Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas
View full book text
________________
( ४७० )
वसंतराजशाकुने - अष्टादशी वर्गः ।
1. रोगार्दितो जीवति किं न वेति प्रश्न प्रयुक्ते शुनकोत्तमस्य ॥ नेक्षया प्राणिति चेष्टया सौ म्रियेत नान्यादृशचेष्टितेन ॥ || १६१ || रोगार्दितस्यौषधसंप्रयोगे श्रेयस्करी नष्टविलोकने च ॥ दुर्गप्रवेशे च शुनां प्रदिष्टा तारा गतिः संनिहिते भये च ॥ १६२ ॥
इति वसंतराजशाकुने श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९ ॥ शुनो निमित्तैः सहजप्रवृत्तैर्विभाव्यते भाव्यशुभं शुभं च ॥ यात्रास्वयत्नेन यथाऽध्वनीनैस्तदुच्यते संप्रति निश्चितार्थम् १६३
॥ टीका ॥
अतिशयन आलस्यम् अपास्य त्यक्त्वा दिनेदिने भास्करसंमुखं उद्वेगकारी प्रभूतं भषति स देशाधिपतेः मृत्युं ब्रवीति ॥ १६०॥रोगेति ॥ अयं रोगार्दितः किं जीवति न वेति प्र प्रयुक्ते शुनकोत्तमस्य ईदृक्षया चेष्टयाऽसौ रोगी न प्राणिति न जीवति अन्यादृशचेष्टितेन न म्रियेत ॥ १६१ ॥ रोगोते || रोगार्दितस्य रोगपीडितस्य औपधसंप्रयोगे भेषजप्रयोगे तथा नष्टविलोकने दुर्गप्रवेशे च सन्निहिते भये च शुनां तारा गतिः श्रेयस्करी प्रदिष्टा ॥ १६२ ॥
इति वसंतराजटीकायां श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥ ९ ॥ शुनेति ॥ संप्रति इदानीं सहजप्रवृत्तैः स्वभावेन प्रवर्तितैः शुनो निमित्तैः भषणस्य शकुनैः यात्रासु अयत्नेन यथा अध्वनीनैः पथिकैः भावि शुभमशुभं च वि
॥ भाषा ॥
जो श्वान अत्यंत आलस्यकुं छोडकरके दिन दिनप्रति सूर्यके सम्मुख उद्वेग कारी होय बहुतसों भूसे तो देशाधिपति राजाकी मृत्यु करे ॥ १६० ॥ रोगेति ॥ ये रोगी जीवेगो कि नहीं ऐसो प्रश्न करे तब श्वानकी ऐसी चेष्टा करके तो रोगी करके मरे नहीं ॥ १६९ ॥ रोगति ॥ रोगकर पीडित होय वा लैवेमें तैसेही नष्ट देखवेमें दुर्ग के प्रवेशमें संनिहित में भयमें श्वाननकी की करवेवारी कही है ॥ १६२ ॥
नहीं जीवे और चेष्टा न पुरुषकूं औषधिके देवे गति जेमनी कल्याण
इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥ शुन इति ॥ अब स्वभाव करके प्रवृत्त हुये वानके शकुन तिनकरके यात्रानमें मार्गी - करके होनहार शुभ वा अशुभ जाने जांय है सो खानके शकुन निश्चय किये हुये हम
Aho! Shrutgyanam

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606