Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 14
________________ विशेषा० बृहदत्तिः । odeio ॥२१२॥ 57516 कायक्रिया कायव्यापारः, तदतिरिक्तं तदभ्यधिकं प्राणा-पानफलं न किमपि दृश्यते, यथा वाचो मनसश्च स्फुटं तद् दृश्यते । इदमुक्तं भवति- यथा वाचः स्वाध्यायविधान-परप्रत्यायनादिकं, मनसश्च धर्मध्यानादिकं विशिष्ट स्फुटं कायक्रियातिरिक्तं फलमुपलभ्यते, नैवं प्राणा-ऽपानयोः, इति तनुयोगाभ्यन्तरवर्येवाऽसौ प्राणा-ऽपानव्यापारो व्यवाहियते, न पृथक् । न च वक्तव्यम्- 'जीवत्यसौ' इति प्रतीतिजननादिकं प्राणा-ऽपानफलमप्युपलभ्यत एवेति एवंभूतस्य प्रयोजनमात्रस्य सर्वत्र विद्यमानत्वाद् धावन-वल्गनादिव्यापारस्याऽपि पृथग्योगत्वप्रसङ्गात् । तस्माद् विशिष्टव्यवहाराभूतपरप्रत्यायनादिफलत्वाद् वाग्-मनोयोगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ ३६२ ॥ तदेवं तनुयोगो वाग्निसर्गविषये व्याप्रियमाणो वाग्योगः, मनने तु व्याप्रियमाणो मनोयोगः; वाग्विषयो योगो वाग्योगः, मनोविषयो योगो मनोयोग इति कृत्वा । इत्येवं 'तनुयोगविशेषावेव वाग-मनोयोगी' इत्येतद् दर्शितम् । अथवा 'स्वतन्त्रावेवैतौ' इति दर्शयन्नाह अहवा तणुजोगाहिअवइदब्वसमूहजीववावारो । सो वइजोगो भण्णइ वाया निसिरिजए तेणं ॥३६३॥ तह तणुवावाराहिअमणदव्वसमूहजीववावारो। सो मणजोगो भण्णइ मण्णइ नेयं जओ तेणं ॥ ३६४ ॥ अथवा तनुयोगेन कायव्यापारेणाऽऽदृतो गृहीतो योऽसौ वाग्व्यसमूहस्तेन सहकारिकारणभूतेन तनिसर्गार्थ जीवस्य व्यापारः स वाग्योगो भण्यते, वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति कृत्वा । किं पुनस्तेन क्रियते, इत्याह-सैव वाक् तेन जीवव्यापारेण निसृज्यते परप्रत्यायनार्थमुच्यत इति ॥ तथा, तनुव्यापारेणाऽऽदृतो योऽसौ मनोद्रव्यसमूहस्तेन सहकारिकारणभूतेन वस्तुचिन्तनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भण्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः । कुतः पुनरयं मनोयोगः १, इत्याह- यतस्तेन ज्ञेयं जिनमूर्त्यादिकं मन्यते चिन्त्यते, अतस्तस्य मनोयोगत्वमिति ।। तदेवमत्र पक्षे वारद्रव्यनिसर्गादिकाले तनोापारः सन्नपि न विवक्षितः, किन्तु वाग्-मनोद्रव्यसचिवस्य जीवस्य, इति खतन्त्रावेव वाग्-मनोयोगी, न तु तनुयोगविशेषभूताविति भावः । आना-पानद्रव्यसाचिव्यात् तन्मोचने जन्तोस्तद्योगोऽपि स्वतन्त्रः पृथक् प्राप्नोति, इति चेत् । न, 'भंण्णइ ववहारसिद्धत्थं' इत्यादिना प्रतिविहितत्वात् ।। इति गाथानवकार्थः ॥ ३६३ ।। ३६४ ॥ अथवा तनुयोगाऽऽरतवारनपसमूहजीवव्यापारः । स वाग्योगो भण्यते वाचा निरुज्यते तेन ॥ ३५॥ . तथा तनुन्यापाराऽऽदतवारजन्यसमूहजीवव्यापारः । स मनोयोगो भष्यते मन्यते शेयं यतस्तेन ॥ ३६४ ॥ २ गाथा 161। । ॥२१२॥ For Pesond er

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 202