Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 550
________________ (५०४) वसंतराजशाकुने एकोनविंशतितमो वर्गः। वामा प्रदीप्ते ककुभः प्रदेशे लाभं तथानर्थमुपाददाति ॥ शिवा रटंती पथि दक्षिणा तु क्षिपत्यनर्थावटसंकटेषु ॥ ॥५६॥शांते दिगंते यदि वा प्रदीप्ते पृष्ठे प्रयाणप्रतिषेधायत्री । शब्दायमाना तु शिवा पुरस्तानिमज्जयत्यापदगाधसिंधौ ॥ २७ ॥ वामेऽपसव्ये पुरतोऽथ पृष्ठे पुंसः शिवा जल्पति यत्र तत्र ॥ आयांति चौराः प्रथमे विरावे द्वयोर्भवेत्तस्करदर्शनं च ॥५८ ॥ नृपादरोऽर्थागमनं तृतीये तुर्य क्षितिः पंचमकेऽर्थलाभः॥ वाणिज्यसेवा विफलाथ षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ५९॥ ॥टीका॥ यदि नरस्य शृगाली वामा रारटीति अवश्यं तदाऽर्थलाभं वितरति।दक्षिणतः रटंती अर्थक्षयं कुरुते ॥ ५५ ॥ वामेति ॥ प्रदीप्ते ककुभः प्रदेशे वामा लाभं तथानर्थमुपादधाति । तथा प्रदीप्ते ककुभः प्रदेशे शिवा दक्षिणा रठंती अनर्थावटसंकटेषु क्षिपति तत्रानर्थःप्राणव्यपरोपणमवटः उत्पथप्रक्षेपः संकटं कष्टमेतेषां वंदतेिष्वित्यर्थः ॥ ५६ ॥ शांते इति ॥ शांते यदि वा प्रदीप्ते दिगन्ते पृष्ठे शब्दायमाना शिवा प्रयाणप्रतिषेधयित्री स्यात् । पुरस्तादने शब्दायमाना तु आपदगाधसिंधौ आपद एव अगाधः अलब्धतलः स चासौ सिंधुः समुद्रस्तस्मिन् “अगाधमतलस्पशेम्" इत्यमरःनिमज्जयति पातयतीत्यर्थः॥५७॥वामे इति। वामेपसव्ये दक्षिणे पुरतः अथ पृष्ठे यत्र तत्र पुंसः शिवा जल्पति तदा प्रथमे विरावे चौराः आयोति द्वयोः शब्दयोस्तस्करदर्शनं भवेत् ॥ ५० ॥ नृपतिः ॥ तृतीये नृपादरः राजसम्मा: ॥ भाषा॥ क्षय होय ॥ ५५ ॥ वामति ॥ दीप्त दिशामें वामांगमें शृगाली बोले तो अलाभ अनर्थ कर और प्रदीप्त दिशामें जेमने भागमें बोले तो अनर्थ गढेलेमें पडनो संकट ये होय ॥ १६ ॥ शान्ते इति ॥ शांत वा दीप्त दिशामें शृगाली पीठपीछे बोले तो गमनको निषेध जाननो. ऐसी होय अगाडी बोलै तो आपदारूपी अगाध समुद्रमें पडे ॥ ५७ ॥ वामे इति ॥ और वाई जेमनी अगाडी पीठपीछे जहां तहां शृगाली बोले तो पुरुषकू प्रथम शब्दमें तो चोर आवे दोय बोलमें चौरको दर्शन होय ॥ १८ ॥ नृपेति ॥ तीसरे शब्दमें राजाको सम्मान अर्थको आगमन होय. चौथे बोलमें पृथ्वी वा कष्टकी हानि होय. पांचवें बोलमें अर्थको लाभ होय. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606