Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas
View full book text
________________
शिवारुते यात्राप्रकरणम् ।
( ५०३ )
कुबेरकाष्ठां प्रति यः प्रयाति ज्वालामुखी चाभिमुखी विरौति ॥ तस्याध्वगस्याभिमतार्थसिद्धिर्भवेच्च सम्पत्पुनरागमश्च ॥ ५२ ॥ तिष्ठति तीव्रकरो दिशि यस्यां फेत्कुरुते यदि तत्र शृगाली ॥ तद्वजतः पथिकस्य भवतां निश्चयतो धनजीवितनाशौ ॥ ५३ ॥ दक्षिणतः प्रथमं यदि पश्चाद्वामगता पथिकस्य शृगाली || फेत्कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि ॥ ५४ ॥ अध्यास्य शांतां ककुभं नरस्य वामा शृगाली यदि रारटीति ॥ तदर्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणतो रटंती ॥ ५५ ॥
॥ टीका ॥
उदीचीमुत्तरां चलितस्य पृष्ठे शिवा विरावं मुंचति यदि विवस्वान्नभसो मध्ये आस्ते तदा अर्थहानिः मरणं च दृष्टम् ॥ ५१ ॥ कुवेरेति ॥ यः पुमान्कुवेरकाष्ठां प्रति उत्तरां प्रति प्रयाति ज्वालामुखी शिवा च अभिमुखी विरौति तस्याध्वगस्य अभिमतार्थसिद्धिर्भवेत् । संपच्च पुनः आगमश्च स्यात् ॥ ५२ ॥ तिष्ठतीति ॥ यस्यां दिशि तीव्रकरः सूर्यस्तिष्ठति तत्र यदि शृगाली फेत्कुरुते तदा व्रजतः पथिकस्य निश्चयतः जीवितधननाशौ भवेताम् ॥ ५३ ॥ दक्षिणत इति । यदि शृगाली प्रथमं दक्षिणतः अपसव्यतः प्रयाति पश्चाद्ममगता पथिकस्य फेकुरुते तदा तस्य अवश्यं क्षेमधनाप्तिगृहागमनानि कुरुते । क्षेमं च धनाप्तिश्च गृहागमनं चेति द्वंद्वः ॥ ५४ ॥ अध्यास्येति ॥ शांतां ककुभमध्यास्य आश्रित्य ॥ भाषा ॥
1
शाकूं चलतो होय वाकूं पीठपीछे शृगाली बोलै जो सूर्य आकाशके मध्यभागमें स्थित होय तो अर्थकी हानि मरण ये होंय ॥ ५१ ॥ कुबेरेति ॥ उत्तरदिशाकूं जातो होय वाकूं शृगाली सम्मुख बोले तो बाकं वांछित अर्थकी सिद्धि होय और संपदा होय आगम होय ॥ १२ ॥ तिष्ठतीति ॥ जा दिशामें सूर्य स्थित होंय बांई दिशामें जो शृगाली बोलै तो मार्ग चलबेवाले निश्चय जीव धन इनको नाश होय ॥ ५३ ॥ दक्षिणत इति ॥ जो शृगाली पहले जेमने भागमें आवे पीछे वामभागमें आय शब्द करे तो मार्गीकूं अवश्य कल्याण, धनकी प्राप्ति, घरकूं आगमन करै ॥ ८४ ॥ अध्यासेति ॥ शांतदिशामें स्थित होय और बांई होय शब्द बोले तो अवश्य अर्थको लाभ होय. जो जेमनी बोलै तो अर्थको
Aho! Shrutgyanam

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606