________________
( २६८ )
वसंतराज शाकुने - द्वादशो वर्गः ।
प्रश्नं कृतं जल्पति सार्ववर्ण सदा समस्तं विहगोंत्यजातिः ॥ सद्यस्त्रिसप्ताहदशाहपक्षैः पंचापि काकाः फलदाः क्रमेण ॥८॥ शांते च दीप्ते च सदा विहंगः शुभप्रदो दीप्तपराङ्मुखः सन् ॥ न क्वापि रौद्रो रटितः प्रशस्तः सर्वत्र शस्तो मधुरस्वरश्च ॥ ॥ ९ ॥ दीप्तां स्थितो यः परुषस्वरेण विरौति दीप्ताभिमुखः स कार्यम् ॥ निष्पाद्य निर्णाशयते निशायां दीप्तोन्मुखः शांतरवोऽपि सिद्धयै ॥ १० ॥ शांते प्रदीप्ताभिमुखोऽभिधाय शब्दं प्रविश्याथ पुनः प्रदीते ॥ यो रौति काको मधुरस्वरेण कृत्वा विरुद्धं विदधाति सिद्धिम् ॥ ११ ॥
॥ टीका ॥ आख्याति वलिदानलोभाच्छूद्रः ब्रवीति ॥ ७ || प्रश्नमिति ॥ विहगोंत्यजातिः सार्ववर्ण सर्वसंवंधिप्रश्नं कृतं समस्त जल्पति सद्यस्त्रिसप्ताहदशाहपक्षैः क्रमेण पंचापि काका: फलदा भवंति तत्र विप्रः सद्य- स्तत्कालं ददाति क्षत्रियः त्रिभिर्दिनैः वैश्यः सप्तभिर्दिनैः शूद्रः दशदिनैरंत्यजातिः पक्षेण फलप्रदो भवतीत्यर्थः ॥ ८ ॥ शांते चेति || दीप्तः पराङ्मुख इति दीप्तदिशि यस्य मुखं नास्तीत्यर्थः । शांते च दीप्ते च स्थितो विहंगः सदा शुभदो भवति तथा रौद्रः रटितः कापि न प्रशस्तः मधुरस्तु सर्वत्र शस्तः ॥ ९ ॥ दीप्तामिति ॥ यः दीप्तां स्थितः दीप्ताभिमुखः परुषस्वरेण विरौति स कार्य निस्पाद्य निर्णाशयते निशायां दीप्तोन्मुखः शांतरवोऽपि सिद्ध्यै स्यात् ॥ १० ॥ शांत इति ॥ शांते स्थितः
॥ भाषा ॥
॥ प्रश्नमिति ॥ अंत्यजाती पक्षी सर्वसंबंधी प्रश्न कियोहुयो सर्व कहे हैं. त्रिप्रकाक तो तत्काल फल देवे है. और क्षत्रिय तीनदिनकरके फल देवेहै. वैश्यजाति सात दिनमें फल देवे है. - और शूद्रजातिकाक दशदिनमें फल देवे और अत्यजाति काक पक्षभर में फल देवे है. ॥ ८ ॥ शतिति ॥ दीप्तदिशा में जाको मुख न होय और शांत दिशामें वा दीप्तदिशामें स्थित काक सदा शुभकूं देवे है. तैसेही रौद्र शब्दयाको कदापि शुभ नहीं देवे और मधुरशब्द सर्वत्र शुभ करेहै ॥ ९ ॥ दीप्त इति ॥ जो काक दीप्त दिशा माऊं मुख कर दीप्तदिशा में स्थित होय कठोर शब्द करै वो कार्यकूं बनायकर फिर नाश करै, और जो रात्रिमें दीप्तदिशामा ॐ मुखकर शांत शब्द करे तो सिद्धि करें ॥ १० ॥ शांत इति ॥ शांतदि
Aho! Shrutgyanam