________________
( ४८४ )
वसंतराजशाकुने - अष्टादशो वर्गः ।
तिष्ठत। प्रवसतां च नराणां मंदिरे प्रविशतां च समस्तम् ॥ दक्षिणं भषणचेष्टितमिष्टं वामकं पुनरुशंति विदुष्टम् ॥ ॥ २१० ॥ वामकेन यदि दक्षिणमंगं दक्षिणेन भषणो यदि वामम् ॥ संस्पृशत्यभिमतो न कदाचित्तत्प्रयोजनविधौ क्वचनापि ॥ २११ ॥ उकाराख्यात्स्यादुकाराच शब्दाद्वामे पार्श्वे सारमेयोऽर्थसिद्ध्यै | व्याक्षेपाय प्रोक्त आकारशब्दः पृष्ठे शब्दा रोधकाः सर्व एव ॥ २१२ ॥
॥ टीका ॥
तीतरतरद्वंद्वः ॥ २०९ ॥ तिष्ठतामिति ॥ तिष्ठतां स्थाने स्थितवतां तथा प्रवसतां गच्छतां तथा मंदिरं प्रविशतां च नराणां मनुष्याणां समस्तं दक्षिणं भषणचेष्टितमिष्टं वामकं पुनः भषणचेष्टितं विदुष्टं विशेषेण दुष्टमुशंति कथयतिः २१०वामकेनेति ॥ यदि श्वा वामकेन दक्षिणमंगं स्पृशति यदि दक्षिणेन च वामं स्पृशति स वा कदाचित् कचनापि प्रयोजनविधौ कार्यविधाने न अभिमतः ॥ २११ ॥ ऊकाराख्यादिति ॥ सारमेयः वामे पार्श्वे सव्यप्रदेशे ऊकाराख्याच्छब्दादुकाराच्छब्दाच्च अर्थसिद्धयै भवति तथा आकारशब्दोव्याक्षेपाय भवति । पृष्ठे पृष्ठभागे शुनः सर्वे शब्दाः
॥ भाषा ॥
चेष्टा करतो होय वो श्वान कार्यनमें वांछित संगत योग्य है ॥ २०९ ॥ तिष्ठतामिति ॥ बैठे हाय गमन करते होंय वा घरमंदिर में प्रवेश करते होंय उन मनुष्यनकूं श्वानकी समस्त जेमनी चेष्टा शुभ और बांई चेष्टा अशुभ दूषित क हैं ॥ २२० ॥ वामकेनेति ॥ जो श्वान वांयो होकर जेमने अंगकूं स्पर्श करतो होय जो जेमनो होय वांये अंगकूं स्पर्श करतो होय तो कदाचित् कोई कार्यनें योग्य शुभ नहीं जाननो ॥ २१९ ॥ ऊकारेति ॥ श्वानके ऊकार शब्द बोलते वा ऊकार अर्थ जाननो. जो भाकार शब्द बोलतो होय तो आक्षेपके श्वानके समस्त शब्द
शब्द बोलेसँ अर्थसिद्धि के अर्थ जाननो और पीठपीछे
Aho! Shrutgyanam