________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्स्नकर्मक्षयोमोक्ष, एवलक्ष्यस्यधारकः मोक्षलक्ष्याऽस्तियश्चित्ते, सम्यग्दृष्टिःस धर्मवान्॥५८॥ शुभाशुद्धोपयोगश्च ॥ स्वर्गदोमोक्षदः क्रमात् । सम्यग्दृष्टिमनुष्याणां, यो प्राप्तिरनुक्रमात् ॥५९।। लक्ष्यीकृत्यस्वमुक्तिं ये, स्वाधिकारप्रवर्तकाः आत्मशुद्धिक्रमंथाताः कुर्वन्ति कमनिर्जराम् ॥६॥ जीवाऽजीवादितत्त्वानां, ज्ञानविश्वासकारिणाम् हेयोपादेयबुद्धीनां, सम्यग्दृष्टिः प्रजायते ॥६१॥ सम्यग्दृष्टिमतांनणां, दूरासन्नादिभेदतः । नूनंमोक्षोभवत्येव, मिथ्यात्वगामिनामपि ॥२॥ एकशोऽपि यदा यस्य, सम्यग्दृष्टिः प्रजायते तदाऽऽत्मनोध्रुवंमोक्षो, जायते घोरकर्मिणः ॥६॥ आत्मशुद्धोपयोगेन, त्वनन्तभवकर्मणाम् , क्षयोक्षणाद्भवत्येव, तत्रकिश्चिन्नसंशयः ॥६४॥ स्वाधिकारेणकर्माणि, कुर्वतांसर्वदेहिनाम् आत्मशुद्धोपयोगोऽस्ति, समर्थोमोक्षदायकः ॥६६॥ सच्चिदानन्दरूपोऽस्ति, चाऽऽत्मोपयोग आन्तरः आत्मोपयोगनामग्रे, किंचिन्न कर्मणोबलम् ॥६६॥ जानाति कमात्मानं, सर्वजानातिसोनरः सर्वजानातिसएक, मात्मानंवेत्तिवस्तुतः ॥६७॥ आत्मनिपरितोज्ञाते, नयनिक्षेपभङ्गतः सर्वज्ञातंश्रुतज्ञानं, सविकल्पसमाधिकृत् ॥६८॥ आत्मनिपरितोज्ञाते, स्याद्वादश्रुतबोधतः सविकल्पशुभध्यानं, निर्विकल्पं समुद्भवेत् ॥६९।
For Private And Personal Use Only