________________
( ४७० )
वसंतराजशाकुने - अष्टादशी वर्गः ।
1. रोगार्दितो जीवति किं न वेति प्रश्न प्रयुक्ते शुनकोत्तमस्य ॥ नेक्षया प्राणिति चेष्टया सौ म्रियेत नान्यादृशचेष्टितेन ॥ || १६१ || रोगार्दितस्यौषधसंप्रयोगे श्रेयस्करी नष्टविलोकने च ॥ दुर्गप्रवेशे च शुनां प्रदिष्टा तारा गतिः संनिहिते भये च ॥ १६२ ॥
इति वसंतराजशाकुने श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९ ॥ शुनो निमित्तैः सहजप्रवृत्तैर्विभाव्यते भाव्यशुभं शुभं च ॥ यात्रास्वयत्नेन यथाऽध्वनीनैस्तदुच्यते संप्रति निश्चितार्थम् १६३
॥ टीका ॥
अतिशयन आलस्यम् अपास्य त्यक्त्वा दिनेदिने भास्करसंमुखं उद्वेगकारी प्रभूतं भषति स देशाधिपतेः मृत्युं ब्रवीति ॥ १६०॥रोगेति ॥ अयं रोगार्दितः किं जीवति न वेति प्र प्रयुक्ते शुनकोत्तमस्य ईदृक्षया चेष्टयाऽसौ रोगी न प्राणिति न जीवति अन्यादृशचेष्टितेन न म्रियेत ॥ १६१ ॥ रोगोते || रोगार्दितस्य रोगपीडितस्य औपधसंप्रयोगे भेषजप्रयोगे तथा नष्टविलोकने दुर्गप्रवेशे च सन्निहिते भये च शुनां तारा गतिः श्रेयस्करी प्रदिष्टा ॥ १६२ ॥
इति वसंतराजटीकायां श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥ ९ ॥ शुनेति ॥ संप्रति इदानीं सहजप्रवृत्तैः स्वभावेन प्रवर्तितैः शुनो निमित्तैः भषणस्य शकुनैः यात्रासु अयत्नेन यथा अध्वनीनैः पथिकैः भावि शुभमशुभं च वि
॥ भाषा ॥
जो श्वान अत्यंत आलस्यकुं छोडकरके दिन दिनप्रति सूर्यके सम्मुख उद्वेग कारी होय बहुतसों भूसे तो देशाधिपति राजाकी मृत्यु करे ॥ १६० ॥ रोगेति ॥ ये रोगी जीवेगो कि नहीं ऐसो प्रश्न करे तब श्वानकी ऐसी चेष्टा करके तो रोगी करके मरे नहीं ॥ १६९ ॥ रोगति ॥ रोगकर पीडित होय वा लैवेमें तैसेही नष्ट देखवेमें दुर्ग के प्रवेशमें संनिहित में भयमें श्वाननकी की करवेवारी कही है ॥ १६२ ॥
नहीं जीवे और चेष्टा न पुरुषकूं औषधिके देवे गति जेमनी कल्याण
इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते जीवितमरणप्रकरणं नवमम् ॥९॥ शुन इति ॥ अब स्वभाव करके प्रवृत्त हुये वानके शकुन तिनकरके यात्रानमें मार्गी - करके होनहार शुभ वा अशुभ जाने जांय है सो खानके शकुन निश्चय किये हुये हम
Aho! Shrutgyanam