Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas
View full book text
________________
. शिवारुते स्थानस्थितप्रकरणम्। (५०७) करोति फेफे इति सर्वदिक्षु यदा तदा स्थानविघातयुद्धे ॥ शिवा विधत्ते शुभिता त्वसंख्यात्रौद्रान्स्वरान्मुंचति चेदुपेक्ष्या ॥६६॥ निरंतरं रौति च सर्वदिक्षु समंदकारुण्यखातुरा चेत् ॥ अपत्यमोहेन युता शृगाली त्यक्तस्पृहा सा कथितेह तज्ज्ञैः॥ ६७॥ स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी फेत्कुरुतेऽतिरौद्रम् ॥ ग्रामस्य पार्श्वे प्रकरोति नाशं तस्याथवा तिष्ठति यश्च मध्ये ॥६८॥ ग्रामस्य मध्यं समवाप्य यस्य ज्वालामुखी मुंचति फेत्कृतानि ॥ स शून्यतां गच्छति निश्चये लोकस्य वा स्यादसुखं प्रभूतम् ॥ ६९॥
॥ टीका॥ पदिश्यते ॥ ६५॥ करोतीति यदा सर्वदिक्षु फेफे इति करोति तदा शिवा स्थान विघातयुद्धे विधत्ते।क्षुभिता तु शिवा असंख्यान रौद्रान्भयावहान्स्वरान्मुचति चेत्तदा उपेक्ष्या उपेक्षणीया ॥ ६६ ॥ निरंतरमिति ॥ या अपत्यमोहेन शृगाली समदकारुण्यरवातुरा मंदः मंदतरः कारुण्योदयोत्पादकः ताभ्यां सहिताभ्यां रवः शब्दो यस्याः सा आतुरा च निरंतरं सर्वदिक्षु सा इह तज्ज्ञैः शिवारुतज्ञैः त्यक्तस्पृहा कथिता ॥ ६७ ॥ स्थित्वेति ॥ यस्य ग्रामस्य पार्श्वे स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी यदि फेत्कृतानि मुंचति अतिरौद्रं फेत्कुरुते इति वातदा तस्य ग्रामस्य नाशं करोति । अथवा ग्रामस्य मध्ये यस्तिष्ठति तस्य नाशं करोतीत्यर्थः॥६॥ ग्रामस्येति ॥ यस्य ग्रामस्य मध्यं समवाप्य ज्वालामुखी फेत्कृतानि मुंचति निश्चयेन
॥भाषा ॥ शुभ शकुन कहेहैं ॥ १५ ॥ करोतीति ॥ जो सर्व दिशानमें फेफे ये शब्द करे तो शृगाली स्थानके नाशकर्ता युद्धकू करै जो क्रोधवान् होय करके शृगाली असंख्यात भयके करबेवाले शब्द बोले तो कार्य छोडबेके योग्य है ॥ १६ ॥ निरंतरमिति ॥ जो संतानके मोहकरके शृगाली मंद और कारुण्य प्रकट करै ऐसो और आतुर होय सर्व दिशानमें शब्द बोले तो शिवाके शब्दके तत्त्वकू जानबेवालेनने वाळू वांछारहित कहीहै ॥६७॥ स्थित्वेति ॥ जा ग्रामके पसवाडेनमें स्थित होयकर दीप्तदिशामें शृगाली फे शब्दकरै वा अति रौद्र फे शब्दकू बोले तो वा ग्रामको नाश करै अथवा ग्रामके मध्यमें जो स्थित होय वाको नाश करे ॥ ६८ ॥ ग्रामस्येति ॥ जा प्रामके मध्यमें आय करके शृगाली
Aho! Shrutgyanam

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606