Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas
View full book text
________________
शास्त्रप्रभाववर्णनम् । (५१५) यदत्र वाच्यं सकलं यदुक्तं शास्त्रप्रभावं त्वधुनाभिदध्मः ॥ प्रभावहीनं जनता जहाति महाप्रभावं तु यदभ्युपैति ॥१॥ यदस्ति किंचिजगतीह वस्तु स्मृतं श्रुतं स्पृष्टमथापि दृष्टम् ॥ स्वप्नांतराद्यत्प्रतिपादितं तत्फलप्रदत्वाच्छकुनं वदंति ॥२॥
॥टीका ॥ द्वादशकं वृत्तानां द्वादशं यत्र तत्तथा स्मृतं कथितम् । एवं पूर्वोक्तप्रकारेण षडभिः प्रकरणैः वृत्तानां नवतिः स्मृता प्रोक्ता ॥४॥
॥ वसंतराजशाकुने सदागमार्थशोभने । समस्तसत्यकौतुके विचारितं शिषा. रुतम् ॥
इति श्रीपादशाहश्रीअकबरजलालुद्दीनसूर्यसहस्रनामाध्यापकश्रीशर्बुजयतीर्थकरमोचनाद्यनेकसुकृतविधायकमहोपाध्यायश्रीभानुचंद्रगणिविरचितायां तच्छिण्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकबरजलालुद्दीनप्रदत्तषुश्युहमा परा. भिधानमहोपाध्यायश्रीसिद्धिचंद्रगणिना विचार्य शोधितायां श्रीवसंतराजटीकाया. मेकोनविंशतितमो वर्गः ॥१९॥
यदिति ॥ यदत्र अस्मिन् ग्रंथे वाच्यं वक्तव्यं तत्सकलं समस्तमुक्तं कथितम् । अधुना शास्त्रमभावं ग्रंथस्य माहात्म्यं वयं अभिदध्मः बमः । यद्यस्मात्कारणालमा वहीनं माहाल्यवर्जितं जनता जननां समूहो जहाति त्यजति । महाप्रभा शालं चाभ्युपैति अंगी कुरुते ॥१॥ यदिति ॥ इह जगति लोके यत्किचित् स्मृतं चितितं श्रुतं श्रवणविषयीकृतं स्पृष्टं स्पर्शविषयीकृतं दृष्टं दृग्गोचरीकृतं स्वमांतराद्यत्मति.
॥ भाषा॥ 'तामें बारह श्लोक हैं, या प्रकार के प्रकरण करके नव्वे श्लोक जामें एसों ये उगनीसमो वर्ग कह्यो है ॥ ४ ॥
इति श्रीमज्जटाशंकरसदनकुवलयालयविभावरीनागरीरसिकज्योतिर्विच्छोश्री. धरंविरचितायां वसंतराजभाषाटोकायां शिवारुतं नाम एकोनविंशतितमो वर्गः१९॥
यदिति ॥ या ग्रंथमें जो कहवेके योग्य है सो समस्त कह्यो. अब शास्त्रको प्रभाव, ग्रंथको माहात्म्य, हम कहेहैं. या कारणते के प्रभावहीन और माहात्म्यहीन शास्त्रकू जनसमूह त्यागकर देहैं. जो शास्त्र महान् प्रभाक्वान् होय जाको माहात्म्य बहुत होय वाकू अंगीकार करें ॥ १ ॥ यदिति ॥ या लोकमें जो कछु वस्तु चिंतमन करवेमें आवे है, जो अक्णमें आवे है, जो स्पर्शमें आवेहै, जो दीखवेमें आवे है, जो स्वप्नांतरतूं प्रतिपादन किया जाय है वो सब
Aho! Shrutgyanan

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606