________________
( ३९४) वसंतराजशाकुने-चतुर्दशो वर्गः। सिद्धयै सदा सर्वसमाहितानां स्याल्लोमशीदर्शनमात्रमेव ॥ राजप्रसादं कथयंत्ययुग्मा दृष्टा ध्रुवं लोमशिकाश्च पृष्ठे ॥४४ ॥ सव्यापसव्या च गतिः सदासां नृपादरस्त्रीधनलाभहेतुः ॥ खिखीति शब्दादपरो विरावो दीप्तो भवेल्लोमशिकाप्रयुक्तः ॥४५॥
॥ टीका ॥
स्य निशायां पश्चिमायां शृगालशब्दः उच्चाटनार्थ भवति प्राच्या पूर्वस्यां भयाय भवति । उत्तरतः शिवाय भवति । अवाच्यां दक्षिणस्यां भयनाशाय स्यात् ॥४३॥
॥ इति शृगालः॥
सिद्धयै इति ॥ लोमशीदर्शनमात्रमेव सर्वसमीहितानां सिद्धयै भवति । अयुग्मलोमशिकाश्च पृष्ठे दृष्टा राजप्रसादं कथयति ॥ ४४ ॥ सव्यति ॥ आसां लोमशिकानां सव्यापसव्या गतिः वामदक्षिणगमनं नृपादरस्त्रीधनलाभहेतुः नृपादरो राजसन्मानः स्त्री योषित् धनं द्रव्यं एतेषामितरेतरद्वंद्वः तेषां योलाभः प्राप्ति तस्य हेतुः कारणं भवति।तथा खिखीति शब्दादपरोविराव:लोमशिकाप्रयुक्तः दीप्तो भवेत
॥ भाषा ॥ शृगालको शब्द उच्चाटनके अर्थ है. जो पूर्वदिशामें बोले तो भयके अर्थ और उत्तरमें बोले तो कल्याणके अर्थ दक्षिणमें शृगालको शब्द भयके नाशके अर्थ जाननो ॥ ४३ ।।
॥ इति शृगालः ॥१४॥
सिद्धय इति ॥ लोमशीको दर्शनही सर्व मनोरथकी सिद्धि करै है. जो लोमशी ओना पीठपीछे दखै तो निश्चयकर राजाको अनुग्रह होय. लोमशीको दर्शन और गमन दोनों शुभ हैं ॥ ४४ ॥ सव्येति ॥ इन लोमशीनको वामदक्षिण गमन राजाको सन्मान,
और स्त्री धन इनको लाभ करावे. जो खिखि शब्दसू दूसरो शब्द बोले तो दीप्तशब्द जाननो. जो लोमशी काली पूंछकी होय दक्षिणभागमें आवे तो भयकू आदिले जे कार्य उनमें • शुभ है. जो सुफेद पूंछकी होय तो राजाकी सेवा चाकरीकू आदिले जे कार्य तिनमें दक्षिणभागकी शुभ है. जो ये वामभागमें आवे तो अशुभ करे, युद्धादिकनमें जिनकू वामभागमें आवे उनके मध्यमें जो अधिपति होय वाको नाश करै लोमशीकं लूंकडी कहेहैं ॥ ४५ ॥
Aho! Shrutgyanam