Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 513
________________ श्वचेष्टितं जीवितमरणप्रकरणम् । (४६७) कथ्यतेऽथ कपिलस्य चेष्टितं रोगिणो मरणजीवितेक्षणे || लक्षणं चरकवाग्भटादिभिर्भाषितं यदतिशय्य वर्तते ॥ ॥ १५० ॥ लीढेऽथ वा जित्रति सारमेयो हस्तस्य पृष्ठ तलमंगुलीर्वा || रोगातुरस्योपदिशत्यवश्यं तत्पंचतां वासरपंचकेन ॥ १५१ ॥ कर्णयुग्ममथ वेक्षणद्वयं नर्तयन्वदति वासरैस्त्रिभिः ॥ रोगिणो मरणमालिहन्पुनर्नासिकां दशभिरंतद्दिनैः ॥ १५२ ॥ ॥ टीका ॥ यः संतुष्टचित्तः शुभचेष्टितश्च रम्यारवः शुभशब्दकारी मनोज्ञे रम्ये स्थाने स्थले मूत्रं कुरुते असौ सरमासुतः अभिप्रेतपदार्थ लाभं करोति ॥ १४९ ॥ इति श्रीवसंतराजशाकुने टीकायां श्वचेष्टिते लाभप्रकरणमष्टमम् ॥ ८ ॥ कथ्यते इति ॥ अथ रोगिणः मरणजीवितेक्षणे मरणं मृत्युः जीवितम् जीवनं तयोः ईक्षणं विलोकनं तस्मिन्कपिलस्य तच्चेष्टितं कथ्यते यत्कपिलचेष्टितं चरकवाग्भटादिभिर्भाषितं लक्षणमतिशय्य अतिक्रम्य वर्तते ॥ १५० ॥ लीढे इति ॥ यदि सारमेयः हस्तस्य पृष्ठं तलं अंगुलीर्वा लीढे आस्वादयति अथ वा जिघ्रति आप्राणं करोति तदा रोगातुरस्य वासरपंचकेन पंचतां नाशमवश्यमुपदिशति । "पंचत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् " ॥ इति हैमः ॥ १५१ ॥ कर्णेति ॥ कौलेयकः कर्णयुग्ममथ वा ईक्षणद्वयं लोचनयुग्मं नर्तयन्वासरैस्त्रिभि रोगिणो मरणं वदति । पुन र्ना - ॥ भाषा ॥ करतो ह्येय सुंदर स्थानमें मूत्र करै वो श्वान वांछित पदार्थको लाभ करे ॥ १४९ ॥ इति श्रीवसंतराजशाकुने भाषाटीकायां श्वचेष्टिते लाभकरणमष्टमम् ॥ ८ ॥ कथ्यते इति ॥ रोगी के मरण जीवनको देखनो तामें चरक वाग्भटादिकनने जो श्वान - की चेष्टा लक्षण कही हैं उनसे जे अधिकवतें हैं तिने मैं कहूं हूं ॥ १९० ॥ लीढे इति ॥ करे जो श्वान हाथको पृष्ठभाग वा अंगूली इनें चाटें वा सूंघे तो रोगीकूं पांचदिनमें अवश्य मृत्यु ॥१९१॥ कर्णेति ॥ श्वान दोनो काननकू वा दोनों नेत्रनं नचावे तो तीन दिनकरके रोगी Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606