________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडाविलासमोहेन, राज्यसत्तादिमोहतः विद्याशक्त्यादिगण, नाशयन्तु न देहिनः॥२६१॥ राजानो राज्यगण, पीडयन्तु न देहिनः हिंसादिपापदोषाश्च, त्यजन्तु धर्मबुद्धितः ॥२६२॥ राज्यं कुर्वन्तु सड्या , सर्वलोकहिताय च अन्यायं नैव कुर्वन्तु, सन्तु हिंसानिवारकाः ॥२६॥ क्षत्रिया ब्राह्मणा श्याः शूद्राश्च विश्वमानवाः आत्मनः शुद्धिकृत्याथै, सन्तु दयैकतत्पराः ॥२६४|| विश्वयाईसंवेन, दुःखिनांनिःसहायिनाम् दुःखनाशाय सद्यत्नै, यतितव्यं विवेकतः ॥२६॥ पशूनां पक्षिणां दुःख, नाशार्थं च यथातथम् भवन्तु सद्दयाकम,-कारिणो विश्ववत्सलाः ॥२६६॥ दयाचारिविचाराणा, सामर्थ्य स्वाऽऽत्ममुक्तये सर्वकर्मक्षयोमोक्षो, भवेद् भावदयाबलात् ॥२६७॥ अहिंसाधर्मिभिर्धर्मो, बर्धते सर्वभूतले; धर्मिभिरन्तराधर्मो, वय॑ते नैव पुस्तकैः ॥२६८॥ अहिंसाधर्मिणांवृद्ध्यै, चार्पिताः सन्तु मानवाः अहिंसातः प्रभोःप्राप्ति, भवत्येव न संशयः ॥२६९॥ आहंसाभावकार्याभ्यां, जनसंघः प्रवर्तते सर्वधर्मिषु सः श्रेष्ठो, दयाचारविचारतः ॥२७०॥ रागद्वेषौ परित्यज्य, सत्यन्यायात्प्रवच्म्यहम् जैनेषु जैनशास्त्रेषु, दयाधर्मस्य मुख्यता ॥२७॥ मृता नैव मरिष्यन्ति, जैना आर्या दयादितः आयदेशीयलोकानां, दयाधर्मोद्यनादितः ॥३७२॥
For Private And Personal Use Only