________________
( ९२ )
वसंतरा जशाकुने - षष्ठो वर्गः ।
लोकः शाकुनमिदमतिशस्तं शक्तोऽभ्यसितुं यदि न समस्तम् ॥ तज्जानातु नरेंगितमात्रं येन भवेन्नृषु कार्यसुपात्रम् ॥ ॥ १४ ॥ इत्यंग स्फुरणम् ॥ आद्ये प्रकरणे प्रोक्तं वृत्तैर्नवभिरीक्षणम् ॥ उपश्रुतो द्वितीये च वृत्तान्यष्टादशैव तु ॥ १ ॥ क्षुतमुक्तं तृतीये तु वृत्तैर्नवभिरेव च ॥ चतुर्दशभिराख्यातं तुर्येगस्फुरितं तथा ॥ २ ॥
॥ टीका ॥
सदागतौ वायौ उत्तरापथेन पंकजाकरं पंकजसमूहं स्वेच्छया प्रसर्पति सति प्रसर्पतो गच्छतो नरस्यापेक्षितं वांछितं ध्रुवं क्षणात्सिध्यति कीदृशे वायौ त्यक्तदक्षिणापथ इति व्यक्तः उज्झितः दक्षिणापथो दक्षिणमार्गो येन स तथा क्वचिदुपेक्षितं पाठस्तत्रोपेक्षितमुपेक्षाविषयीकृतमित्यर्थः ॥ १३ ॥ लोक इति ।। लोको जनः अतिशस्तं शकुनं समस्तमभ्यसितुं यदि न शक्तः तत्तस्मान्नरेंगितमात्रं जानातु येन कार्येषु नृसुपात्रं स्यात् ॥ १४ ॥ .
इति वसंतराजशाकुने नरेंगितस्फुरितं चतुर्थ प्रकरणम् ॥ ४ ॥ एतेषां चतुणी प्रकरणानां कस्मिन् वर्गे अन्तर्भावः इत्याकांक्षायां नरेंगिते वर्गे पूर्वोक्तानामंतभावं • सूचयन् वृत्तानां व्यस्तां समस्तां संख्यां प्रतिपादयन्नाह । आद्य इति ॥ आद्ये प्रथमे -प्रकरणे नवभिर्वृत्तेरीक्षणं प्रोक्तं द्वितीये प्रकरणे अष्टादशैर्वृत्तैरुपश्रुतिः तु पुनरर्थे ॥ ॥१॥क्षुतमिति ॥ तृतीये प्रकरणे नवभिर्वृत्तैरेव क्षुतमुक्तं तुयें चतुर्थे प्रकरणे व
।। भाषा ॥ -
कमलके समूह प्रति गमन करे तो गमनकर्ता मनुष्यकूं वांछित निश्चयही तत्क्षण सिद्धि होय ॥ १३ ॥ लोक इति ॥ जो मनुष्य समग्र शाकुन शास्त्र अभ्यास करवेकूं समर्थ न होय तो नरेंगितमात्र जो छठोवर्ग ताय जानले तो या करके सर्वकार्यनमें और मनुष्यनमें पात्र होय ॥ १४ ॥
इति नरेंगते अंगस्फुरणं चतुर्थ प्रकरम् ॥ ४ ॥ प्रथम प्रकरण में नो श्लोकनकरके आलोकन को और द्वितीय प्रकरणमें अठारे लोकन करके उपश्रुति कही है फिर तृतीय प्रकर - में जो श्लोकन करके छिक्का प्रकरण को और चौथे प्रकरण में चौदह श्लोकन करके अंग
Aho! Shrutgyanam