________________
(५१४) वसंतराजशाकुने एकोनविंशतितमो वर्गः। कृताधिवासा कृपया सदैव शिवारुते तेन यतेत विद्वान् ॥११॥
इति वसंतराजशा शिवारुते बलिविधानप्र० षष्ठम् ॥६॥ अथ प्रकरणोदेशो वृत्तसंख्या च कथ्यते ॥ वृत्तैर्दिक्कमयामाख्यमेकादशभिरादिमम् ॥ १ ॥ द्वितीयं नवभिवृत्तैः स्यादिक्पंचकनामकम् ॥ त्रिगुणैः पंचभित्तैस्तृतीयं च स्वराष्टकम् ॥ २ ॥ अष्टाविंशतिवृत्तं च तुर्य यात्राभिधं स्मृतम् ॥ पंचमं स्थानकाख्यं च वृत्तैः षोडशभिर्भवेत् ॥३॥ बलिप्रकरणं षष्ठं वृत्तद्वादशकं स्मृतम् ॥ एवं प्रकरणः पतिवत्तानां नवतिः स्मृता॥४॥ इति वसंतराजशाकुने एकोनविंशतितमो वर्गः॥ १९॥
॥ टीका॥ वासु कृताधिवासा तेन कारणेन शिवारुते विद्वान्यतेत यत्नं कुर्यात् ॥ ९१ ॥
इति वसंतराजशाकुनटीकायां शिवारुते बलिविधानप्रकरणं षष्ठम् ॥६॥
अथेति ॥ अथ बलिविधानकथनानंतरं प्रकरणोद्देशो वृत्तसंख्या च कथ्यते । तब एकादशभिवृत्तः आदिमं प्रथमं दिक्कमयामाख्यं प्रकरणं भवति ॥२॥ द्विती. यमिति ॥ दिक्पंचनामकं द्वितीयं प्रकरणं नवभित्तैः स्यात् । स्वराष्टकं तृतीयं च त्रिगुणैः पंचभिः पंचदशभिर्वृत्तेः स्यात् ॥ २ ॥ अष्टाविंशतीति ॥ तुर्य चतुर्थ यात्राभिधं प्रकरणम् अष्टाविंशतिवृत्तं स्मृतम् । पंचमं स्था. नकाख्यं च प्रकरणं षोडशभिवृत्तैभवेत् ॥३॥ बलीति ॥ षष्ठं बलिप्रकरणं वृत्त.
॥भाषा॥ शृगाली तामे निवासकररही ऐसी भवानी देवी वर्तेहै ताकारणकरके विद्वान् पुरुष शिवाके शब्दमें यत्न करेहे ॥ ९१ ॥ . इति षसंतराजशाकुने भाषाटीकायां शिवारुते लिविधानप्रकरणं षष्ठम् ॥ ६ ॥
अथेति ॥ बलिविधान कहेके अनंतर अब प्रकरण और श्लोकनकी संख्या कहें हैं तामें ग्या. गह इलोकनकरके पहलो दिक्कमयामनाम प्रकरण है ॥ १ ॥ द्वितीयमिति ॥ दिक्पचक नाम दसरो प्रकरण नौ श्लोकनकरके हैं. तीसरी स्वराष्टक नाम प्रकरण तामें पंद्रह श्लोक हैं ॥२॥
अधाविंशतीति ॥ चोथी यात्रा नाम प्रकरण तामें अट्ठाईस श्लोक हैं. पांचमो स्थानकना- मप्रकरण तामें सोलह श्लोक हैं ॥ ३ ॥ बलीति ॥ छठो बलिविधान नाम प्रकरण
Aho I Shrutgyanam