पिसैइव, हिंसा मिथ्याप्रभाषणम् ॥ 91 ॥ हिंसा चुराऽपि बोडव्या, परन्यासापहारणम् मित्रद्रोहवहिंसैव, मिथ्यात्वबुद्धिवासना ॥ 92 ॥ अधर्म्यकामतोहिंसा, जायते निश्चयो महान् भावहिंसा प्रबोडव्या, मोहस्य सर्ववासना ॥ 93 ॥ For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 भावहिंसापरित्यागाद्, द्रव्यहिंसा निवर्तते; अनुपयोगतो हिंसा, चाहिंसा स्वोपयोगतः ॥ 94 ॥ दयातोयतनावृत्ति, दयाचारश्चजायते; दर्शनज्ञानचारित्रै, रहिंसा द्रव्यभावतः ॥ 95 / / देशखण्डसमाजेषु, दयाकार्यप्रवृत्तयः कर्तव्याःसजनः श्रेष्ठाः सम्यगदयाविचारतः ॥ 96 ॥ आर्या अहिंसयाख्याता, अनार्या हिंसयातथा आर्यधर्मो दयापूर्णः आदिशो दयामयः ॥ 97 ॥ किंराज्यः किंधनौगः किंपुत्रश्च दयांविना मोक्षद्वारं दया ख्याता, शुद्धाऽऽत्मोन्नतिकारिणी ॥ 98 ॥ गुणस्थानक्रमारोहे,-दया साधनमुत्तमम् मनोवाकाययोगेन,-दयांकुरुष्व चेतन !! ॥ 99 ॥ दयातःस्वाऽयिकारेण, योग्यकर्म समाचर; धारय थतनां सर्व, कार्यषु स्वोपयोगतः ॥ 10 ॥ हिंसापापनिवृत्त्यर्थ, दवाधर्मसमाचर हिंसा नश्यतिसत्पीत्या, पुण्यात्पापविनश्यति ॥ 10 ॥ दया पुण्यायविज्ञेया, पापायजीवहिंसनम् आत्मवत्सर्वजीवाना, महिंसां त्वं समाचर ॥ 102 ॥ स्वाङ्गनाशेयथादुःख,-मन्याऽङ्गनाशनेतथा स्वमृत्यौचयथादुःख,मन्यमृत्यौ तथा भवेत् ॥ 103 ॥ नाऽस्तिमृत्युसमाभीतिः, क्षुत्समा नास्ति वेदना; स्वाऽत्मवत्सर्वजीवेषु, ज्ञात्वा दयां समाचर ॥ 104 ॥ दयांविना न देवत्वं, प्राप्यतेकोटियुक्तिभिः देवाभूता भविष्यन्ति, भवन्ति सद्दयाबलात् ॥ 10 ॥ For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णसाम्यदशापूर्व दयायाः सत्यहेतुता; ज्ञात्वापरोपकारार्थ, योग्यां दयां समाचर ॥ 106 ॥ वीतरागाजिनावुद्धा; सर्वज्ञाः परमेश्वराः कृतकृत्याअपिव्यक्त, दयाकार्यप्रवर्तका; ॥ 10 ॥ पानिक्षीयतेपुण्यं, पापात्पापंविवर्धते पुण्येन क्षीयते पाप, पुण्यात्पुण्यविवर्धते ॥ 108 ॥ पुण्याद् धर्मस्य सम्प्राप्ति, धर्मान्मोक्ष प्रजायते मोक्षेऽनन्तसुखं नित्यं, तस्मा द्दयां समाचर ॥ 10 ॥ निर्धनाश्वदयावन्तो, हिंसकचक्रवर्तितः कोटिगुणामहाश्रेष्ठा, जीवन्त ईश्वराः शुभाः ॥ 110 ॥ यथाममप्रियाः प्राणा, स्तथैवंसर्वदेहिनाम् ज्ञात्वेतिसर्वजोवानां, प्राणान्क्षविवेकतः ॥ 111 ॥ मृत्युःप्रियो न कस्यापि, कीटादेश्वप्रवेदय स्वस्याऽस्तिजीवनंप्रेय, स्तथाऽस्तिसर्वदेहिनाम् ॥ 112 ॥ सौराष्ट्रगुर्जरेकच्छे,-मरुधरे च मालवे; दयामयंसुसाम्राज्यं, जैनादिभिःप्रवर्तते ॥ 113 ॥ पशुपक्षिमनुष्याणां, धर्मशालादिकंभृशम् कपोतपालिकाबढ्यो, ग्रामेचनगरेपुरे कुमारपालभूपेन, दयाधर्मः प्रवर्धितः वस्तुपालादिभिः श्रेष्ठः दया भृशंप्रचारिता ॥ 11 ॥ सर्वधर्मेषुसत्योऽस्ति, जैनधर्मोदयामयः सर्वजातिदयावृड्यै, जैनसंघो विवर्धताम् ॥ 116 ॥ सद्दयैवस्वधर्मोऽस्ति. परधर्मोऽस्तिहिंसनम् दयालवःप्रजीवन्तु, विश्वयाप्रचारिणः ॥ 117 ॥ For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " Xin no हिंसामयानियुडानि, पापमूलानि वेदय; तानित्यत्वादद्यावन्तो, दयां कुरुत देहिनाम् ॥ 118 ॥ पक्षिषु च कपोताद्याः पशुषुहिमृगादयः जैनामनुष्यसंवेषु, ज्ञेयादयालवो भुवि ॥ 119 ॥ जैनधार्मिकशास्त्रेषु, - दयाधर्भस्यपालनम् संवणितमहिंसायाः साम्राज्यं विश्वशान्तिदम् ॥ 120 ॥ प्रख्यातः सर्वखण्डेषु, जैनधर्मोदयामयः तीर्थंकरैश्च सर्वज्ञे, दर्शितोऽनादिकालतः ॥ 121 ॥ आस्तिकानांदयाधर्मी, नास्तिकानां च हिंसनम् दयाऽस्तिप्रभुभक्तानां नास्तिकाः सन्तिहिंसकाः ॥ 122 ॥ दयावतांसुयोग्याऽस्ति, प्रार्थनापरमाऽऽत्मनः जनादिघातकानांतु, दयाभावान्न सा मता ॥ 123 ॥ दयैव विश्वलोकानां कर्तव्यमस्ति निश्चितम् दयैव सर्वधर्माणां सारोऽस्तीति vinizcitam ॥ 124 // Acharya Shri Kailassagarsuri Gyanmandir " यांविना तु मा जीव ! दयावन्तो हि जीविनः जीवन्तस्तेमृताज्ञेया, जनादेहिसकाजनाः ॥ 125 ॥ अधर्म्यास्न्यायतोजीवान्, माजहिभव्यचेतन !! धर्म्यन्यायेनजीवत्व, मानविकादिसाधनैः ॥ 126 ॥ अहिंसादिगुणैर्जीव !! स्वाऽधिकारेणचेतन ! जीवानां जीवनाद्यर्थ, परस्परमुपग्रहः ॥ 127 ॥ निर्दयैर्हिभयत्रस्ता, वर्तन्तेविश्वदेहिनः सदयैर्निर्भयाजीवा, जीवन्ति त्वं दयांकुरु ॥ 128 ॥ दयास्स्तिब्रह्मणोरूपं, हिंसा दुःखस्यरूपकम् प्रभोरूपंदयांज्ञात्वा, दयामाचर cetana ॥ 129 ॥ For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णदयास्वरूपोऽस्ति, देवो हिंसानिवारक पशुपक्ष्यादिभोगान्स, नेच्छति नच याचते ॥ 130 ॥ यज्ञापशवोनैव, सृष्टा देवेन निश्चितम् देव्यः पशून् न खादन्ति, पिबन्ति अधिरं न च ॥ 131 ॥ पशुपक्ष्यादियज्ञेश्व, प्रसन्ना नैव देवताः पापोदयेन रोगाश्च, दुःखानि विश्वदेहिनाम् ॥ 132 ॥ पापोदयेन रोगादि-दुःखंभवतिदेहिनाम् पुण्योदयेन चारोग्य-सुखंभवतिनाऽन्यथा ॥ 133 ॥ पापादुःखं सुखं पुण्यात् , सर्वत्र सर्वदेहिनाम् ज्ञात्वा च पुण्यधर्माय, सद्दयांकुरुचेतन ! ॥ 134 ॥ मदिरामांसरक्तानां, द्वेषिणांव्यभिचारिणाम् पापडिभोगभुक्तानां, हृत्सुनास्ति च सद्दया ॥ 13 ॥ हिंसाऽस्तिक्लेशयोगेन, परमर्मपकाशनात् अतिपरिग्रहोहिंसा, हिंसाऽस्ति रात्रिभोजने ॥ 136 ॥ अनर्थदण्डतोहिंसा, परहास्यादिकर्मतः । दयाऽस्तिदेहिनो दुःख,-विनाशकसुकर्मतः ॥ 137 ॥ येषां चित्तेषु कायेषु, वचस्सु सात्त्विकीदया स्वहिजोवतांतेषां, भावेन हि प्रजायते ॥ 138 ॥ स्वाऽधिकाराद्याशक्ति, द्रव्यभावयांकुरु तरतमदयायोगैः प्रवर्तस्व स्वमुक्तये ॥ 139 ॥ पापविज्ञायहिंसासु, हिंसाकर्माणि संत्यज !! सर्वयोगस्यसन्मूल, महिंसां हृदि धारय ॥ 140 ॥ कोऽपिदयांविना योगी, नवभूतो भविष्यति कोऽपिदयांविना मुक्तो, नैव भूतो भविष्यति ॥ 14 ॥ For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनानांभक्षणा) न, पशुपक्ष्यादयः खलु: एवंभगवता प्रोक्तं, महावीरेण रक्षिणा ॥ 142 ॥ सात्त्विकान्नैःफलैर्दुग्ध, भोजनपानयोगतः जीवन्तिधर्मिणः सन्तो, भक्ता जैनाश्चमुक्तये ॥ 14 ॥ वैरत्यागोभवेन्नून, महिंसापूर्णसिद्धितः अहिंसापरमोधर्मः सर्वथायोगसिडिकृत् ॥ 144 ॥ सम्यग्दृष्टिजनस्याऽस्ति, सम्यजज्ञानंच सद्दया, अहिंसाप्राप्तये सम्यज,-ज्ञानस्य सत्यहेतुता ॥ 14 ॥ अहिंसातोजगन्मैत्री, शुद्धप्रेम प्रकाशते; चित्तशुद्धिर्भवेत्तेन, मोहरोधः प्रजायते ॥ 146 ॥ ज्ञानादिकगुणानांच, प्राकट्धं चाऽऽत्मशुद्धता मोहादीनांक्षयःपूर्णः भवेद्भावदयाबलात् ॥ 147 ॥ देशतोविरतानांतु, हिंसानाशोऽस्तिदेशतः सर्वतोविरतानांतु हिंसात्यागस्तु सर्वतः ॥ 148 ॥ अप्रमत्तमुनीनांतु,-पूर्णदयाऽस्तिभावतः ज्ञानध्यानादिलीनाना, म्हिण्सायोग्सिद्ध्य्ः॥149॥ हिंसावुद्धिविनानैव, हिंसायाः कर्मबन्धनम् हिंसायाः परिणामेन, कर्मबन्धो भवेत्खलु ॥ 15 ॥ सम्यग्दृष्टिमतांनणां, द्रव्यतोभावतोदया, मिथ्याष्टिमनुष्याणां द्रव्यदयाऽस्तिबाह्यतः ॥ 151 ॥ सम्यग्दृष्टिमतांनृणां, सम्यग्दृष्टिबलात्खलु: भवेद्भावद्यासत्या, सर्वकर्मविनाशकृत् ॥ 152 ॥ द्रव्ययातौत्कृष्टा', नन्तगुणोत्तमाशुभा भावतोऽस्तिदयासत्या, सर्वथामुक्तिदायिनी ॥ 153 ॥ For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः पूर्णमोक्षार्थ, दयाऽस्ति साधनं शुभम् ; आत्मनः शुद्धरूपंहि, साध्यमस्तिदयावताम् ॥ 154 / / एकेन्द्रियादिजीवानां, सहयाचोत्तरोत्तरा: अनन्तपुण्यलाभार्थ, धर्मार्थ देहिनां भवेत् ॥ 15 ॥ एकेन्द्रियादिजीवेभ्यो, नृणां कोटिगुणोत्तमा दयाऽस्तिद्रव्यभावाभ्यां, तरतमयोगभेदतः ॥ 106 ॥ मनुष्येष्वपि मांसादि,-वर्जिनांचोत्तमादया तेभ्योऽपिज्ञानिसाधूना, महिंसारक्षणं च वै ॥ 17 ॥ चतुर्विधमहासंघ,-रक्षातो धर्मरक्षणम् धर्मिणां रक्षणाद्धर्मों, रक्ष्यते सत्यनिश्चयः । / 158 / / अहिंसकसुभक्तानां, त्यागिनांरक्षणशुभम् अनन्तपुण्यधर्मार्थ, जायते च विवेकिनाम् । / 159 ॥ पशुपक्षिमनुष्याणां, हिंसकेभ्योह्यहिंसकाः कोटिगुणोत्तमाः श्रेष्ठा, यथायोग्यं दयांकुरु ॥ 160 ॥ क्षेत्रकालादिकंज्ञात्वा, तरतमयोगतोदयां कुर्वन्ति ज्ञानिनो मुक्तये, सर्वत्र निजशक्तितः ॥ 161 ॥ दयाभवतिसगुड्या, हिंसाभवतिदुधिया; पापकार्येषु हिंसाऽस्ति, धर्मकार्येषुसद्दया ॥ 162 ॥ स्वल्पहिंसामहाधर्म,-कारकं परमार्थदम् अहिंसाधर्मवृड्यर्थ,-मपवादेन चागतम् ॥ 16 ॥ संघधर्मादिरक्षार्थ, मावश्यकहि सर्वथा धर्म्ययुद्धादिकं कर्म, कर्तव्यं च विवेकतः ॥ 164 ॥ स्वस्वधर्मविवृड्यर्थ, सर्वैर्धर्माभिमानिभिः क्रियतेधर्मयुद्धंय, तन्मृषामोहचेष्टितम् ॥ 16 ॥ For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वधर्मस्यसारोऽस्ति, दयैवसत्यधर्मराट तदर्थधर्मयुद्धानि, कर्तव्यानि विवेकतः ॥ 166 / / आपत्कालोऽस्तिसर्वेषां, मदेशीयदेहिनाम् आपत्कालीनयुद्धानि, न योग्यानि दयांविना ॥ 167 ॥ देशस्वार्थादिमोहेन, युद्धमयां प्रवर्तते तत्रपापंप्रविज्ञाय, युद्धत्यजन्तुधर्मिणः ॥ 168 / / आहंसाधर्मिसंघस्य, रक्षार्थ चापवादिकम् अल्पदोषमहाधर्म, कर्तृयुद्धं प्रवर्तते ॥ 169 ॥ औत्सर्गिकेणमार्गेण, चापत्तिकालमन्तरा, धर्मयुद्धमपित्याज्यं, यथायोगं विवेकतः ॥ 170 ॥ युद्धा च प्रवृत्तानां, घोरहिंसकदेहिनाम् प्रतिसंघादिरक्षाथै, योद्धव्यंच यथातथम् ॥ 17 ॥ निरपराधिलोकानां, तत्राऽपिरक्षणशुभम् . .. दंडादिकं यथायोगं, शत्रूणां च विवेकतः ॥ 172 ॥ शत्रुष्वपियथायोग, दया कार्या बलान्वितः स्वघातार्थप्रवृत्तानां, दण्डशिक्षादयादिकम् ॥ 173 ॥ . हिसकघोरपापाना, मुद्धाराय दया शुभा; दातव्यं शिक्षणं तेभ्यो, दयाधर्मस्य मुक्तये ॥ 174 / / घोरहसकदेशेषु, समाजेषुच सद्दया: सर्वोपायः प्रचार्या सा, सर्वस्वार्पणशक्तितः ॥ 17 ॥ गवां संरक्षण कार्य, निःशस्त्राणांदयावताम् : निर्बलानांच बालानां, स्त्रीणांनृणां द्विजन्मनाम् ॥ 17 ॥ शरणाहमनुष्याणां, कर्तव्यंशुभरक्षणम् ; शरणाहीं न हन्तव्या, घोराऽपराधिशत्रवः ॥ 177 ॥ For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सावधानतया कार्या, वैरिणां सद्दयाजनैः विश्वासोनैवशणां, कर्तव्यः सद्दयाधरैः ॥ 17 ॥ शक्तानां सहयाधर्मो, मोक्षमार्गविहारिणाम् अशक्तानां दया कार्या, शक्तिमद्भि विवेकतः ॥ 17 ॥ दुष्कालादिप्रसङ्गेषु, मानवपशुरक्षणम् कर्तव्यमनवित्तायै, रनेकैः साधनैर्जनः ॥ 180 ॥ दयादानादिसत्पुण्यैः सुभिक्षं च निरोगता खंडे देशे च संघ च, जायते नैव संशयः ॥ 18 ॥ महापुण्येन पापस्य, विपाकोपशमो भवेत् दयादिपुण्यकार्यैश्च, सुखहि दुःखनाशनम् । / 182 / / दयामयेषु देशेषु, खण्डेषु सर्वजातिय शान्तिस्तुष्टिस्तथापुष्टि, रारोग्यं मंगलभृशम् ॥ 18 ॥ दयाकाषुदोषोऽपि, स्यात्तथाऽपिदयाधिया पुण्यधर्मस्यबाहुल्या, दाऽऽत्मोन्नतिर्भवेभृशम् ॥ 184 ॥ अहिंसायाः प्रचारार्थ, दयाकर्म समाचर दुर्लभं वैभवं प्राप्य, मा प्रमादं कुरक्षणम् ॥ 1.85 ॥ अहिंसाधर्मकार्यश, नृजन्मसफलं कुरु किं वित्तेन स्त्रियाभोगै, दयाधर्म समाचर ॥ 18 ॥ सर्वतीर्थकरैरक्तो, दयाधर्मः सुखंकरः स्वपिजेन दयाकर्म, कुरुष्व स्वोपयोगतः ॥ 187 ॥ दुःखीकृत्या न्यलोकांस्त्वं, मा जीव पापकर्मभिः सर्वजीवसुखाय त्वं, जीव पुण्यसुकर्मभिः ॥ 188 ॥ सर्वलोकमुखार्थ त्वं, स्वाऽऽत्मभोगं समर्पय कुरुनिष्कामतोलोक,-हितार्थाय शुभं ca yat ॥ 189 ॥ For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वार्थ मन्येषु लोकेषु, निर्दयत्वं न धारयः साहाय्ययाचकानां त्वं, साहाय्यं कुरु भावतः ॥ 190 ॥ सहयादानकार्याणां, सत्फलं नैव नश्यति अत आस्तिकभावेन, दयाकार्य कुवि भोः ॥ 191 / / स्वल्पहिंसा दया बही, स्वाधिकारेण मानवैः आजीविकादिकार्येषु, कर्तव्या सद्विवेकतः ॥ 192 ॥ पशुपक्षिमनुष्यादि-घातादाजीविकादिकम् कुर्वन्ति न दयावन्तः प्राणान्तेऽपि शिवाऽर्थिनः ॥ 193 ॥ जीवेन सह बन्धोऽस्ति, हिंसातः पापकर्मणाम् पापकर्मोदयेनैव,-महादुःखपरम्परा ॥ 194 ॥ जीवेनसहबन्धोऽस्ति, दयातः पुण्यकर्मणाम् पुण्यकर्मोदयेनैव, सुखस्याऽस्तिपरम्परा ॥ 295 ॥ सुखार्थ स्वार्थमोहेन, नाऽन्यजीवान् विनाशय मिथ्यामोहादिकं त्यक्त्वा, स्वाऽऽत्मानन्द ल्भ्स्व्भोः॥196 सुखार्थ वित्तदारादि,-भोगानांप्राप्तये हठात् हिंसाकर्मादिकं कृत्वा, प्रान्ते दुःखमवाप्स्यसि ॥ 197 ॥ हिंसकानां सुखं स्वल्पं, प्रत्यक्षं व्यावहारिकम् दृष्ट्वा मा मुह्य जीव त्वं, महादुःखं सुखान्ततः ॥ 198 ॥ पापाऽनुबिधपुण्येन, हिंसकानां धनादिकम् दृष्ट्वा मोहो न कर्तव्यः परत्र दुःखराशयः ॥ 199 ॥ पशुपक्ष्यादिषुश्रेष्ठो, ह्यनन्तगुणमानवः मनुष्य एव मोक्षस्य, प्रत्यक्षमधिकारवान् । / 200 ॥ मुक्ति यान्ति जना एव, नाऽन्ये यान्तीति निश्चितम् अहिंसाधर्मसमाप्त्या, मनुष्याऽऽत्मा भवेत् प्र्भुः॥201॥ For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir e दशदृष्टान्ततोऽतीव दुर्लभोनुभवोमहान् प्राप्यस्वाऽऽत्मा भवेत् सिद्धो, दयादिधर्मसाधनैः ॥ 202 ॥ इति विज्ञाय भोभव्या, दयां कुर्वन्तु भावतः प्रभुसग्मनुष्याणां हिंसां त्यजन्तु मानवाः ॥ 203 ॥ अतिपापिमनुष्योऽपि, सम्यग्दृष्ट्या/इलाभतः इहैवमोक्षमायाति त्यक्त्वा हिंसादिकं क्षणम् ॥ 204 ॥ अतो मनुष्यधातात्त्वं, विरम कोट्युपायतः आत्मज्ञानं मनुष्येभ्यो, देयं हिंसानिवारकम् ॥ 205 ॥ कोटिकोटिमहोपायै, मनुष्य संघरक्षणम् कर्त्तव्यं शिक्षणं देय, महिंसाचारवर्धकम् ॥ 206 ॥ अहिंसाचारतः शान्ति, देशेखण्डे प्रजासु च राज्येषु भवति स्पष्टा, नान्योपाया भुवस्तले ॥ 207 ॥ इति निश्चित्य सिद्धान्तं सर्वखण्डस्थमानवाः दयाचारे विचारैश्च प्रवर्तन्ते स्वभावतः ॥ 208 ॥ आत्मन्येव सुखं सत्यं, निश्चित्य भव्यमानवाः बाह्यभोगाप्तये हिंसां कुर्वन्तु नैव सज्जनाः ॥ 209 ॥ बाह्यभोगे सुखभ्रान्ति, त्यक्त्वा सत्यसुखाये आत्मन्येव स्थिरीय स्वाऽऽत्मानन्दरसी भव ॥ 210॥ , , स्वस्वधर्मस्य सत्यत्वं कथ्यते सर्वधर्मिभिः किन्तु न सत्यत्व, महिंसाधर्ममन्तरा । 211 ॥ ब्रह्मचर्यमहिंसैव, परब्रह्मप्रदायकम् द्रव्यतोभावतोब्रह्म, - चर्यशक्तिप्रदायकम् ॥ 212 दुःखिलोकदयाकार्या, दुःखनाशनकर्मभिः औषधालयसंस्थानं, कार्यमुपाश्रयादिकम् ॥ 213 ॥ For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुकुलादिकंस्थान, महिंसाचारबोधकम् ; स्थाप्यंसंघादिशान्त्यर्थ, विश्ववर्तिदयापरैः ॥ 213 ॥ एशियावासिलोकैस्तु, युरोपीयजनै शम् दयाचारविचाराणां, कर्मकार्य विवेकतः ॥ 214 ॥ अमेरिकाजनैःसये, यत्नैर्दयाविवृद्धये । स्वार्पणेन च यद्योग्य, तत्कर्तव्यविवेकतः ॥ 21 ॥ आस्ट्रेलियाजन विश्व,-शान्तयेचविवेकतः अहिंसाधर्मवृद्ध्यर्थ, कर्तव्यं धर्मकर्मयत् ॥ 216 ॥ आफ्रिकावासिभिहिंसा,-कर्म त्याज्यं विवेकतः सर्वविश्वजनैहिसा, त्याज्या सत्यदयापरैः ॥ 217 ॥ सत्ताधनादिभिर्लोकान् , पीडयन्ति च ये जनाः ते नरा नरकंयान्ति, घोरपापपरिग्रहः ॥ 214 ॥ महादुःखेन संतप्तान , जावान् दृष्ट्वा च यदि, दयानोजायते तस्य, राक्षसत्वं प्रकाश्यते ॥ 219 ॥ स्त्रीबालसाधुसहर्ता, गर्भनाशी च यो जनः यातिश्वभ्रं महापापी, निर्दयो देहिनः प्रति ॥ 220 ॥ तमोवृत्त्यारजोवृत्त्या, हिंसादिपापकर्मिणः श्वभ्रंयास्यन्तितेघोरं, कृत्वाहिंसां पुनः पुनः ॥ 221 ॥ हिंसादिपापकर्तृणा, मुद्धारायसुशिक्षणम् दयाज्ञानस्यदातव्यं, विश्ववर्तिदयापरैः ॥ 222 ॥ दयाईविश्वसंवेन, सर्वस्वार्पणयोगतः प्रचार्याः सर्वविश्वस्मिन् , दयोपायाः सुशक्तिभिः ॥ 223 ॥ दयापूर्णसुशास्त्राणां, कार्या प्रचारणाभुवि दयोपदेशतत्काय, वर्धयन्तुदयांजनाः ॥ 224 ॥ For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 संसह्यकोटिदुःखानि, विश्वदयाविवृद्धये, प्रवर्तन्तां सदा लोकाः साधवः सत्ययोगिनः ॥ 25 ॥ साधवः प्रभुवत्पूज्या, हिंसादिपापवर्जिनः सेवाभक्तिश्चकर्तव्या, चाऽहिंसाधर्मियोगिनाम् ॥ 226 ॥ हलव्याघ्रादितोरक्ष्याः क्षत्रियैः पशुमानवाः क्षत्रियाणां स्वधर्मोऽस्ति, साधुब्राह्मणरक्षणम् ॥ 227 ॥ क्षत्रियाणां स्वधर्मोऽस्ति, गोसतीबालरक्षणम् निरपराधिजीवानां, निःशस्त्राणां च रक्षणम् ॥ 22 ॥ क्षत्रियाणां च कर्तव्यं, न्यायात्संघादिरक्षणम् राज्यभूम्यादिसंरक्षा, घोरापराधिदण्डनम् ॥ 229 ॥ मृगयापापखेलादि,-हिंसाकर्मत्यजन्तिते अहिंसाधर्मिरक्षा क्षत्रिया उपयोगिनः ॥ 230 ॥ अहिंसाधर्मबोधार्थ, ब्राह्मणा उपयोगिनः । पशुमांसादिभोक्तारो, ब्राह्मणा अपि राक्षसाः ॥ 231 ॥ सुरामांसप्रहिंसाय, ब्राह्मणानैवकर्मतः दयासत्यादिधर्मैश्च, ब्राह्मणा धर्मिणः स्मृताः ॥ 232 ॥ गवांसंपालनाद्वैश्या, अहिंसाधर्मसाधकाः पशुपालनकृष्यादि, कर्मिणश्चदयालवः ॥ 233 ॥ व्यापारादिप्रवृत्तिषु, दयाद्ध्या प्रवर्तकाः अहिंसाधर्मवृद्ध्यर्थ, धर्मशालादिकारिणः ॥ 234 ॥ भूपानां च स्वधर्मोऽस्ति, न्यायात् प्रजादिपालनम् ; साधूनां च गवादीनां, रक्षणं हिंस्रदण्डनम् । .235 ॥ धर्मिणां रक्षणंनीत्या, चोरापराधिदण्डनम् अहिंसाधर्मिणोवृद्धिः कार्याच दोषवजनम् ॥ 236 ॥ For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Tara Acharya Shri Kailassagarsuri Gyanmandir शूद्राणां च स्वधर्मोऽस्ति, साधुब्राह्मणसेवनम् धर्मिणां सेवनं कार्य, हृदि धार्या दया मतिः ॥ 237 ॥ आजीविकादिकार्येषु, न्याययुद्ध्या प्रवर्त्तनम् मनोवाक्काययोगेन, दयानीतिप्रवर्त्तनम् ॥ 238 ॥ अहिंसादेशना कार्या, विश्वोद्धाराय साधुभिः आत्मवत्सर्वजीवानां, रक्षणं शिक्षणं तथा ॥ 239 ॥ - शक्तिमतां दयादानं क्षमातपश्चसंयमः जीवन्ति निर्बला लोकाः, शक्तानां सद्दयाबलात् ॥ 240 ॥ पीड्यमानान् जनान् दृष्ट्वा, शक्तिमद्भिःस्वशक्तितः तत्साहाय्यं प्रकर्त्तव्यं यत्र तत्र यदा तदा ॥ 241 ॥ क्लेशं भौति तथा द्वेष, वैरं त्यक्त्वा च सज्जनैः कर्तव्यं मद्दयाकर्म, दुष्टस्वार्थं विहाय च । / 242 / / परस्परेषु भिन्नेषु धर्मेषु प्रेमभावतः द्वेषहिंसादिकं त्यक्त्वा वर्त्तव्यं च परस्परैः ॥ 243 ॥ अन्यायादन्यलोकानां, दुःखदानं हि हिंसनम् अन्यप्रजीयदासत्व-, कृत्ये हिंसाऽस्ति तात्त्विकी ॥ 244 ॥ दुष्टाशायाश्च ये दासा, हिंसां कुर्वन्ति पापिनः अन्यायोपार्जित वि, भुञ्जन्ति पापकर्मतः ॥ 442 ॥ पारतन्त्र्य हि हिंसाऽस्ति, स्वातन्त्र्यं स्वदया शुभा आत्मस्वातन्त्र्य सत्कृत्य, महिंसाऽस्ति स्वभावतः ॥443 ॥ स्वाऽऽत्मराज्यमहिंसाऽस्ति, मोदराज्यंतु हिंसनम् शुडोपयोग एवाऽस्ति भावतः सद्दयाऽऽत्मनः ॥ 447॥ मिध्यात्वरागवैरायो, भावहिंसाऽस्ति देहिनाम् ; अहिंसाऽस्ति समत्वं हि बाह्यतोऽपि क्रियावताम् ॥ 248 ॥ For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 80 हिंसाऽस्ति व्यसनैव हि सा दुर्गुणवृत्तयः सर्व हंसादितो मुक्ता, वीतरागा जिनादयः ॥ 249 ॥ सर्वकर्मसु हिंसात्व, मल्पाधिक्यप्रभेदतः गृहस्थानां भवेत्तत्र, निर्बन्धा ज्ञानयोगिनः ॥ 250 ॥ दयाबुद्धिं हृदि न्यस्य, गृहस्था स्त्यागिनो जनाः स्वाऽधिकारेण कर्माणि कुर्वन्ति स्वोपयोगिनः ॥ 251॥ यथा धूमावृतो वहनि, स्तथा सर्वप्रवृत्तयः सदोषा अपि कुर्वन्ति, ह्याजीविकादिकारिणः ॥ 252 ॥ निरासक्तितया सुज्ञा, यथायोग्यविवेकतः आत्मज्ञानोपयोगेन, कर्म कुर्वन्ति सज्जनाः ॥ 253 ॥ , Acharya Shri Kailassagarsuri Gyanmandir द्रव्यभावद्याज्ञान, - विवेकेन प्रवर्तिनः स्वाऽधिकारेण कर्माणि कुर्वन्ति यान्ति सद्गतिम् ॥ 254॥ हिंसावुद्धिर्न यस्यास्स्ति, शुद्धात्मलक्ष्यधारकः सर्वकर्मप्रकुर्वाणोऽप्यहिंसाधर्मसाधकः ॥ 255 ॥ : परस्परं च साहाय्यं कुर्वन्तु भव्यमानवाः परस्परोपकारेण, जीवा जीवन्ति भूतले ॥ 253 ॥ परस्परोपकारोऽस्ति, जीवैर्जडैश्वदेहिनाम् परस्परसहायेन जीवन्ति विश्वदेहिनः ॥ 257 ॥ " अतःस्वाभाविकं सत्यं, साहाय्यं च परस्परम् विज्ञायैवं जनाः सर्वे भवन्तु स्वार्पिताः सदा ॥ 258 / / दुःखिनां दुःखनाशार्थं, सहायिनो भवन्तु भोः स्वार्थे कातरा नैव, भवन्तु विश्वमानवाः ॥ 259 ॥ देशजात्यभिमानेन वर्णधर्माभिमानतः परस्परं न हिंसन्तु भवन्तु सद्दयापराः ॥ 260 ॥ For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रोडाविलासमोहेन, राज्यसत्तादिमोहतः विद्याशक्त्यादिगण, नाशयन्तु न देहिन्ः॥261॥ राजानो राज्यगण, पीडयन्तु न देहिनः हिंसादिपापदोषाश्च, त्यजन्तु धर्मबुद्धितः ॥ 262 ॥ राज्यं कुर्वन्तु सड्या , सर्वलोकहिताय च अन्यायं नैव कुर्वन्तु, सन्तु हिंसानिवारकाः ॥ 26 ॥ क्षत्रिया ब्राह्मणा श्याः शूद्राश्च विश्वमानवाः आत्मनः शुद्धिकृत्याथै, सन्तु दयैकतत्पराः ॥ 264॥ विश्वयाईसंवेन, दुःखिनांनिःसहायिनाम् दुःखनाशाय सद्यत्नै, यतितव्यं विवेकतः ॥ 26 ॥ पशूनां पक्षिणां दुःख, नाशार्थं च यथातथम् भवन्तु सद्दयाकम,-कारिणो विश्ववत्सलाः ॥ 266 ॥ दयाचारिविचाराणा, सामर्थ्य स्वाऽऽत्ममुक्तये सर्वकर्मक्षयोमोक्षो, भवेद् भावदयाबलात् ॥ 267 ॥ अहिंसाधर्मिभिर्धर्मो, बर्धते सर्वभूतले; धर्मिभिरन्तराधर्मो, vaya'te नैव पुस्तकैः ॥ 268 ॥ अहिंसाधर्मिणांवृद्ध्यै, चार्पिताः सन्तु मानवाः अहिंसातः प्रभोःप्राप्ति, भवत्येव न संशयः ॥ 269 ॥ आहंसाभावकार्याभ्यां, जनसंघः प्रवर्तते सर्वधर्मिषु सः श्रेष्ठो, दयाचारविचारतः ॥ 270 ॥ रागद्वेषौ परित्यज्य, सत्यन्यायात्प्रवच्म्यहम् जैनेषु जैनशास्त्रेषु, दयाधर्मस्य मुख्यता ॥ 27 ॥ मृता नैव मरिष्यन्ति, जैना आर्या दयादितः आयदेशीयलोकानां, दयाधर्मोद्यनादितः ॥ 372 ॥ For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वखण्डे पुदेशेषु, दयाऽऽचार्यैः प्रवर्ध्यते अहिंसाधर्मिणांसत्य, मार्यत्वंगुणकर्मतः ॥ 27 ॥ मदिरामांसतोदूरा, आर्याःस्युर्गुणकर्मतः अनार्यम्लेच्छलोकानां, हिंसात्वं वृत्तिकमतः ॥ 27 ॥ सृष्टिविरोधकं कर्म, हस्तकर्मादिकं च यत्: बाललग्नादिकहिंसा, त्याज्या धर्मार्थकामिभिः ॥ 37 ॥ अतिशोकादिकं हिंसा, ज्ञातव्या च विवेकिभिः मनोवाकायशक्तीनां, रक्षणं सद्दया मता ॥ 276 ॥ अत्याहारैस्तु हिंसैव, चातिवादश्च हिंसनम् मनोवाकाययोगाना, मतियत्न श्च हिंसनम् ॥ 277 ॥ कूपादिपतनं हिंसा, विषादिभक्षणं तथा; अतिपरिश्रमोरिसा, ज्ञातव्यैवं विवेकतः ॥ 278 ॥ आतरौद्रविचाराणां, हिंसाऽस्ति कर्मवन्धनात् धर्मशुक्लविचाराणां, स्वाऽऽत्मदयाऽस्तिवस्तुतः ॥ 279 ॥ स्वाऽऽत्मनो या दया सैव, चाऽन्यसर्वदयादितः अस्त्यनन्तगुणैः श्रेष्ठा, सर्वकर्मविनाशिनी ॥ 28 ॥ दर्शनज्ञानचारित्र, महिसैव स्वभावतः शुद्धोपयोग एवाऽस्ति, ह्यहिसा च निजाऽऽत्मनः ॥ 28 ॥ अहिंसा त्रिविधा ख्याता, तामसी राजसी तथा सात्त्विकी स्वाऽऽत्मशुङ्यथै, श्रेष्ठाऽस्ति चोत्त्रोत्त्रा॥282॥ मुक्त्यर्थ सात्त्विकी भव्यैः कर्तव्या स्वोपयोगतः निष्कामबुद्धितः कार्य, महिंसाकर्म तात्त्विकम् ॥ 283 ॥ हिंसा त्रिधाऽस्तिविज्ञेया, तामसी राजसी तथा: सात्त्विकी च परित्याज्या, स्वाऽधिकारेण मान्वैः॥284॥ For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेवगुरुधर्मार्थ, संघार्थ च महाजनैः अल्पदोषमहाधर्म, कर्म का यथातथम् ॥ 285 ॥ वनस्पतिफलाहारात्, सत्त्वबुद्धिः प्रकाशते सात्त्विकपानयोगेन, शुद्धबुद्धिः प्रकाशते ॥ 286 ॥ सात्त्विकभोजनाच्छुडि,-श्चित्तस्य प्रविजायते स्वच्छवायुजलाद्यैश्च, दयावृत्ति विवर्धते ॥ 287 ॥ अहिंसाधर्मिणां सङ्गाद्, दयाबुद्धिः प्रजायते द्रव्यभावदयायोगात्, स्वाऽऽत्मा सिद्धः प्रजायते ॥ 288 ॥ पवित्रभूमिवासेन, दयावुद्धिः प्रवर्धते पवित्रतीर्थवासेन, सद्दया हृदि जायते ॥ 289 ॥ चण्डकौशिकनागे च, कृताऽपराधिसंगमे: महावीरस्य नेत्रे द्वे, दयार्दै कुरुतां शिवम् ॥ 29 ॥ यस्य पूर्णदयादृष्टिः कमठेऽत्यपराधिनि ध्यानावस्थास्थितो देवः पार्श्वनाथः श्रियेऽस्तुवः ॥ 29 ॥ मृगवृन्दोपरिणीतिः सद्दया येन धारिता अरिष्टनेमिभगवान् , कल्याणं कुरु सत्वरम् ॥ 292 ॥ कपोतस्य कृता रक्षा, पूर्वजन्मनि भावत; सर्वविश्वस्यशान्त्यर्थ, शान्तिनाथोऽस्तुसर्वदा ॥ 293 ॥ भारतादिकदेशेषु, दयाधर्मिप्रवृद्धये साधवः प्रेषिता येन, पशुशालाः कृता घनाः ॥ 294 ॥ अशोकभूपपौत्रेण, जैनसम्प्रतिभूभुजा; चन्द्रगुप्तेन भूपेन, दया सर्वत्र वर्धिता ॥ 296 / / वस्तुपालो महामन्त्री, तेजपालोऽपिगुजरे जातौ दयाप्रचारार्थ, भ्रातरौ जैनधर्मिणौ ॥ 296 ॥ For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुष्काले कच्छसौराष्ट्र,-गुर्जरादिषु मानवाः रक्षिता अन्नदानेन, जगडूशादयालुना ॥ 297 ॥ इलादुर्गेमहाश्रेष्ठो, दुष्काले सर्वरक्षकः अंबावीदासजैनोऽभूत् , तस्याऽस्ति कीर्तिरुत्तमा ॥ 298 ॥ मंडपे पेथडश्रेष्ठी, जैनो बभूव धर्मवान् क्षुधार्तादिमनुष्येभ्या, भोजनाद्यं च दत्तवान् ॥ 299 ॥ अशोको भूपतिः श्रेष्ठः सर्वभूपतिशेखरः तेन दयासमुद्रेण, देशाहिंसा निवारिता ॥ 300 ॥ खारवेलेन भूपेन, भारते वर्धिता दया; सिद्धसेनोपदेशेन, विक्रमेण दया तता ॥ 30 ॥ अहिंसा स्थापिता राज्ये, दयामयेन चेतसा स आमभूपतिः श्रेष्ठो, बभूव जैनधर्मिराट् ॥ 302 ॥ अक्बरबादशाहेन, भारतदेशचक्रिणा आर्याणां प्रेमवृद्ध्यर्थ, गवां हिंसा निवारिता ॥ 303 ॥ हीरविजयसूरीणां, प्रबोधेनैवसद्दया यस्याऽऽत्मनि भृशं जाता, सोऽक्वरः kiirtimaanshrutH||304|| यस्य विश्वोपरि प्रेम, तस्य व्यापकसदया, दयाहसास्वरूपं तु, ज्ञानी जानाति वस्तुतः ॥ 305 ॥ ज्ञानं पूर्व दया पश्चात् , नाऽस्ति ज्ञानं विना दया ज्ञानी ज्ञानेन जानाति, दयां हिंसां च वस्तुतः ॥ 30 ॥ काययोगेन हिंसा तु, केवलिनामपि भवेत् द्रव्यहिंसाऽस्ति सादेहान् , न तु भावेन विन्दत ॥ 307 ॥ रागषपरीणामा, हिंसाऽस्ति भावतःखलु रागद्वेषपरीणाम, विना नास्ति हि भावतः ॥ 308 ॥ For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 95 " भावहिंसां विना द्रव्य - हिंसया भवबन्धनम् नाऽस्ति तत्तु परिज्ञाय, भवन्तु स्वोपयोगिनः ॥ 309 ॥ कर्मबन्धनमुक्त्यर्थ, माऽऽत्मनस्त्वं दयां कुरु आत्मज्ञानेन स्वास्न्यानां दया सत्या प्रकाशते ॥ 390 ॥ दयां हिंसां न जानाति, मिथ्यादृष्टिरबोधतः दयां हिंसा च जानाति, सम्यग्दृष्टिः सुबोधतः ॥ 311 ॥ सम्यज्ज्ञानी विजानाति, दयां हिंसां च बुद्धितः कुत्र दयाप्यहिंसा स्यात्, हिंसाऽपि कुत्रचिद्दया । / 312 ॥ कुत्रचिद्बाह्यतोहिंसा, काययोगेन संभवेत्, तथापि भक्तिसेवा, रहिंसा चान्तरा यतः ॥ 313 ॥ सदेवगुरुसंघस्य, रक्षणार्थं च बाह्यतः दोषे सति महाधर्मो, जायन्ते बहुनिर्जराः ॥ 314 ॥ कायेन नैव हिंसास्पि, रागद्वेषादिमोहतः मानसिका भवेडिंसा, चाऽन्यघातविचारतः ॥315 ॥ आन्तरा भावहिंसाऽस्ति, द्रव्यहिंसा तु बाह्यतः गीतार्थगुरुबोधेन, स्वाधिकारा दयां कुरु ॥ 316 ॥ प्रमादयोगतो हिंसा, स्वाऽन्यप्राणविनाशनात् हिंसाया लक्षणं ह्येत, त्तत्त्वार्थसूत्र भाषितम् ॥ 317 ॥ सम्यग्दृष्टियुता जैनाः सम्यग्दृष्टिगुणस्थिताः अविरताश्च हिंसाथै, रहिंसादिप्रकांक्षिणः ॥ 318 ॥ हिंसादौ दोषमन्तारो, हिंसादिदोषहानये उद्युक्ता हि दयालुन, रक्षार्थं ते प्रवर्त्तकाः ॥ 319 ॥ अणुव्रतधरा जैनाः श्रावका द्रव्यभावतः अणुभङ्गेन जीवानां, निरपराधिदेहिनाम् ॥ 320 ॥ For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थूलानां हिंसका नैव, स्थूलहिंसाविरामिणः औत्सर्गिकापवादाभ्यां, सापेक्षव्रतधारिणः ॥ 321 / / सदेवगुरुधर्माणां, संघस्य भक्तिहेतवे सेवार्थ तस्य रक्षार्थ, मौत्सर्गिकाऽपवादिनः ॥ 322 ॥ भक्त्यादिधर्मकार्येषु, हिंसातः कर्मबन्धनम् स्वल्पं च निर्जरा बड्व्यो , महापुण्यं प्रजायते ॥ 323 / / अतोगृहस्थिताः श्राद्धा, द्विविधाः स्वाऽधिकारतः देवादिभक्तिरक्षादौ, प्रवर्तन्ते यथातथम् ॥ 324 ॥ महाव्रतधराः सन्तो, मुक्ता हिंसादिपापतः साधवो विश्वजीवानां, त्रातारः सन्ति बन्धवः ॥ 325 ॥ औत्सर्गिकाऽपवादाभ्यां, धर्मसंघादिरक्षणे विश्वलोकदयाद्यर्थ, प्रवर्तन्ते यथातथम् ॥ 36 ॥ द्रव्यभावदयावन्तः षद्कायजीवपालकाः निर्दोषाऽऽहारपानेन, जीवन्ति च यथातथम् ॥ 327 / / गृहस्थत्यागिभेदेन, द्विधाधर्मोद्यनादितः सर्वज्ञेबोंधितः सत्यो, जैनधर्मः प्रवर्तते ॥ 328 ॥ द्रव्यभावीयहिंसातो, विरतिश्चभवेद्यथा तथा प्रवर्तनं कार्य, द्रव्यभावदयापरैः ॥ 329 / / दर्शनज्ञानचारित्र,-मोक्षमार्गानुसारिभिः गृहस्थैस्त्यागिभिहिंसा, संत्याज्या च यथातथम् ॥ 33 ॥ सर्वविश्वस्थवालानां, विद्याशालासु मानवैः अहिंसाधर्मशिक्षार्थ, वर्तितव्यं यथातथम् ॥ 33 ॥ हिंसकानां प्रबोधार्थ, सर्वविश्वेषु वर्तिनाम् सर्वजातिप्रबन्धेन, वर्तितव्यं दयालुभिः ॥ 332 ॥ For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 यावर्3इसा भवेत्ताव-दशान्तिराऽऽत्मनो ध्रुवम् अहिंसावृत्तिकर्मभ्यः, शान्तिःशर्म शिवं भवेत् ॥ 333 ॥ आत्मनः सदया श्रेष्ठा, प्रामाण्यवृत्तिकर्मभिः हिंसा निजाऽऽत्मनो ज्ञेया, प्रामाण्यभ्रष्ठजीवनात् ॥ 334 ॥ औदार्यसत्यगांभीर्यात्, दया सत्या प्रवर्धते सर्वलोकसहायेन, दयाधर्मों विवर्धते ॥ 435 / / सर्वखण्डस्थलोकानां, रोगदुःखादिनाशने परस्परसहायार्थ, नियन्तां भव्यमानवाः ॥ 336 ॥ आत्मशुद्धोपयोगेन, कृतेषु सर्वकर्मसु अहिंसा चान्तरा सत्या, वर्तते ज्ञानयोगिनाम् ॥ 337 ॥ ज्ञानं सत्यसमाधिश्च, सद्दयैव सतां मता शुद्धोपयोगतः सत्या, वर्तते धर्मिणां दया ॥ 338 ॥ मनोवाकायगुप्तानां द्रव्यभावेन सद्दया आत्मनः पूर्णशुद्ध्यर्थ, हेतुभूता प्रवर्तते ॥ 339 ॥ यावडिंसापरीणाम-स्तावद्दयाविचारणा हिंसावृत्तिदयावृत्त्योः, शुद्धाऽऽत्मा हि पृथग्भवेत् ॥ 340 ॥ हिंसावृत्तेः क्षयार्थं हि, दयावृत्तेः प्रयोजनम् शुद्धोपयोगिनो द्वाभ्यां, स्वं जानन्ति पृथक् त्त्ः॥34॥ कृतकृत्याश्च सर्वज्ञा, दयाचारप्रपालकाः बोधयन्ति दयाधर्म, तस्माद्दयां समाचर ॥ 342 ॥ सद्दयैव मनः स्वर्गः क्रूरत्वं श्वभ्रमेवच स्वर्गश्वभ्रंपरिज्ञाय-दयाकर्म कुरुष्व भोः॥343॥ गोमहीष्यादिरक्षार्थ, विश्वस्थसर्वमानवैः कर्तव्यंस्वार्पणंपूर्ण, वित्तदेहादिभिर्भृशम् ॥ 344 ॥ For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मांसाहारेण देहस्य, पुष्टिं जानन्ति केचन मांसं भुञ्जन्ति पश्वादे-निर्दया हिंसका जनाः ॥ 345 / / मांसाहारेण लोकानां, दीर्घायु व जायते नश्यति सात्त्विकीवुद्धि-दहाऽऽरोग्यं न तात्विकम् । 346 ॥ तामसवृत्तिदोषास्यु-मौसरक्तादिभोजिनाम् अतिकामादिदोषैश्च, पापराशिपरम्परा ॥ 347 ॥ मांसाहारिमनुष्याणां, देहपुष्टिन तात्त्विकी फलानदुग्धभोक्तृणां, दीर्घायुः सात्त्विकी मतिः ॥ 348 / / मांसमद्यादिभोगेन, धर्मबुद्धिः प्रणश्यति बहुरोगाः प्रजायन्ते, भवन्ति दुर्गुणा भृशम् ॥ 349 ॥ जिव्हीस्वादस्य लाम्पट्याद्, देह पुष्टिप्रमोहतः मांसं भुञ्जन्ति ते पाप-कर्म बध्नन्ति दुःखदम् ॥ 350 ॥ किञ्चित्सुखं महापापं, पश्वादिमांसभोजिनाम् इतिविज्ञाय मांसस्य, त्यागं कुर्वन्तु मानवाः ॥ 351 ॥ पश्वादिहिंसनाल्लोका, विरमन्तु दयापराः प्रेमतःस्वाऽत्मवज्जीवान् , रक्षन्तु धर्मिमानवाः ॥ 352 ॥ शुद्धोपांग एवास्ति, चाऽहिंसासंयमस्तथा ज्ञानंध्यानमहिसैव, भक्तिसेवाऽस्ति चान्तरा ॥ 33 ॥ आत्मनः शुद्धभावेन, ह्यहिंसा वस्तुतो भवेत् आत्मोपयोगसामर्थ्या-ज्ज्ञानी निर्हिसको ध्रुवम् ॥ 354 ॥ यज्ञार्थपशवःसृष्टा-इतिमिथ्याप्रलापनम् दयाब्धिरीश्वरः प्रोक्तः, स हिंसां नैव भाषते ॥ 35 ॥ पशुपक्ष्यादिकं सृष्टं, नृणां भक्षणहेतवे प्रभुणेति प्रभाषन्ते, हिंस्वा अनार्यपापिनः ॥ 356 ॥ For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दयालुरीश्वरोज्ञेयः, समः सर्वत्र देहिषु विश्वजीवर्यिता नैवं, ब्रूयाहिंसावचो यतः । / 357 ॥ सद्यज्ञा भक्तिसेवाद्याः, पशुहिंसाविवर्जिताः गवादिपशुलोकानां, रक्षैव यज्ञमर्म वै ॥ 358 ॥ सद्देवगुरसाधूनां, पूजाऽन्नपानकर्मभिः क्षुधार्तानां तृषार्तानां, सेवायज्ञः प्रकीर्तितः ॥ 359 ॥ ज्ञानंतपोदमोदानं, यज्ञाश्च बहुधा मताः सद्दयां प्रतिगच्छन्ति, सत्ययज्ञाःस्वभावतः ॥ 360 ॥ सर्वविश्वस्थलोकानां, हितार्थ याः प्रवृत्तयः शुभायज्ञाश्च शुद्धा हि, शुद्धोपयोगवृत्तयः ॥ 361 ॥ आत्मवत्सर्वजीवानां, हिंसा दुःखप्रदायिनी आत्मवत्सर्वनीवानां, दया शान्तिप्रदायिनी ॥ 362 ॥ आत्मवत्सर्वजीवानां, जीवनेच्छा प्रवर्तते स्वाऽऽत्मनो मृत्युवभीतिः, सर्वेषां भीतिरुद्भवेत् 363 / / यथा मम प्रियो देह-स्तथा सर्वाऽत्मनां खलु ज्ञात्वैवं सर्वजीवानां, यथायोग्यं दयां कुरु ॥ 364 ॥ पशून हत्वा च ये यज्ञ, ब्रुवन्ति पशवो दिवम् गच्छन्त्येवंमहामिथ्या-वादका मोहवुद्धयः ॥ 365 ॥ यज्ञहोमेन यस्वर्ग, नीयन्ते pshvshcte॥ हुत्वा पुत्रादिकं स्वीय, स्वगन गमयन्तिकिम् ॥ 366 ॥ अयोग्यलग्नकर्माद्यं, मिथ्याधर्म्यकुरीतयः अधर्म्यमैथुनं हिंसा, देहवीर्यस्य दुर्व्ययः ॥ 367 ॥ वैद्यकधर्म्यशास्त्रायद्, विरुद्धमतिमैथुनम् स्वान्यघाताचरोगात्त-हिंसैव ज्ञानिसम्मतम् ॥ 368 ॥ For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 मनोवाक्कायहिंसादि, - कारकं कर्म यच तत् हिंसां ज्ञात्वैव तत्याज्यं, सर्वखण्डस्थमानवैः ॥ 369 ॥ अधर्म्यकामदोषादि-वृद्धि कृत्कर्म यद्भवेत् , तत्र हिंसां प्रविज्ञाय त्यजन्तु सहयालवः ॥ 370 ॥ कन्याविक्रयतो हिंसा, वरविक्रयतस्तथा आत्महत्या महाहिंसा, सत्यज्ञानं दयाकरम् ॥ 371 ॥ हिंसा बन्धाय विज्ञेया, चाऽहिंसा स्वाऽऽत्ममुक्तये हिंसा दुःखाय विज्ञेया, चात्मानन्दाय सद्दया ॥ 372 ॥ दयादानादितः पुण्य-कबन्धो भवेत्खलु पुण्याद् धर्मस्य सामग्री, प्राप्यते पुण्यकर्मभिः ॥ 373 ॥ शुद्धवायुर्जलं शुद्ध, स्थानं सात्त्विक भोजनम् योग्याहारो विहारश्च दुष्टव्यसनवर्जनम् ॥ 374 ॥ प्रकाशी मृत्तिका शुडा, भोजनं फलदुग्धयोः देहवीर्यस्य संरक्षा, दीर्घायुर्हेतवः स्मृताः ॥ 375 / / ज्ञात्वैवं धर्मिभिश्चाधि-व्याधिवर्जन हेतवे दयावद्भिर्जगल्लोकाः कर्तव्या दीर्घजीविनः ॥ 376 ॥ स्वाऽऽत्मदया प्रकर्तव्या, दयावद्भिविवेकतः मद्यमादक पेयादि-त्यागेन भव्यमानवैः ॥ 377 ॥ दीर्घायुः साधनं सर्व, दयैव धर्महेतवे विज्ञायैवं च संसाध्यं, दीर्घायुर्जीवनं निजम् ॥ 378 ॥ स्वस्य धर्मस्य मोहेन, चाऽशुभमन्यधर्मिणाम् चिन्तितं च कृतं तद्धि, निन्दामि सत्यभावतः ॥ 379 ॥ स्वाऽन्यव्याधिविनाशाय, स्वाऽन्याघिनाशहेतवे स्वान्योपाधिनिवृत्त्यर्थं यत्कर्म तद्दया भृशम् ॥ 380 ॥ For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 101 nirupAdhidazAvA~zca, व्याध्याधिवर्जितो नरः दीर्घायुष्मान् भवत्येव, शुद्धब्रह्माऽधिकारवान् ॥ 381 ॥ आजन्मब्रह्मचर्येण, दीर्घायुर्धारको भवेत् मद्यमांसपरित्यागाद्, दीर्घजीवी भवेन्नरः ॥ 382 ॥ मनोवाकाययोगानां, दीर्घ्जीव्न्हेत्व्ः। ते दयार्थ प्रविज्ञाय, दया साध्या दयालुभिः ॥ 383 ॥ वित्तदेहादिभोगेन, दयाधर्मैकतत्परैः व्याख्यानादिप्रबन्धेन. यतितव्यं विवेकतः ॥ 384 ॥ पश्चात्तापादिभावेन, प्रायश्चित्तेन मानवाः हिंसादिपापतः शुद्धा, भवन्ति च दयोद्यताः ॥ 385 ॥ पक्षपातादिमोहेन, देशनीत्यादिरीतयः मनुष्यैः कल्पितास्तत्र, हिंसादिदोषसंभवः ॥ 383 ॥ क्षुत्तृड्रोगादियुक्तानां, दुःखिनो दुःखनाशने अर्पिता वाङ्मनःकायै-देवास्ते देहधारिणः ॥ 387 ॥ बाह्याऽभ्यन्तरदुःखानां, नाशाय सर्वदेहिनाम् द्रव्यभावदयाधैर्य, प्रवृत्ता स्तेसुरोत्तमाः ॥ 388 ॥ कारुण्यभावनाचारै-र्जीवन्ति जीविनो हि ते हिंसाचारविचारयें, जीवन्ति ते मृताः खलु ॥ 389 ॥ दयाद्यर्थ मनो वाणी, काया वित्तं च यस्य ते जीवन्तु देवरूपास्ते, विश्ववत्सलसज्जनाः ॥ 390 ॥ यदायदा हि विश्वस्मिन् , भृशं हिंसा प्रजायते तदातदा प्रजायन्ते, दयावन्तो जिनादयः ॥ 391 ॥ हिंसादिपापनाशार्थ-महिंसादिप्रवृद्धये मोहारिशक्तिनाशाय, प्रभवंति जिनेश्वराः ॥ 392 ॥ For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 यदा यदा दयाद्यानां, प्राबल्यं क्षीयते तदा खण्डदेशे च जायन्ते, महासन्तो दयालवः ॥ 393 ॥ युगमुख्या:प्रजायन्ते, सूरयो धर्मधारिणः आत्मसामयतो विश्व-दयासत्यप्रचारिणः ॥ 394 ॥ येषां चित्ते दया नास्ति, दुःखिनामवलोकनात् जीवन्तो राक्षसा ज्ञेया, अशुभा जीविनोऽपि ते ॥ 395 ॥ दुःखिनो देहिनो दृष्ट्वा, तदुःखनाशनोद्यताः जीवन्तस्ते शुभा ज्ञेया-देवा देहावतारिणः ॥ 396 ॥ वीतरागमनुष्यहि-दया सत्या प्रकाश्यते सम्यजज्ञानेन कर्त्तव्य-महिंसाकर्म मानवैः ॥ 397 ॥ नाऽस्ति हिंसासमं पापं, नाऽस्तिधर्मो दयासमः नाऽस्ति ज्ञानसमं दानं, तपो नास्ति क्षमासमम् ॥ 398 ॥ धृत्वा मनुष्यजन्माऽपि, दयाधर्मो न धारितः हारितं जन्म तेनैव, ज्ञात्वा दयां समाचर ॥ 399 ॥ दयोपदेशं विज्ञाय, यथाशक्ति दयां कुरु कुरुष्व मा प्रमादं भोः, जागृहि हृदि सत्त्वरम् ॥ 40 ॥ दुर्लभं दशदृष्टान्त-नृजन्म सर्वजन्मसु संप्राप्य जीव मा मुह्य, दयाधम समाचर ॥ 40 ॥ दयाचारविचारेण, सर्वविश्वदयामयम् सन्तु परोपकारार्थ, विश्वलोकप्रवृत्तयः ॥ 402 ॥ हिंसाचारविचाराश्चि, नश्यन्तु सर्वविश्वतः अस्तु शान्तिमयं विश्व, प्रभवन्तु द्याल्व्ः॥40॥ राजानो मन्त्रिणः श्रेष्ठाः, सन्तु वीरा दयालवः सर्वविश्वस्यशान्त्यर्थ, दयाधर्मः प्रवर्धताम् ॥ 404 ॥ For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 107 शुडप्रेम्णा दयावृद्धि-हिंसानाशश्च जायते वैरनाशोऽस्ति सत्पीत्या, मैत्र्या च स्वाऽऽत्मवज्जगत् 405 ॥ सत्यं जानीत भोलोकाः. सत्ये धर्माः प्रतिष्ठिताः सत्याज्ञया प्रवर्तन्ते, ते यान्ति सद्गतिं ध्रुवम् ॥ 406 ॥ सत्याज्ञया प्रवर्तध्वं, राग द्वेषं विहाय च सत्यनिष्ठा जनाः कर्म-क्षयं कुर्वन्ति सत्वरम् ॥ 407 ॥ सत्यमेव प्रभोराज्ञा, सत्यादया प्रवर्धते मनोवाकाययोगेन-हिंसां त्यजन्तु मानवाः ॥ 408 ॥ सत्यं पश्य प्रियं पश्य, सत्यं पथ्यं समाचर सत्यं ब्रूहि च सर्वेषां, सत्यं शुभं प्रियं कुरु ॥ 409 ॥ आत्मनः सर्वशक्तीनां, प्रादुर्भावं कुरुष्व भोः आत्मन्येव सुखसत्यं, बाह्यभोगेषु मामुहः ॥ 410 ॥ सर्वविश्वस्थजीवानां, सुखार्थ यच्च तत्कुरु दुःखं नेष्टं सुखं जीवा, इच्छन्त्यतः सुखं कुरु ॥ 411 ॥ आत्मानन्दस्य सम्प्राप्ति-दयाद्यैः सात्विकैर्गुणैः अतोदयादिभिःसाध्य-आत्मानन्दो निजाऽऽत्मनि ॥ 12 ॥ मोक्षमूलं दयां ज्ञात्वा, देहिनां त्वं दयां कुरु दयैव सत्प्रभोदृष्टि-दयायां srvshktyH॥413॥ दयां विना प्रभुदरे, नास्ति धर्मों दयां विना दयामयः प्रभोधर्मः, प्रभोर्वाणी दयामयी ॥ 414 ॥ सद्दयायां तपासेवा-भक्तियोगादिकर्मणाम् समावेशो भवत्येव, सद्दयां त्वं समाचर ॥ 415 ॥ रक्षिते हि दयाधर्म, धर्मो रक्षति रक्षकान् : स्वान्यजीवप्ररक्षार्थ, दयाधर्म समाचर ॥ 416 ॥ दयाया भावना याया, आत्मोत्थिता यदा यदा तदा ताः काव्यरूपेण, संलिखिता मया shubhaaH॥417॥ For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 anukramo na पद्यानां, दयाग्रन्थे कृतो मया पुनर्दोषो न पद्येषु, सद्दया परिणामतः ॥ 418 ॥ मनोवाकायतो हिंसा, कृता कारापिता मया मिथ्या भवतु तत्सर्वा, दयाग्रन्थे कृते सति ॥ 419 ॥ मोहेन यद्यपर्यन्तं, हिंसाकर्म कृतं मया हिंसादिपापनाशोऽस्तु, कृतग्रन्थफलेन च ॥ 420 ॥ शरयुग्माऽधिकैः पद्यै-श्चतुः शतर्दयाकरः दयाग्रन्थः कृतोविश्व-लोकानां शान्तिकारकः ॥ 421 ॥ श्वबालस्य कृता पीडा, मया तत्पापशुद्धये प्रायश्चित्तं कृतं पूर्ण, दयाग्रन्थे कृते शुभे ॥ 422 ॥ अहिंसाधर्मसद्बुड्या, दयानन्थे कृते सति विश्वस्मिन्सर्वलोकेषु, दयावुद्धिः प्रवर्धताम् ॥ 423 ॥ सर्वविश्वस्थलोकानां दयाचारविवृद्धये दयया विश्वशान्त्यर्थ, दयाग्रन्थः प्रकाशताम् ॥ 424 ॥ खसिद्धिग्रहचन्द्राङ्क (1980) मिते वैक्रमवत्सरे मार्गशुक्ल द्वितीयायां, रवौ हि शुभभावतः ॥ 425 ॥ कृतः पूर्णों दयाग्रन्था, बुद्धिसागरसूरिणा मया च तद्दिने प्रीत्या, घंटाकर्णस्य मन्दिरे ॥ 426 ॥ घंटाकर्णस्य वीरस्य, प्रतिष्ठा च कृता मया मधुपुर्या (महुडी) स्थितिं कृत्वा, बुद्धिसाग्र्सूरिन्ना।427॥ शमोऽस्तु सर्वविश्वस्य, दयाधर्मस्य सबलात् शान्तिस्तुष्टिश्च पुष्टिश्च, भवन्तु सर्वदेहिनाम् ॥ 428 ॥ OM अहंश्रीमहावीरः, सर्वज्ञः परमेश्वरः दयासत्यप्रचारेण, कुर्या द्विश्वस्य मङ्गलम् ॥ 429 ॥ OM अहमहावीर शान्तिः3 v For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रेणिकसुबोधग्रन्थः सर्वज्ञ हेबीर सदा जय त्वं, धीरः परेशो jgdiishvro'si। गुणास्त्वदीया भगवन्नपारा, कृत्वा कृपां तारय मां दयालो ॥ 1 ॥ सत्योपदेशं कुरु नाथ मह्य, विनिश्चयाद्वा व्य्व्हार्नीतेः। श्रीश्रेणिको भारतदेशराजोऽहंप्रार्थये नाथ निजाऽऽत्मराज्यम् ॥ 2 ॥ त्वय्यस्ति विश्वास उदारको मे, प्रकाशय त्वं खलु सर्वसत्यम् । न त्वत्समः कोऽपि जगत्सु देवस्त्वद्भक्तिसेवाग्नुकामयेऽहम् ॥ 3 ॥ निशामय श्रेणिक सत्यभूप, त्वमाऽऽत्मरूपं ननु विद्धि विद्धि । आत्मावबोधाद्भवति स्वमुक्तिः, किश्चिद्भवेद्भूमिषु नापरोक्षम् ॥ 4 ॥ निजाऽऽत्मशक्तिः परमास्त्यपाराऽस्त्यनन्तसत्याश्रय एष आत्मा। जानाति यो ब्रह्म स वेत्ति सर्वे, गर्यो न दुःखं न भवेच्च तस्मात् ॥ 5 ॥ For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 विश्वास आत्मन्युदितोऽस्ति यस्य, स जैनभक्तो मम निश्चयेन । अस्त्याऽऽत्मनि सत्यसुखं विशालं, सर्व हि दुःखं जडमोहतोऽस्ति ॥ 6 ॥ स्वर्गों मनो यदशमाऽऽत्मनोऽस्ति, मुक्तिर्भवेदाऽऽत्मवशं मनश्चेत् । मृते मनस्यस्ति समयमुक्तिमनोजयत्वेन भवेद्विमुक्तिः ॥ 7 ॥ यावद्भवेच्चञ्चलता स्वचित्ते, . संसारमध्ये भ्रमणं च तावत् । रागावधीनं च यतोऽस्ति चित्तं, स्वप्नेऽपि नो तत्र सुखोद्भवास्यात् ॥ 8 ॥ समग्रविश्वस्य भवेधीश, स्तथाऽपि शान्ति लभते न किंचित् । मनुष्य आशानुचरोऽस्तियाव- : त्सुखी न तावत्स विनिश्चयेन ॥ 9 ॥ जिगाय चित्तं स जिगाय विश्वं, दुःखंतु चेतोजयमन्तरा स्यात् । मनोवशः कोऽपि भवेन्मनुष्योजगत्सु शान्ति लभते न कांचित् ॥ 10 ॥ मोहस्य यावदशमस्ति चित्त, शकादयास्युः सुखिनो न तावत् । तमोरजासत्वगुणाश्रयास्यात्तावजिनः स्यानच कोऽपि जीवः ॥ 11 ॥ For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 107 bhavanti कर्मप्रकृतेर्वशा ये, ब्रह्मादयस्तेऽपि पराश्रयाः स्युः । स्वं भव्यमात्मानमतो लभस्व धर्मस्य सत्कर्म कुरुष्व तस्मात् ॥ 12 ॥ मोहेन नूनं परतन्त्रता स्थाचतुर्गतिष्वाशु जना vrajanti । Acharya Shri Kailassagarsuri Gyanmandir इन्द्रादयस्ते परवन्त एव, न मानवाः कर्मवशाः स्वतन्त्राः ॥ 13 ॥ न ज्ञायते मोहत इष्टसत्यंदुःखी भवेन्मोहवशो मनुष्यः । पश्यन्ति नो मूढश्2अनाश्च देवं, न चित्तमोहं परिवर्जयन्ति ॥ 14 ॥ तस्मादये श्रेणिकराज लब्ध्वा, ज्ञानं परं मानय चास्स्त्मधर्मम् । भ्रान्तिर्विन इयेत्परमाऽऽत्मबोधाद्, वर्तेत सौख्यं निरुपाधिशान्तिः ॥ 16 ॥ जटेषु नो रक्ष ममत्वलेशं, दिवानिशं ब्रूहि मुखेन सत्यम् । कदापि न स्या जडमोहमुग्धस्तस्माच्च तेऽसौ भविताऽऽत्ममुक्तिः ॥ 13 ॥ विनश्वराः पुद्गलपर्यवास्ते, स्वीया भविष्यन्ति न ते कदाचित् । दूरं ममत्वं कुरु पुद्गलानां, निवारय त्वं जडभोगबुद्धिम् ॥ 17 ॥ For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mA . 108 पृथक् चल त्वं व्यवहारनीत्या, निर्लेपतश्चाऽऽत्मनि मोदमानः । प्रवर्तते स्वाऽऽत्मनि सर्वधर्मोनिर्लेपतः कर्म कुरुष्व सर्वम् ॥ 18 ॥ विनाऽऽत्मना नास्ति जडेन शान्तिमिथ्याभ्रमं वारय सर्वमेतम् । न त्वं प्रमादी जडपर्यवे स्यागर्वी नवा स्या धनसत्तया त्वम् ॥ 19 ॥ सम्बन्धिनो ये स्वजनाश्च वर्गानरान्स्त्रियः पश्यसि यांस्त्वमित्थम् । पर्यायतस्ते परिवर्तमानामुह्यन्ति नो ज्ञानिजनाश्च तत्र ॥ 20 ॥ त्वमाशु हे श्रेणिक चेत चेत, काल स्ववेगं शिरसि प्रदत्ते । कालोऽपि नाऽऽत्मानमहो भुनक्ति, स्यादाऽत्ममोदेन सुखं यथार्थम् ॥ 21 ॥ आत्मा स एवास्ति जिनः पराऽऽत्मा, दीनं निजं मानय मा कदाचित् । आत्मा त्रिलोकस्य परेश्वरोऽस्ति, स्वान्ते परेशं प्रविलोकय त्वम् ॥ 22 ॥ स्याद् द्वेषरागप्रशमेन बुद्धः शुद्धो भवेत्सत्यमयं निजाऽऽत्मा । विनाऽऽत्मना न त्वमसि द्वितीयः प्रेम्णेतिवाक्यं मम मानय tvam ॥ 23 ॥ For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 109 स्थाद्वेषरागप्रशमो यथाऽत्र, तथाऽऽत्मबोधः समुदेति दिव्य्ः। आत्मस्वरूपे सुखमस्ति नूनं, सर्वत्र जीवेषु दया भवेच ॥ 24 ॥ नश्येत्कषायो खलु ydydshaiH। साम्यं भवेदाऽऽत्मनि तत्तदंशैः, सत्त्वादिसर्वप्रकृतौ गतायामाऽऽत्मा स्वयं स्यादपवर्गपात्रम् ॥ 25 ॥ उदेति साम्यं हृदि यद्यदंशै, स्तदंशतश्चोपशमोऽपि तत्र । स्वकर्मणांक्षायिकभाव इष्टे. मुक्तिर्भवेदाऽऽत्मनि चित्स्वरूपा ॥ 26 ॥ स्याबाह्यदृष्ट्या खलु कर्मबन्धः स्यादाऽऽत्मदृष्ट्या तु निजाऽऽत्मधर्मः । स्यादाऽऽत्महष्ट्या न च कर्म किञ्चिदाऽऽत्माऽऽत्मदृष्ट्या प्रविलोक्यमानः ॥ 27 ॥ स्वप्नस्य जाग्रत्सु यथा विनाशस्तथाऽऽत्मबोधेषु च mohnaashH। यन्त्राऽऽत्मदृष्टि नै ततोऽस्ति मोहो, जीवन्विमुक्तोहृदयेऽस्ति वित्तिः ॥ 28 ॥ निजाऽऽत्मना श्रेणिक जागृहि त्वं, जाग्रत्सु सौभाग्य मथास्ति सर्वम् । त्वमाऽऽत्मनोत्तिष्ठ विधूय निद्रां, मामुह्य चित्तेषु labhasva saukhyam // 29 // For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 राज्यं तु शुद्धाऽऽत्मनि सत्यमस्ति, त्वं सर्वनीत्या कुरु सर्वकार्यम् । मा रक्षय त्वं परमाणुकांक्षा, त्वं स्वादया:'त्मानुभवस्य सौख्यम् ॥ 30 ॥ उद्धारयाऽऽत्मान मिहात्मना त्वं, रागं कुरु स्वाऽऽत्मनि पूर्णपूर्णम् । अहंत्ववृत्त्याऽस्ति तु कर्मबन्धो-.. निर्मोहतः स्यादविनाश आत्मा ॥ 1 ॥ कालत्रयेऽप्यस्ति स नित्य आत्मा, स्वाऽऽत्मा चिदानन्दमयः प्वित्र्ः। एवं त्वमाऽऽत्मानमवेहि बन्धो, स्वतःस्वमुडारय भारतेश ॥ 32 ॥ पूर्णश्चिदानन्दमयः पवित्रो, देहोऽस्त्यनित्यःखलु वस्त्रतुल्यः । स्वकर्मरूपं नच पश्य अप, भ्रान्त्या च कर्मादिकमत्र पश्य ॥ 33 ॥ भ्रान्तौ गतायां स्वयमस्त्यबन्धः कर्मादिकानां न भ्वेच्ब्न्ध्ः। मोहो महीयान् खलु कर्ममूलं, भ्रान्तो गतायां न भवेद्ममश्च ॥ 34 ॥ मोहे विनष्टे खलु शुद्धआत्मा, बुद्धोजिनोऽहन्प्रभुरस्ति साक्षात् । लिङ्ग न जातिर्भवदाऽऽत्मनोऽस्ति, sarvasya vizvasya parezvaro'sti // 35 // For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कीआदिसर्व च शुभाशुभं यस्वानोपमं तत्र भवेन्न ग्र्व्ः। आरोप एष प्रकृतेहि सर्वः, सर्व तु तद्विद्धि निजाऽऽत्मभिन्नम् ॥ 36 ॥ हृत्कल्पितो यो व्यवहार एष, व्रतमाऽऽत्मधर्म न च विद्धि सारम् । चित्तस्य भावा हि शुभाशुभाख्याभिन्नस्वभावो हि ततोऽयमात्मा ॥ 37 ॥ यच्चेतसारोपितमस्त्यसत्यं, न ज्ञानिनस्तत्र रुदन्ति किश्चित् । ये कल्पिते दुःखसुखे मनोभिस्ते ज्ञानिनो नाम विदन्ति मिथ्या ॥ 38 ॥ शुद्धाऽऽत्मका ज्ञानिजना भवन्ति, त्वमाऽऽत्मनः श्रेणिक विद्धि नीतिम् । ये द्वेषरागादिविकल्पकास्तान , जानीहि संसारनिदानभूतान् ॥ 3 ॥ द्वेषस्य रागस्य च बुद्धिभिन्न, त्वं ज्ञानिनं विडि जिनं नरेन्द्र । / स्थाद्वेषरागत्यजनेन सौख्यं, तौचेद्भवेतां न ततोऽस्ति सौख्यम् ॥ 40 ॥ ये रागिणो द्वेषिजनाश्च जीवाः, शक्रादयश्वाऽपि तु पामरा हि । रागोऽस्ति कश्चिन्नच शुद्धरूपे, त्यागो na kazcinnijazuddhadharme // 41 // . For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 112 विहाय विद्वेषमनन्यबुद्ध्या, सदाऽनुकूलां समतां भजस्व । तेनैव ते शुद्धमति र्भवित्री, ततोऽचिरादात्मसुखानुभावः ॥ 42 ॥ शुद्धोभवेद्यत्रनिजाऽऽत्मधर्मोतादयस्तत्र लयं प्रयान्ति । Acharya Shri Kailassagarsuri Gyanmandir रागोऽस्ति कश्चिन्न निजाऽऽत्मरूपे, त्यागोऽस्तिकश्चिन्ननिजाऽऽत्मधर्मे ॥ 43 ॥ त्यागं च वैराग्यमथानुरागं, चित्तोत्थितं वीक्ष्य च जागृहि त्वम् । मनोमृतौ नश्यति चित्तधर्मौनिजास्स्त्मरूपं तु विभाति नित्यम् ॥ 44 ॥ व्रतादितश्चास्ति तु भिन्न आत्मा, निमित्तधर्मोऽपि ततोऽस्ति भिन्नः । आत्माऽस्त्यरूपी सच चिद्यनश्च, वर्णादयः सन्ति न तस्य रूपम् ॥ 45 ॥ जडेष्वहंभाव उदेति यावतावन्न पूर्णां समुदेति शान्तिः । जष्वहंभाव उदेति नो चे तदा स आत्मा प्रविभाति मुक्तः ॥ 46 ॥ अहंक्रियातो भवति भ्रमश्च, ज्ञेयश्वधर्मो निरहं क्रियातः । जडेषु कोप्यस्ति न चाऽऽत्मधर्मो, दुःखं लयं याति निजाऽऽत्मबोधात् ॥ 47 ॥ For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 113 पुण्यात्सुखं दुःखमथोऽस्ति पापाते पुण्यपापे सह चेतसा स्तः । भिन्नं ततश्चाऽऽत्मिकसौख्यमस्ति, तस्मिन्भव श्रेणिकराज लीनः ॥ 48 ॥ पञ्चेन्द्रियाणां च यतोऽस्ति भोगः, स्वज्ञानिनां तत्र भवेदभोगः । जीवेष्वनासक्तितएव भोगाद्, भवेद्वन्धो नच लिप्त आत्मा ॥ 49 ॥ चेन्मृत्तिका खादति पंचवर्णी,तथापि शखो धवलो हि दृष्टः । कर्मोदयौगचयं च भुञ्जन् , ज्ञानी स्वयं वर्तत आत्मयोगात् ॥ 50 ॥ स्यात्कर्मणां नाशनमाऽऽत्मबोधाज्जडा जडत्वैः परिणामवन्तः । आत्मस्वभावेन भवेनिजाऽत्मा, कदाचिदासक्तिमृते न ब्न्ध्ः॥ 51 ॥ जलेषु यद्वत्तरकास्तरन्ति, भोगोदधौ ज्ञानिजनास्तरन्ति । स्थात्पूर्वकर्मोदयतश्चभोगस्ततो मिलेतादृश एव योगः ॥ 52 ॥ . व्यापारतश्चैव यथा विषाणां, लोका म्रियन्ते न तथा च विद्वान् । bhogA~zca भुञ्चन्नपि लेपशून्यः कदाचिदासक्तिमृते न बन्धः ॥ 53 ॥ For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 अस्त्याऽऽत्मबोधस्य विशालशक्तिः कर्माणि तिष्ठन्ति न चैतद्ग्रम् । दुःखे सुखे चापि विभाति साम्य, न भोगराशिः समुदेति तत्र ॥ 54 ॥ कदानिजोऽत्माभिमुखंमनःस्यात्तदा न भोगुषु रसग्रहः स्यात् । यतो निजाऽऽत्मा परिणामशुद्धः प्रवेद्यते तत्र च पूर्णवुद्धः ॥ 55 ॥ न मुच्यते ज्ञानिजनस्य भोगो, जन्मान्तरोपार्जितकर्मयोगात् । तथापि भोगेषु न रागरोषौ, स्यातामबन्धश्च पुनस्तदाऽऽत्मा ॥ 56 ॥ साक्षीन्द्रियेष्वस्ति मनस्सु चाऽऽत्मा, प्रवर्तते स्वे विषये स साक्स्सी। कुर्यात्समग्र तु सलक्ष्यमाऽऽत्मा, प्रवर्ततेऽध्यक्षमथाऽऽत्ममोदात् ॥ 17 ॥ अनन्तशक्त्याकर एष आत्मा, वर्तेत निस्स्काम्म्थोप्योगैः। किम्वा भवेन्मोहविषं तदने, ज्ञानी जनश्चेतसि हृष्ट एव ॥ 58 ॥ कुर्याक्रियां किन्तु न कर्मबन्धोज्ञानिजनो भोग्यपि नैव भोगी। न बध्यते ज्ञानिजनो जडैस्तु, किंस्युर्दिनेशाभिमुखं तमांसि ॥ 59 ॥ For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115 ज्ञानी विधातुं सकलं स्वतन्त्रोदीनो विपत्तौ न समागतायाम् । जडक्रिया ज्ञानिपुरो भवेतिक, क्षमेति सिद्धान्तमवेहि भूप ॥ 60 ॥ सम्यक्त्विनो ये च नराः स्त्रियो वा, ऐतेऽपुनर्बन्धिन एव सन्ति । न सर्पदन्तेषु विषं भवेच्चेद्, विषं चटेन्नैव तदस्य दंशात् ॥ 61 ॥ वसेच नासक्तिविषं कदाचिप्रवर्तते ज्ञानिजनस्य सौख्यम् । कुर्यात्समग्रं न पुनःसमग्रे, स्याज्ज्ञानिनामाऽऽत्मनि चैव दृष्टिः ॥ 62 ॥ वर्णस्य धर्मस्य च कर्म कुर्वन लिप्यते ज्ञानरहस्यमेतत् । प्रवर्ततेऽसौ च निजाऽधिकारे, कुर्याक्रियाः किन्तु भवेदकर्मा ॥ 63 ॥ कुर्याक्रियां स्यादखिलहितार्थ, यतस्ततःस्यात्सरलं हि चित्तम् । / स्याज्ज्ञानिनां क्षेमकृते हि सर्व, भवन्ति दुःखान्यपि धर्मवृड्यै । / 64 ॥ स्याज्ज्ञानिनां सा प्रकृतिः स्वशुड्यै, आत्माऽऽत्मनः syAtpariNAmavA~zca / बाधेषु भोगः प्रकृतेस्तुवक्रस्तथापि चान्तस्सु भ्वेद्व्क्र्ः॥65॥ For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 ददाति कर्मप्रकृतिः सहाय, पातो भवेद्येन न चोर्ध्वगानाम् । भूत्वा स पश्चाच पुरः प्रयाति, भूत्वैकशुद्धो लभते स्वसिद्धिम् । / 66 ॥ प्रवर्तते ज्ञानिजनो जगत्सु, तथापि कुत्रापि न बध्यतेऽसौ । सम्यग्मते श्रेणिक राजराज, सम्यक् च सर्व तव भारतेश ॥ 67 ॥ स्यात्सम्बरः श्रेणिक आस्रवोपि, स्याज्ज्ञानिनां वस्त्वखिलं हि सम्यक् । अस्तीशी ज्ञानवतां तु शक्तिश्चित्तेषु नाऽऽसक्तिरदेति यस्याः ॥ 68 / / मिथ्यात्वशास्त्रं प्रभवेच्च यद्यत्सम्यज्ज्ञजीवेषु तदस्ति सम्यक् । मिथ्यात्विनां ग्रन्थचयोऽपि सम्यग, मिथ्यात्वभावं लभते स नूनम् ॥ 69 ॥ मिथ्यात्विनो मूढजनाश्च ये स्युः स्यात् सम्वरो प्यास्रवकृद्धि तेषाम् । ये हेतवः सन्ति भवाद्विमुक्ती, ते बन्धनार्थ प्रभवन्ति तेषाम् ॥ 70 ॥ विनाऽऽत्मबोधं सकलं हि मिथ्या, रोदो यथा निर्जनकाननेषु । देहस्य चित्तस्य च याः क्रियास्युगुणाय ताः सन्ति निजाऽऽत्मबोधात् । / 71 ॥ For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 117 यत्कालतः स्याच्चनिजाऽऽत्मबोध, आत्मोपयोगोऽपि ततो हि कालात् । विनाशयेत्कर्मफलं ततो हि, स्यादल्पबन्धो बहुनिर्जराश्च ॥ 72 ॥ ततो हि काला बहुनिर्जराः स्युः, स्यात्कर्मबन्धः परमल्प एव । सर्वा हि कर्मप्रकृतिः प्रयाति, पूर्णा भवेत्तत्र निजात्मशुद्धिः ॥ 73 ॥ यत्कालतः स्याच्चनिजाऽऽत्मबोध स्तत्कालतश्चाऽऽत्मरसस्य पानम् । ज्ञाने च भक्तौ मन आशु मत्तं, भवेत्तनौ सत्यपि मुक्तिसौख्यम् ॥ 74 ॥ देवोऽस्यामात्साय तनुमंदिरे च, सेवस्व तं तीर्थशिरोमणिं त्वम् । कुरुष्व हे श्रेणिक कर्म सर्व, स्याः किन्तु निष्काम इतोऽन्तरे त्वम् ॥ 75 ॥ कौलेयको लेढि यथास्थिखण्डं, मनोऽपि tadvadviSayA~zca लेढि । मिलेन रक्तं च यथाऽस्थिलेहे, भोगे तथास्सक्तिकरोऽस्ति जीवः ॥ 76 ॥ पशोर्बलं विद्धि च कामचेष्टां, ततः सदाक्लेशपरम्पराऽस्ति, जीवा भ्रमन्त्येव च काममुग्धादुःखस्य नान्तं मनुजा labhante ॥ 77 // For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 कामादयः सन्ति हि दुःखमूलं, भ्रान्त्या न तेषु भ्रम भारतेश । रागं विना यत्र भवेच भोगो, नास्त्याऽऽत्मनस्तत्र च कर्मबन्धः ॥ 78 ॥ कुर्वन्ति निष्कामधिया नरा वा, स्त्रियश्च सर्वव्यवहारमेव । / जीवन्विमुक्तः खलु तत्र सत्यं, सर्वक्रिया चेदुपयोगतः स्यात् ॥ 79 ॥ दयाविलीनं मन आत्मनि स्यादाऽऽत्मा जिनः स्यात्स च वीतरागः । भूते सति स्वाऽऽत्मभवैकताने, भवेद्धृवं तत्र च मुक्तिमानम् ॥ 80 ॥ स्यु निनां चेतसि सर्वधर्माः, कुर्वन्ति यत्कर्म भवेत्स्वयोग्यम् । / यत्कर्म योग्यं खलु यत्र काले, कुर्वन्ति ते योग्यमुपायमेत्य ॥ 81 ॥ धर्मोऽस्तिसज्ज्ञानिजनान्तिकेषु, शर्माऽस्त्यपि ज्ञानिजनस्य पार्थे । स सर्वकर्माशयमाशु विद्याद्, व्रजेन्न पश्चाद् भ्रमितो न च स्यात् ॥ 82 ॥ भवेत्स्वतंत्रो व्यवहारकायें, वाक्कायचित्तानि वशानि यस्य । चतुर्विधश्चेदृशजैनसंघः ... सर्वोन्नतिं स्वांहि sukhena vinte ॥ 83 // For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 सत्याभिलाषस्य वधं न कुर्यास्कुर्यानवा कार्मिकदास्यवार्ताम् । प्राणांस्त्यजेत्सत्यकृते निजस्य, कृत्वा मदीयं वचनं प्रमाणम् ॥ 84 ॥ स्वातंत्र्यतः कर्मगुणौ विधातुं, धरेत्कदाचिन च नाम लज्जाम् । राज्यादि सर्वव्यवहारकार्य, सेवस्व हे भूप निजाधिकारात् ॥ 85 ॥ निजाधिकारेण कुरुष्व राज्यं, न्यायेन साम्राज्य मुदेतियस्मात् । निजाऽधिकारं न च विस्मर त्वं, जहीहि नो कर्म निजाऽधिकारि ॥ 86 / / निजाऽधिकारे व्यवहारकार्ये, कृते मनः शुद्धिरवश्यमस्ति । प्रवृत्तिधर्म च निवृत्तिधर्म, ज्ञात्वा स्वकर्माणि कुरु क्रमेण ॥ 87 ॥ प्रवृत्तिधर्माचरणेऽस्ति धर्मोंगृहस्थितानां व्यवहारतोऽस्ति । भ्रष्टो न तस्माद्भव तद्विदित्वा, उदेति तस्मात्खलु धर्ममृष्टिः ॥ 88 ॥ धृत्वोपयोग हृदि बाह्यकर्म, कुरुष्व भूप व्यवहारनीत्या । धर्माश्चरक्ष्या व्यवहारनीत्या, सर्वस्य विश्वस्य च पालनं स्यात् । / 89 ॥ For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 वहाऽऽत्मनि श्रेणिक चाऽऽत्मधर्म, प्रिस्स्कुरुस्स्वाऽखिल्राज्य्नीतीः॥ दुःखं प्रजानां च निवारय त्वं, प्रजोन्नतिर्यत्र ततो हि धर्मः ॥ 90 ॥ सर्वप्रजाः स्वाऽऽत्मसमा प्रविद्धि, न्यायेन राज्यं गुणवन्कुरुष्व । दुष्टारिपून्दण्डय भूप राज्ये, दूरीकुरु त्वं durupadravA~zca // 91 // सर्वप्रजानां च कुरुष्व रक्षा, सेवाख्यधर्म वह भूप रागैः। ज्ञानप्रचारं च कुरु प्रजासु, कुरुष्व दुष्टव्यसनाभिघातम् ॥ 92 ॥ वश्यान्सदाशत्रुजनान्कुरु त्वं, सत्यांप्रियां ब्रूहि नरेन्द्रवाणीम् । मा धत्स्व राज्यादिकृतां महत्तां, स्वप्नेऽपि नो भूप कुरुष्व गर्वम् ॥ 93 ॥ त्वं सर्ववर्णान्स्वसमान वेहि, नवाऽपमानं कुरु सन्मुनीनाम् । नीत्या रहस्यं सकलं विदित्वा, प्रचारय त्वं च मदुक्तनीतिम् ॥ 94 ॥ स्वप्नेऽपि न त्वं कुरु पक्षपातं, लोभादिकं वारय संभवन्तम् । स्मृत्वा च मां गच्छ नरेन्द्र मयां, गुणज्ञ जीवेषु वहानुरागम् ॥ 95 ॥ For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 मोहादनीति न कदापि कुर्या-, स्त्वं दुःखिनां भूप ! सहायकः स्याः । कुरु क्रियां सत्यपराक्रमेण, द्रव्येण भावेन कुरुष्व राज्यम् ॥ 93 ॥ समाननीतेःसकले मनुष्ये, प्रधानतो भाति च जैनराज्यम् । जहीहि देहादिकमत्र लोके, देवाय धर्माय तथा गुरुभ्यः ॥ 97 ॥ जीवन्ति यस्मात्परमार्थवर्गाधर्माय तस्मै कुछ धर्म्ययुद्धम् । यत्राऽल्पदोषोऽस्ति mahA~zca धर्मोगुणज्ञ तत्कर्म कुरु त्वमेवम् ॥ 98 ॥ धर्माय सर्व कुरु भूप ! कार्य, सहायतां धर्मिजनाय देहि । व्यवस्थया त्वं कुरु भूप ! राज्यं, नेआमयोग्यां कुरु कुत्रचित्त्वम् ॥ 99 ॥ सत्यं दयाभावमथो विधेहि, corAJjanA~zcApanayA'tidaram / निवारय त्वं व्यभिचारमाशु, प्रचारय त्वं सुगुणान्प्रजासु ॥ 100 ॥ विभाति राज्यं दयया च सत्यैः, साम्राज्यमावि भवति प्रमाणात् । सर्वप्रजासौख्यकृतेऽस्ति राज्यं, राज्यादि कार्य ca tadarthameva // 101 // For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1rara सर्वसमान खलु जैनराज्ये, गुणज्ञ ! चैवं परमार्यराज्यम् । वर्णादिधर्मानपि पोषय त्वमन्यायतो नापि कुरुष्व रोषम् ॥ 102 ॥ सर्वत्र देशे सुखिनो जना ये, ते जैनधम नियतं भजन्ति । भक्तिर्मदीया समुदेति यत्र, श्रीमेघवृष्ट्यादि सुख ततोऽस्ति ॥ 103 ॥ दुष्टा जना यत्र न चापि नीतिरधर्म्ययुद्धैःकलहोऽस्ति तत्र । हिंसाश्च पापानि भवन्ति यत्र, नश्यन्ति ते श्रेणिक राजदेशाः ॥ 104 ॥ मद्वाक्यधिक्कार उदेति यत्र, स्युःखिनस्तत्र नराः स्त्रियश्च । तत्रास्ति शान्तिमम यत्र भक्तियोगस्य हार्द समुदेति तत्र ॥ 105 ॥ श्रीजैनधर्मेण समो न कश्चित्ततो द्वितीया सकलेऽप्यवस्थाः, श्रीजैनधोऽस्ति निजाऽऽत्मधर्मस्ततो भवत्येव समग्रशर्म ॥ 106 ॥ तमोरजोवृत्तिमपाकुरु त्वं, संरक्ष भोः सात्त्विककर्मवृत्तिम् । श्रीजैनधर्मो व्यवहारतोऽयं, सर्वत्र लोकेषु मुखालयोऽयम् ॥ 107 ॥ For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1ra3 तस्मिंश्चिदानन्दमयः स्वधामोहादयो यत्र न सम्भवन्ति । शुद्धाऽऽत्मधर्मोऽस्त्ययमेव नूनं, जानीआपादानत एव मर्म ॥ 108 ॥ सर्वस्य संघस्य कुरुष्व सेवां, प्रीत्या चल श्रेणिक राजराज । ज्ञात्वा परेशं सकलं स्वसंघ, तत्रैव धर्म सकलं च विद्धि ॥ 109 ॥ सर्वत्र संघ विहिते च रागे, त्यागश्चसम्यक्त्वमुदेति नूनम् । हृद्वाग्वपुःशक्तिमुदीरय त्वं, निजाऽऽत्मशुद्धि हृदि भावय त्वम् ॥ 110 ॥ बाह्याऽन्तरा एत्य समग्रशक्तीः, कदापि कुर्या नहि भूप ! गर्वम् । निःशक्तिको याकुतेऽतिगर्व, नरो भवेदाऽऽत्म गुणैश्च दीनः ॥ 111 ॥ हानि च लाभं प्रविचार्य चित्ते, कर्माणि कर्तुं धर निश्चयं त्वम् । आज्ञा मदीयां प्रतिपालय त्वं, भावेन दृश्यः सच शुद्ध आत्मा ॥ 112 ॥ ममोपदेशाऽऽचरणं कुरुष्व, यस्मात्सदानन्द उदेति पूर्न्न्ः। मोहादिकं वारय जायमानं, मनःप्रभूतं हर दोषराशिम् ॥ 113 ॥ For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 vA कुरीतिव्यसनस्य माभूः, शक्रादयो मोहवशा हि दीनाः। स्वतन्त्रतायां निजराज्यमस्ति, त्याज्याश्च सर्वे व्यसनस्य दोषाः ॥ 114 ॥ वर्तस्व चैवं दृढनिश्चयेन, स्वतन्त्रमुक्तेरियमस्ति युक्तिः। आत्मोपयोगेन यतो निजाऽऽत्मा, प्रवर्तते तत्र हि सर्वयोगः ॥ 115 ॥ प्रवर्तते चाऽत्मवशं मनश्चेत्, सर्वे हि धर्माः सहसोद्भवन्ति । / आत्मप्रकाशं वृणु निश्चयेन, सर्वप्रकाशोपरि सुप्रकाशम् ॥ 116 ॥ सर्व प्रकाशं प्रविकाशयेत्सज्ञानाद्विलासी सहि शुद्ध आत्मा । एवं प्रलभ्यस्तवशुद्ध आत्मा, सर्वात्मशक्तीः प्रविकाशय त्वम् ॥ 117 ॥ शिक्षां च हेश्रेणिक !! धारय त्वं, नरावतारं सफलं कुरुष्व । भूपालशिक्षाभयतो हि नार्यस्तथानरा धर्ममथोद्वहन्ति ॥ 119 ॥ राजा च शिक्षां कुरुते यदैव, धर्म वहन्त्याऽऽश्वधमा जनाश्च । प्रभोर्भयैर्मध्यनराः स्त्रियश्च, धर्म तथा कर्म सदा caranti ॥ 119 // For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 शुभाशुभं कर्म तथा विदित्वा, धर्मक्रियां ज्ञानिजनः करोति । नराः स्त्रियो ज्ञानिन उत्तमाश्च, निजाऽऽत्मधर्म प्रविकाशयन्ति ॥ 120 ॥ स्वपापकर्मत्यजनाय हेतुवैराग्यमस्त्येव च राज्ञीतिः। धर्मस्य रक्षाभिरुदेति धर्मः स्याडर्मिजीवस्य सुखं च शान्तिः ॥ 121 ॥ अतः स्वधर्मस्य कुरुष्व रक्षामेतत्तु कर्तव्यमहोऽस्ति राज्ञः । यथा यथाज्ञानमुदिते चित्ते, बाह्या स्ततोऽल्पा नियमा भवन्ति ॥ 112 ॥ प्रवर्तते चाऽऽत्मनि मानसंस्, बाह्यास्तु शेषा नियमा भवन्ति । सर्वस्य वर्णस्य च शिक्षणार्थ, सङ्केतितं राजपदं पृथिव्याम् ॥ 123 ॥ त्वं लक्षयित्वा च निजाऽत्मशुडिं, प्रेम्णा प्रजा रक्ष नरेन्द्र ! ! नीत्या । निशाम्य च श्रेणिकराजराजो, धन्यं स्वमात्मानममानयत्सः ॥ 124 ॥ प्रदक्षिणातः प्रणमन्प्रभुं च, रोमाञ्चपूर्णः प्रबभूव भूप्ः। धन्यो महावीर जिनेश्वरस्त्वं, सत्योऽस्त्ययं नाम तवोपदेशः ॥ 125 ॥ For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org RE बुद्ध्या विधास्ये सकलं हि कर्म. निर्लेपभावेन च वर्तिताहम् । Acharya Shri Kailassagarsuri Gyanmandir प्रचारयिष्ये भुवि जैनधर्म, श्रीसंघसेवां च तथा करिष्ये ॥ 126 ॥ तवाज्ञयाऽहं भुवि वर्तिताऽस्मि, निजावतारं सफलं करिष्ये, तोपदेशे खलु सर्वधर्माः, सत्कर्म सर्व च तवोपदेशे ॥ 27 ॥ त्वच्छिक्षणे सन्ति समग्रयोगाज्ञानेन नश्यन्ति हि सर्वशोकाः * सत्यं हि सम्यक्त्वमहं प्रपेदे, त्वय्येव विश्वास इतो मदीयः ॥ 128 ॥ जिनः परब्रह्म जगत्सु देवस्त्वत्सेवनार्थं मम निश्चयोऽभूत् । जगत्परब्रह्म जिनेशवोर, तवोदयात्क्लेशगणस्यनाशः ॥ 129 ॥ जयप्रदं ते शरणं चकार, विश्वाश्रय श्रीप्रभुवर्द्धमान । स्वमाश्रयस्त्वं च गतिर्मतिमें, प्रेम्णाऽस्ति ते नाथ च सत्यदृष्टिः ॥ 130 ॥ नाथोऽस्म्यहं श्रेणिक भारतेशो, गायाम्यहं त्वां भवभीतिशून्यः । नाम्नाऽस्ति ते मङ्गलमालिकाऽत्र, पदे पदे शक्तिरथो महर्द्धिः ॥ 131 ॥ For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 127 sarvatra विश्वेषु च शान्तिरस्तु, नराश्च नार्यश्च शुभं लभन्ताम् । Acharya Shri Kailassagarsuri Gyanmandir अर्हन्महावीरपरप्रकाशः, सच्चिन्मयानन्दमयो जिनेशः ॥ 132 ॥ शान्तिं च तुष्टिंच तथा स्वपुष्टि, नराश्वनार्यः सततं लभन्ताम् । श्रोष्यन्ति ये श्रेणिकराजबोधं, ज्ञानी च भक्तो भविता स योद्धा ॥ 123 ॥ श्रीजैनधर्मो विजयी. जगत्सु, प्रवर्ततां वोरविभुजिनेशः । आत्मोन्नतिमंङ्गलमस्तु शर्म, प्रवर्धतां वीरजिनोपदेशः ॥ 134 ॥ इति श्रेणिकसुबोधः समाप्तः For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only