Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥२९४॥
Jain Educationa Internatio
अत्रोत्तरमाह
अणुसमयमणंतरियं गहणं भणियं जओ विमुक्खो वि । जुत्तो निरंतरों च्चिय, भणइ, कह संतरो भणिआ ? ॥ ३६८ ॥
आचार्यः प्राह - हन्त ! तावद् ग्रहणमनुसमयमनन्तरितमव्यवहितं प्राक्तनसूत्रेण भणितं प्रतिपादितमिति भवतोऽपि प्रतीतम् । यत एवम्, अतो विमोक्षोऽपि निसर्गोऽपि निरन्तर एव युक्तः, गृहीतस्याऽवश्यमेवाऽनन्तरसमये निसर्गादिति । मेरकः पुनरपि भणति । किम् १, इत्याह- 'कह संतरो भणिउ त्ति ' इदमुक्तं भवति- अहमपि जानामि यतः सूत्रे ग्रहणं निरन्तरमुक्तं परं यस्तत्रैव निसर्गः सान्तर उक्तः स कथं नीयते ? इति भवानपि निवेदयतु । सत्यम्, किन्तु विषयविभागोऽत्र द्रष्टव्यः || ३६८ ॥
कः पुनरयम् १, इति गुरुराह
गैहणावेक्खाए तओ निरन्तरं जम्मि जाई गहियाई । न वि तम्मि चैव निसिरड़ जह पढमे निसिरणं नत्थि ॥ ३६९ ॥
ahisar निसर्गो ग्रहणापेक्षया भाषाद्रव्योपादानापेक्षया पूर्व पूर्व ग्रहणमपेक्ष्येत्यर्थः, 'सान्तर उक्तः' इति शेषः । नतु समयापेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनग्रहणापेक्षया सान्तरत्वम् १, इत्याह- 'निरन्तरमित्यादि' यतो यस्मिन् प्रथमादिसमये यानि भाषाद्रव्याणि गृहीतानि, न तानि तस्मिन्नेव ग्रहणसमये नैरन्तर्येण निसृजति, किन्तु ग्रहणसमयादनन्तरसमये निसृजति, यथा प्रथमसमयगृहीतानां न तस्मिन्नेव समये निसर्जनं निसर्गः, किन्तु द्वितीयसमये; एवं द्वितीय समयगृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणापेक्षया निसर्गः सान्तर एव, अगृहीतानां निसर्गायोगात् । समयापेक्षया त्वसौ निरन्तर एव द्वितीयादिषु सर्वेष्वपि समयेषु निरन्तरं तद्भावादिति ॥ ३६९ ॥
आह- यद्येवम्, ग्रहणमपि निसर्गापेक्षया सान्तरमेवाऽस्तु । नैवम्, ग्रहणस्य स्वतन्त्रत्वात्, निसर्गस्य तु ग्रहणपरतन्त्रत्वात् । कुतः १, इत्याह
निसिरिज्जइ नागहियं गहणंतरियं ति संतरं तेणं । न निरंतरं ति न समयं न जुगवमिह होंति पज्जाया ॥ ३७० ॥
१ अनुसमयमनन्तरितं ग्रहणं भणितं यतो विमोक्षोऽपि । युक्तो निरन्तर एव, भणति, कथं सान्तरो भणितः १ ॥ ३६८ ॥ २ प. 'विमोक्खो' । ३ ग्रहणापेक्षया सको निरन्तरं यस्मिन् यानि गृहीतानि । नापि तस्मिन्नेव निस्सृजति यथा प्रथमे निसर्जनं नास्ति ॥ ३६९ ॥
४ निस्सृज्यते नाऽगृहीतं ग्रहणान्तरितमिति सान्तरं तेन । न निरन्तरमिति न समकं न युगपदिह भवन्ति पर्यायाः ॥ ३७० ॥ ५ घ. 'हुति' ।
For Personal and Private Use Only
वृहद्वृत्तिः ।
| ॥२१४ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202