Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 560
________________ (५१४) वसंतराजशाकुने एकोनविंशतितमो वर्गः। कृताधिवासा कृपया सदैव शिवारुते तेन यतेत विद्वान् ॥११॥ इति वसंतराजशा शिवारुते बलिविधानप्र० षष्ठम् ॥६॥ अथ प्रकरणोदेशो वृत्तसंख्या च कथ्यते ॥ वृत्तैर्दिक्कमयामाख्यमेकादशभिरादिमम् ॥ १ ॥ द्वितीयं नवभिवृत्तैः स्यादिक्पंचकनामकम् ॥ त्रिगुणैः पंचभित्तैस्तृतीयं च स्वराष्टकम् ॥ २ ॥ अष्टाविंशतिवृत्तं च तुर्य यात्राभिधं स्मृतम् ॥ पंचमं स्थानकाख्यं च वृत्तैः षोडशभिर्भवेत् ॥३॥ बलिप्रकरणं षष्ठं वृत्तद्वादशकं स्मृतम् ॥ एवं प्रकरणः पतिवत्तानां नवतिः स्मृता॥४॥ इति वसंतराजशाकुने एकोनविंशतितमो वर्गः॥ १९॥ ॥ टीका॥ वासु कृताधिवासा तेन कारणेन शिवारुते विद्वान्यतेत यत्नं कुर्यात् ॥ ९१ ॥ इति वसंतराजशाकुनटीकायां शिवारुते बलिविधानप्रकरणं षष्ठम् ॥६॥ अथेति ॥ अथ बलिविधानकथनानंतरं प्रकरणोद्देशो वृत्तसंख्या च कथ्यते । तब एकादशभिवृत्तः आदिमं प्रथमं दिक्कमयामाख्यं प्रकरणं भवति ॥२॥ द्विती. यमिति ॥ दिक्पंचनामकं द्वितीयं प्रकरणं नवभित्तैः स्यात् । स्वराष्टकं तृतीयं च त्रिगुणैः पंचभिः पंचदशभिर्वृत्तेः स्यात् ॥ २ ॥ अष्टाविंशतीति ॥ तुर्य चतुर्थ यात्राभिधं प्रकरणम् अष्टाविंशतिवृत्तं स्मृतम् । पंचमं स्था. नकाख्यं च प्रकरणं षोडशभिवृत्तैभवेत् ॥३॥ बलीति ॥ षष्ठं बलिप्रकरणं वृत्त. ॥भाषा॥ शृगाली तामे निवासकररही ऐसी भवानी देवी वर्तेहै ताकारणकरके विद्वान् पुरुष शिवाके शब्दमें यत्न करेहे ॥ ९१ ॥ . इति षसंतराजशाकुने भाषाटीकायां शिवारुते लिविधानप्रकरणं षष्ठम् ॥ ६ ॥ अथेति ॥ बलिविधान कहेके अनंतर अब प्रकरण और श्लोकनकी संख्या कहें हैं तामें ग्या. गह इलोकनकरके पहलो दिक्कमयामनाम प्रकरण है ॥ १ ॥ द्वितीयमिति ॥ दिक्पचक नाम दसरो प्रकरण नौ श्लोकनकरके हैं. तीसरी स्वराष्टक नाम प्रकरण तामें पंद्रह श्लोक हैं ॥२॥ अधाविंशतीति ॥ चोथी यात्रा नाम प्रकरण तामें अट्ठाईस श्लोक हैं. पांचमो स्थानकना- मप्रकरण तामें सोलह श्लोक हैं ॥ ३ ॥ बलीति ॥ छठो बलिविधान नाम प्रकरण Aho I Shrutgyanam

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606