Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
MANOOK
विशेषा
॥२१५॥
PAPARPORARE
नाऽगृहीतं कदापि निसृज्यत इति नियम एवाऽयम् । 'संतरं तेणं ति' तेन कारणेन निसर्जनं प्रज्ञापनार्या सान्तरमुक्तम् । कुतः?, इत्याह- 'गहणंतरियं ति' ग्रहणान्तरितमिति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमसमये निसर्गमन्तरे- बृहद णाऽपि ग्रहणसद्भावात् । अतः स्वतन्त्र ग्रहणं, परतन्त्रस्तु निसर्गः, इत्ययमेव सान्तर उक्त इति भावः । तदेवं "संतरं निसिरई" इति प्रज्ञापनायाः मूत्रावयवो विषयविभागे व्यवस्थापितः। अथ 'नो निरंतरं निसिरइ' इति तदवयवस्यैव भावार्थमाह- 'न निरंतरं तीत्यादि' किमुक्तं भवति ?-न निरन्तरं निसृजति, न समकं, न युगपदिति पर्यायाः। ततश्च किमिह तात्पर्यमिति ?। उच्यते- न ग्रहणसमकालं निसृजति । किं तर्हि ?, पूर्व पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति । ननु "एंगेणं समयेणं गिण्डइ, एगेणं समयेणं निसिरई" इत्येतस्य भावार्थो नाद्याप्युक्तः । सत्यम् , किन्तूक्तानुसारेण स्वयमध्ययमवगन्तव्यः- तत्रायेनैकेन समयेन गृह्णात्येव, न निसृजति, द्वितीयादिसमयादारभ्यैव निसर्गस्य प्रवृत्तेः पर्यन्तवर्तिना त्वेकेन समयेन निसृजत्येव, न तु गृह्णाति, भाषाभिप्रायोपरमादितिः मध्यमसमयेषु तु ग्रहण-निसर्गाविति । अथवा, एकेन पूर्व-पूर्वसमयेन गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजति, इत्यादि स्वधिया भावनीयम् । | तदेवं समस्तमपि सूत्रं व्यवस्थापितं विषये ॥ ३७० ॥ अथ ग्रहणादेर्जधन्यं, उत्कृष्टं च कालमानमाह
म ] य गैहणं मोक्खो भासा समयं गह-निसिरणं च दो समया। होति जहण्णाजरओवंतस्साच बीयसमयम्मि॥३७॥
गहणं मोक्खो भासा गहण-विसग्गा य होंति उक्कोसं । अंतोमुहुत्तमेत्तं पयत्तभेएण भेयो सिं ॥३७२॥
इह वाग्द्रव्याणां ग्रहणं, तथा तेषामेव गृहीतानां मोक्षो निसर्ग एवोच्यते, भाष्यत इति भापा, एतानि त्रीण्यपि जघन्यतः प्रत्येकमेक समयं भवन्ति, ग्रहण-निसर्जनलक्षणं तूभयमनन्तरदर्शितन्यायेन ग्रहणसमयाद् द्वितीयसमये निसर्ग कृत्वा म्रियमाणस्य, तिष्ठतो वा वचनव्यापारादुपरतस्य जघन्यतो द्वौ समयौ भवतः । आह-ननु मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषाऽपि निसर्ग एवाभिधीयते, ततः किमिति मोक्षात् पृथग भाषायाः कालमानाभिधानार्थमुपादानम् ? । सत्यम् , किन्त्वनेनैव भाषायाः पृथग्रहणेन ज्ञापयति यदुत-भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः, तस्यैव जघन्यतः समयमानत्वात् । न तूभयं भाषा, तस्य जघन्यतो सान्तरं निस्जति । २ नो निरन्तरं निसृजति । ३ एकेन समयेन गृहाति, एकेन समयेन निसजति ।
EHIR१५॥ ४ ग्रहणं मोक्षो भाषा समयं ग्रह-निसर्जनं च द्वौ समयौ । भवन्ति जघन्याऽन्तरतस्तत् तस्य च द्वितीयसमये ॥ ३01॥ ___ ग्रहणं मोक्षो भाषा ग्रहण-विसौ च भवन्त्युत्कृष्टतः । अन्तर्मुहूर्तमानं प्रयत्नभेदेन भेद एषाम् ॥ ३०२ ॥ ५घ. 'हुंति' क. 'होइ ज'।
TANSARGHAKHABAR
JanEduote
हम
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 202