Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 564
________________ (५१८) वसंतराजशाकुने-विंशतितमो वर्गः । शकुनप्रभावात् ॥ ९ ॥ आसीदिदं चास्ति भविष्यतीति प्रश्नत्रयं शाकुनिको विभिन्नम् ॥ विधाय यो वेत्ति फलानि तेषां त्रिकालदर्शी जगतीह स स्यात् ॥ १०॥ यस्यालये तिष्ठति शास्त्रमेतच्छ्रेयस्करं दुष्कृतनाशनं च ॥ विलेखितं दु:खदरिद्रहारि निकेतनात्तस्य बिभेति मृत्युः ॥ ११॥ दारियविद्रावणनामधेयमधीयते यत्र गृहे सदैव ॥ हठेन हत्वा विपदं वराकी निराकुलाः तिष्ठति तत्र संपत् ॥ १२॥ ॥ टीका ॥ क्षात्राणंसच्छोभनोपायवृत्तिःआजीविकाएतयोदः।तथाऐहिकामुष्मिकसारभूतात् इहलोकपरलोकसारभूताच्छकुनप्रभावात्रिवर्गवृद्धिः वा सिद्धिः स्यात् । तत्र त्रिवर्गः धर्मार्थकामाः तेषां सिद्धि प्राप्तिः स्यादित्यर्थः॥९॥ आसीदिति ॥ यः शाकुनिका इदमासीत्पूर्वमभूतइदमस्ति संप्रति वर्तते । इदमग्रे भविष्यात संपत्स्यते । इतिप्रश्न त्रयं विभिन्न विभक्तं विधाय कृत्वा तेषां फलानि यो वेत्ति जानाति स इह जगति त्रिकालदर्शीभवति। त्रिकालमतीतवर्तमानभविष्यल्लक्षणंकालत्रयंपश्यतिसत्रिकाल दर्शीत्यर्थः ॥ १०॥ यस्यति ॥ यस्यालये यस्य गृहे एतच्छास्त्रं विलखितं तिष्ठति आस्ते तस्य निकेतनाद्भवनान्मृत्युर्यमो बिभेति । कीदृशमेतच्छास्त्रं श्रेयस्करं कल्याणकारकम् । पुनः कीदृशं दुष्कृतनाशनं पापापहारकम् । पुनः कीदृशं दुःखदरिद्रहारि दुःखं च दरिद्रं च अनयोईन्द्वः । ते हरतीत्येवंशीलम् । पुनः कीदृशं विले. खितं लिखितमित्यर्थः ॥ ११ ॥ दारिद्येति ॥ दारिद्यविद्रावणनामधेयमिदं शास्त्रं यत्र गृहे सदैव अधीयते पठ्यते तत्र वराकी शोचनीयामापदं हठेन हत्या संपनिराकुला निश्चला तिष्ठति । “वराकः शोचनीयः स्यात्" इति विश्वः॥१२॥ ॥भाषा॥ आजीविका ये होय. या लोक परलोकके सारभूत शकुनको प्रभाव तातें धर्म अर्थ, काम इनकी वृद्धि होय वा प्राप्ति होय ॥ ९ ॥ आसीदिति ॥ जो शकुनो ये पहले होतो हुयो ये अब वर्ते है. ये अगाडी होय गो. इन तीनो प्रश्ननकं न्यारे २ भेद करके इनके फल जो जानै वो या पृथ्वीमें त्रिकालदर्शी जाननो ॥ १० ॥ यस्येति ॥ जा पुरुषके घरमें कल्याणका करबेवारो पापनको दूर करबेवालो दुःख दारिद्र्यको हरवेवालो. और लिखो हुयो होय ऐसो ये शकुनशास्त्र होय वाके स्थानतें यमराज भय मानो करै ॥ ११ ॥ दारिद्योति ।। दारिद्र्यविद्रावणनाम ये ग्रंथ है. जो याको अध्ययन करै जाके घरमें सदा स्थित रहै ता घरमें शोकके योग्य आपदाकू हठसूं दूर करके निश्चल संपदा करै ॥ १२ ॥ Aho !'Shrutgyanam ..

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606