________________
(४)
स्वमाध्याय। तथापि ते शुभं भावमावहन्ति निदर्शनात् ॥ एषा नारायण स्यैव क्लप्तिरित्येव निश्चयः ॥१४॥ इति श्रीमज्ज्योतिर्विच्छीधरेण संग्रहणपूर्वकविर चितस्वप्नकमलाकरे शुभस्वप्नप्रकरणकथनं
नाम द्वितीयः कल्लोलः ॥२॥ हैं कारण लौकिकभावसे उनमें अशुभपना स्थितहै ॥ १३९ ॥ तो भी वे दृष्टान्तसे शुभभाव ही प्रकाश करतेहैं, यह निश्चय नारायण कृतिहै इसमें संदेह नहींहैं ॥ १४०॥ . इति श्रीस्वप्नकमलाकरे पंडितज्वालाप्रसाद मिश्रकृतभाषाटीकायां शुभस्वप्नकथनं नाम
द्वितीयः कल्लोलः ॥ २॥
अथतृतीयः कल्लोलः। अतः परं प्रवक्ष्यामि स्वप्नानां फलमन्यथा ॥ यतो ज्ञास्यन्ति भूलोकेऽशुभं यत्स्वल्पबुद्धयः ॥ १॥ आयुधानां भूषणानां मणीनां विद्रुमस्य च ॥ कनकानां च कुप्यानां हरणं हानिकारकम् ॥ २ ॥ हास्ययुक्तं नृत्यशीलं वित्रस्तं केशवर्जितम् ॥ स्वप्ने यः पश्यति नरं स जीवेन्मासयुग्मकम् ॥३॥कर्णनासाकरादीनां छेदनं पङ्कमजनम्॥पतनंदन्तकेशानांबहुमांसस्य भक्षणम् ॥४॥गृहप्रासादभेदं च स्वप्नमध्ये प्रपश्यति ॥ यस्तस्य रोगबाहुल्यं मरणं चेति निश्चयः॥५॥ अश्वानांवारणानां च वसनानां च वेश्मनाम् ॥ स्वप्ने यो हरणं पश्येत्तस्य राजभयं भवेत् ॥६॥स्वस्यवपल्यभिहारे
इससे पीछे अब कनिष्ट स्वप्नोंका फल कहूंगा, जिससे अल्पबुद्धिके मनुष्य इस संसारमें अशुभ . फलको जानसकें ॥ १ ॥ शस्त्रोंका गहनोंका मंणियोंका मूंगोंका सुवर्णका तांबेका ( पैसोंका )
चुराना हानिकारक होताहै ॥ २ ॥ हास्ययुक्त नृत्यशील लंबे चौडे केश रहित पुरुषको स्वप्नमें जो मनुष्य देखताहै ? वह दोमास जीताहै ॥ ३ ॥ कान नाक हाथका कटना कीचमें सनना दांत, के शोंका गिरना बहुत मांसका खाना ॥ ४ ॥ गृहका गिरना राजमहलका गिरना जो स्वप्नके बीचमें देखताहै, उसके रोग बहुत होताहै अथवा मरण होताहै ॥ ५ हाथियोंका घोडोंका कपडोंका स्था नका हरण (चुराना) जो स्वप्नमें देखे उसको राजभय होताहै ॥ ६ ॥ जो अपनी स्त्रीका हरण
Aho ! Shrutgyanam