________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म्ययुद्धादिकर्माणि कुर्वन्तउपयोगतः आत्मशुद्धिप्रकुर्वन्ति, मोहासक्तिविवर्जकाः ॥८२॥
क्षेत्रकालानुसारेण, कर्तव्यमुपयोगतः
कुर्वन्तो मानवा मुक्तिं, यान्तिसर्वाश्रमस्थिताः ॥८३॥ जैनधर्मस्य सारोऽस्ति, शुद्धोपयोग आत्मनः शुद्धोपयोगलाभेन, नान्यधर्मप्रयोजनम् आत्मशुद्धोपयोगेन, संक्षयः द्वेषरागयोः ॥ आत्मैवशुद्धसिद्धात्मा, स्यात्षट्कारकवान्प्रभुः ॥ ८५ ॥ सिद्धासिद्ध्यन्ति सेत्स्यन्ति, नग्नाश्रोपाधिधारिणः आत्मशुद्धोपयोगेन, त्यागिनश्चगृहस्थिताः
पूर्णानन्दसमुल्लास, आत्मनि संप्रकाशते आत्मानुभवएवात्र, साक्षादात्मनि वेद्यते. शुद्धब्रह्मरसास्वाद, कृत्वाशुद्धोपयोगिनः ॥ बाह्योपाधिपरित्यज्य, भवन्तिध्यानतत्पराः
For Private And Personal Use Only
॥८४॥
॥८६॥
||८७||
116411
112911
शुद्धोपयोगएवास्ति, स्वाऽऽत्मानुभव आत्मनि । आत्मानुभविभिवेद्य, आत्मैवानुभवः प्रभुः ज्ञानवैराग्ययोगैस्तु, ब्रह्मणि लीनताभवेत् । ब्रह्मणिपूर्णमग्नानां, सर्वैश्वर्य प्रकाशते. आदेयत्यागवृत्तिस्तु नास्तिवाह्येषु योगिनाम्, शुद्धोपयोगिनां त्याज्यं, ग्राह्यं च नैव मोहतः ॥९२॥ प्रारब्धाद्ग्रहणंत्यागो, मनोवाक्कायतोभवेत्, कायादीनां प्रवृत्तिषु, साक्षी शुडोपयोगवान् course पदार्थेषु, साक्षिणउपयोगिनः मनोवाक्कायचेष्टासु, प्रारब्धेष्वपिसाक्षिणः
॥९०॥
॥९२॥
॥९३॥