Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas
View full book text
________________
(१८८) वसंतराजशाकुने-अष्टादशो वर्गः।
अथ प्रकरणोद्देशे वृत्तसंख्या च कथ्यते ॥ शुनोऽधिवासनं पूर्व वृत्तैः षोडशभिः स्मृतम् ॥ १॥ द्वितीयं राज्यलाभाख्यं ज्यधिकैर्दशभिस्तथा ॥ तृतीये वरणं वृत्तैर्दशभिश्चतुरुत्तरैः ॥ ॥२॥ चतुर्थे देशलाभादि दशभिः पंचभिस्तथा ॥ पंचमं चाष्टभिर्वृत्तवृष्टिप्रकरणं स्मृतम् ॥३॥ युद्धप्रकरणं षष्ठं वृत्तानां त्रिशता तथा ॥षट्चत्वारिंशता वृत्तैः शुभज्ञानं च सप्तमे।। ॥ ४॥ लाभप्रकरणं वृत्तैर्विमृष्टं चाष्टमेऽष्टभिः ॥रोगिणां जीवितज्ञानं नवमे दशभिस्त्रिभिः॥५॥
॥ टीका ॥
अथेति ॥ श्वचेष्टितकथनानंतरं मया प्रकरणोदेशो वृत्तसंख्या च कथ्यते । तत्र पूर्व शुनः अधिवासनप्रकरणं षोडशभिवृत्तः स्मृतम्॥१॥द्वितीयमिति॥द्वितीयं राज्यलामाख्यं प्रकरणंत्र्यधिकैर्दशभिः त्रयोदशभिर्वृत्तैः स्मृतम्। तृतीये प्रकरणे च. तुरुत्तरैर्दशभिश्चतुर्दशभिः वृत्तैः वरणं प्रतिपादितम् ॥ २॥ चतुर्थे इति ॥ चतुर्थे प्र. करणे दशभिः पंचभिश्च पंचदशभिर्वृत्तैः देशलाभादिप्रकरणं प्रतिपादितम् । तथा अष्टभिर्वत्तैः पंचमं वृष्टिप्रकरणं स्मृतम् ॥ ३ ॥ युद्धति ॥ तथा युद्धप्रकरणं षष्ठं वृत्तानां त्रिंशता स्मृतम् । सप्तमप्रकरणे शुभज्ञानाख्यं षट्चत्वारिंशता वृत्तैः स्मृतम् ॥४॥ लाभेति ।। अष्टमे प्रकरणे अष्टभिवृत्तःलाभप्रकरणं विमृष्टम्। नवमे प्रकरणे दशभित्रिभिः त्रयोदशभिरित्यर्थः । वृत्तैः रोगिणां जीवितज्ञानं विचारितमिति
॥ भाषा ॥
अथोति ॥ श्वानकी चेष्टा कहेके अगाडीमें प्रकरणनकी संख्या और प्रकरण प्रकरणके श्लोकनकी संख्या कहूंहूं. उनमें पहलो अधिवासन नाम पूजा प्रकरण सोले श्लोकनकरके कह्यो है ॥ १ ॥ द्वितीयमिति ॥ दूसरो राजलाभ नामकर प्रकरण तामें तेरह श्लोक हैं. तीसरो विवाह प्रकरण तामें चौदह श्लोक हैं ॥ २ ॥ चतुर्थेति ॥ चौथो देशलाभादि प्रकरण तामें पंद्रह श्लोक करे हैं. और पांचमो वृष्टि प्रकरण आठ श्लोकनकरके कह्योहै ॥ ३॥ युद्धेति ॥ छठो युद्धप्रकरण तीस श्लोकनकरके कह्यो है. सातमो शुभज्ञान नाम प्रकरण तामें छै चालीस श्लोक कहैं ॥ ४ ॥ लाभेति ॥ आठमो लाभ प्रकरण तामें आठ श्लोक
Aho ! Shrutgyanam

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606