________________
( ३६०) वसंतराजशाकुने त्रयोदशो वर्गः।
अनोकहस्कंधसमुत्थशाखाश्रितः खगो भूमिरवेण जल्पन् । तादृक्समारोहति वाथ वृक्षं शुभाय राज्यादिसमीहितेषु ॥ ॥ १३७ ॥ तेजोरवादुत्तरमानिलश्चेत्तत्सर्वकार्येषु करोति सिद्धिम् ॥ ऊर्द्ध च ताभ्यां यदि वारुणः स्यात्तत्सर्वनाशं प्रदिशत्यवश्यम् ॥ १३८ ॥ यद्याप्यभौमौ निनदौ पतंगः करोति तल्लाभविनाशहेतुः॥ स्यातां रखौ मारुतपार्थिवाख्यौ भयाय शांते मरणाय दीप्ते ॥ १३९ ॥ नाशं मरुज्यांबुरवा धनस्य कुर्वन्ति मृत्यु प्रतिलोमभावात् ॥ अग्न्यंबुशब्दो निजलोकभेदं विघ्नं विधत्तोऽभिहिते च कार्य ॥ १४ ॥
॥ टीका ॥ खा तस्यां शुभशब्दकारी शुभाय पिंगःस्यात् । प्रांते चलाधोवदनातिलघ्वी शाखा स्यात्तस्यां पिंगः शुभदोन स्यात् ॥१३६॥ अनोकहेति ॥ अनोकहस्कंधसमुत्थशाखां समाश्रितःभूमिरवेण जल्पन्यदिसः तादृग्वृक्षं समारोहतिःतदाराज्यादिसमीहितेष शुभाय स्यात्॥१३॥तेज इति।तिजोरवादुत्तरंमानिलश्चद्भवति तदा सर्वकार्येषु सिदिकरोति । ताभ्यामूर्द्ध यदि वारुणः स्याचदावश्यं सर्वनाशं प्रदिशति ॥ १३८ ॥ यदीति ॥ यदि पतंगः आप्यभौमौ निनादौ करोति तल्लाभविनाशहेतुः स्यात् यदा पार्थिवमा रुताख्यौरवौ शांते भयाय स्याताम् । दीप्ते मरणाय भवत इत्यर्थः॥ ॥ १३९ ॥ नाशमिति ॥ मरुज्ज्यांबुरवाः वायुपृथ्वीजलरवाः धनस्य नाशं. कुर्वन्ति । प्रतिलोमभावान्मृत्यु कुर्वति । अग्न्यंबुशब्दौ निजलोकभेदमभिमते का
॥भाषा ॥ टी शाखा होय वामें पिंगल बैठो होय तो शुभको देबेवारो नहीं जाननो ॥ १३६ ॥ अनोकहेति ॥ वृक्षकी डालामेंते उठी हुई शाखापै स्थित होय पृथ्वी शब्द करके बोलतो होय अथवा वैसेही वृक्षप चढ जाय तो पिंगल राज्यादिक जे वांछित कार्य उनमें शुभकरै ॥ १३७ ॥ तजोरवादिति ॥ तेजशब्द बोलै पीछे जो अनिल शब्द बोले तो सर्व कार्यनमें सिद्धि करै। जो इन दोनों शब्द करे पीछे वारुण शब्द बोले तो अवश्य सर्व कार्य नाश करै ॥ १३८ ॥ यदीति ॥ जो पिंगल जल और पृथ्वी ये दोनों. शब्द करै तो लाभको नाशकरै, जो पृ. - श्वी पवन ये दोनों शातशब्द होय तो भयके अर्थ जाननो और दीप्तशब्द होंय तो मरणके < अर्थ जाननो ॥ १३९ ॥ नाशमिति ॥ जो पवन, पृथ्वी, जल तीनों शब्द बोले तो मिल
Aho! Shrutgyanam