Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas
View full book text
________________
शिवारुते दग्धादिप्रकरणम् ।
( ४९१ )
समागतेऽह्नः प्रहरे चतुर्थे प्रेतेशरक्षः पतिपाशिदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्यय बंधनानि ॥ ७ ॥ आद्ये निशायाः प्रहरे प्रवृत्ते रक्षोऽधिपांभःपतिवातदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ८ ॥ ततो द्वितीये प्रहरे रजन्यास्तोयाधिनाथानिलसोमदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ९ ॥ यामे तृतीयेऽपि हि यामवत्याः समीरदोषाकरशंभुदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ १० ॥
॥ टीका ॥
रटंती शिवा संत्रासकायव्ययबंधनानि कुरुते ६ ॥ समागते इति ॥ अह्नः तुरीये चतुर्थे प्रहरे समागते सति प्रेतेशरक्षः पतिपाशिदिक्षु प्रेतेशो यमः रक्षः पतिः रक्षोऽधिपतिः पाशी वरुणः एतेषां द्वंद्वः तेषां दिक्षु दक्षिणनैर्ऋत्यपश्चिमासु रटंती शिवा संत्रास कायव्यय बंधनानि कुरुते ॥७॥ आद्ये इति ॥ निशाया आद्ये प्रहरे प्रवृत्तेः सति रक्षोधिपभिः पतिवातदिक्षु | क्वचिद्रक्षः प्रचेतोनिलदिक्षु चैवमित्यपि पाठः नैर्ऋपश्चिमवादिक्षु क्रमेण पूर्वोक्तं फलं कुरुते ॥ ८ ॥ तत इति ॥ ततो रजन्याः द्वितीये प्रहरे तोयाधिनाथानिलसोमदिक्षु वरुणवायुकुबेरदिक्षु क्रमेण पूर्वीक्तं फलं कुरुते ||९|| यामे इति ॥ यामवत्या रजन्यास्तृतीये यामे समीरदोषाकर।
॥ भाषा ॥
भय, शरीरको नाश, बंधन ये होंय ॥ ६ ॥ समागते इति ॥ दिनके चाथे प्रहरमें दक्षिण नैर्ऋत्य पश्चिम इन दिशानमें शुगाली बोले तो भयं शरीरको नाश, बंधन ये क्रम करके करै ॥ ७ ॥ इति ॥ रात्रिके पहले प्रहरमें नैर्ऋत्य पश्चिम वायुकोण इन दिशान में बोले तो पहले कहे हुये फल जाननो ॥ ८ ॥ तत इति । रात्रिके दूसरे प्रहरमें पश्चिम वायु उत्तर इनदिशान में बोले तो गाली भय देहको नारा बंधन करे ॥ ९ ॥ वामे इति ॥ रात्रिके तीसरे प्रहर में वायुकोण उत्तर ईशान इनमें बोलै
तो भय, देहको नाश बंधन
Aho! Shrutgyanam

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606