________________
(१८)
स्वपाध्याय। गृहं यस्य प्रपश्यतः॥ प्रदह्यते सप्तरात्रे स साम्राज्यमवाप्नुयात् ॥८२॥ स्वप्ने पितॄन्यः प्रपश्येत्तस्य गोत्रं प्रवर्धते ॥ हिरण्यं च प्रसादश्च नृपतेनास्ति संशयः ॥ ८३॥ शीते पयसि यः स्नानं जलक्रीडामथापि वा ॥ कुरुते तस्य सौभाग्यं वर्धते हि दिने दिने ॥ ८४॥ मातरं पितरं देवान्साधून्भत्त्या प्रपश्यति॥ तस्य रोगः प्रणष्टः स्यादन्यथा रोगभाग्भवेत ॥ ८५ ॥ श्वेतं विहंगं तुरगं मातंगं सदनं च वा ॥अधिरोहेप्रपश्येद्वा साम्राज्यं स समनुते ॥ ८६॥धान्यराशि गिरेः शृङ्गं फलितं वा वनस्पतिम् ॥ अधिरुह्य च यः स्वप्ने जागृयात्तस्य सम्पदः ॥ ८७॥ स्वप्ने क्षीरमयं वृक्षं समारुह्य प्रजागृयात् ॥ धनधान्यसमृद्धिर्हि तस्य स्यानात्र संशयः ॥८८॥ इन्द्रायुधं सूर्यरथं मंदिरं शङ्करस्य च ॥ यः प्रपश्येस्वप्नमध्ये धनं तस्य समृध्रुयात् ॥ ८९॥ प्राकारं तोरणं श्वेतच्छत्रं यः स्वप्न ईक्षते ॥धनं धान्यं संततिश्च तस्य वृद्धिमवाप्नुयात् ॥ ९० ॥ स्वप्ने यस्य भवेत्स्पर्श उल्कानां
भगणस्य च॥तडितां तोयदानां च शुभं तस्य भवेदध्रुवम् ॥ राज्यको प्राप्त होताहे ॥ ८२ ॥ जो पुरुष स्वप्नमें पितरोंको देखे उसका गोत्र बढताहै राजासे सुवर्ण मिलता और राज्यकी प्रसन्नता होतीहै इसमें संदेह नहीं ॥ ८३। जो शीतजलमें स्नान करे अथवा जलमें क्रीडा करे उसका सौभाग्य दिन २ बढताह ॥ ८४ ।। जो भक्तिसे माता पिताको देवताओंको देवताहै उसका रोग नाश होताहै, और प्रेमसे नहीं देखे अर्थात् अप्रेमसे देखे तो रोगी होताहै ॥८६॥ जो सफेद पक्षीको घोडको हस्तीको घरको देखे वा इनपर चढे वह राज्यको भोगताहै।॥८६॥जो धान्यराशिपर्वत शिखर,फलितवनस्पति, इनके ऊपर चढकर स्वप्नमें जागेतो निःसन्देह उसके धनधान्यकी वृद्धि होतीहै ।। ८७ ॥ जो स्वप्नमें वृक्षपर चढकर जागे उसके निश्चय धनधान्यकी वृद्धिहो ॥ ८८ ॥ जो स्वप्नमें इन्द्रके धनुषको सूर्यके रथको शिवके मंदिरको देख उसके धनकी वृद्धि होतीहै ॥ ८९ ॥ जो स्वप्नमें किलेका परकोटा बंदरवार सफेद छत्रको देखताहै उसके धन धान्य संपत्तिको वृद्धि होतीहै ॥९० ॥ जिसको स्वप्नमें 'उल्कापातका स्पर्श हो, अथवा नक्षत्रोंका स्पर्श हो वा बिजली बादलोंका स्पर्शहो उसका निः.
Aho ! Shrutgyanam