________________
चतुष्पदानां प्रकरणम्। (३७९) ऊर्द्ध करं यः कुरुतेऽथ वा यो धत्ते करं दक्षिणदंतभागे ॥ यो वा भवेद्वंहितपूरिताशः करी भवेत्सोऽध्वगपूरिताशः॥४॥
॥ इति हस्ती ॥
॥ टीका ॥ पूर्वव्याख्यातैस्तिर्यग्गमनान्पक्षिणः अभ्यर्च्य कार्य विमृश्य स्मृतिगोचरीकृत्य तच्छकुनानि चतुष्पदशकुनानि पश्येदवलोकयेत् ॥ ३ ॥ ऊर्द्धमिति ॥ स करी हस्ती अध्वगपूरिताश इति अध्वगानां पूरिता आशायेन स तथा|य ऊर्द्ध करं शंडादंडं कुरुते अथवा यो दक्षिणदंतभागे करं शुंडो धत्ते यो वा "बृहितं करिगर्जितम्" इत्यमरः तेन पूरिता आशा येन स तथा । तथाऽन्यदपि शास्त्रांतराज्ज्ञेयम् । तद्यथा दक्षिणे दंते मूलाग्ने सति राज्ञो भयं ददाति । मध्याद्भग्ने देशस्य । प्रांते भने सेनायाः प्रलयो भवति । वामे रदे बलाद्भग्ने राजपुत्रस्य मरणं भवति । मध्ये भने तु पुरोहितस्य मरणं भवति।प्रांते भग्ने इभस्य मरणम् । तथा आपगातटविघट्टनेनक्षीरवृक्षस्यविघट्टनेन वा वामदंतस्य मध्यभंगे शत्रुनाशः स्यात् । विपर्यया. द्वैपरीत्यं तथा अकस्मात्स्खलितगतिः अतीववाहःभूमौ न्यस्तहस्तः सुदीर्घः श्वसिति चकितमुकुलितदृष्टिः बहुकालं स्वप्नशीलः विपरीतगतिः यत्र प्रेर्यते तत्र न याति एवंविधो गजो भयकृद्भवति । तथापनाशीभृशं शकृत्कृद्भयकृद्भवति।तथा यदि पनीकूटं मथ्नाति अथ वा स्थाणुं वृक्षसमूह वा स्वेच्छया मथ्नाति तथा दृष्टदृष्टिः
॥ भाषा ॥ दीप, नैवेद्य इनकरके पशुनको पूजन करके अपनो कार्य विचार करके फिर उनते शकुन देखे ॥ ३ ॥ ऊर्ध्वमिति ।। जो हाथी अपनी शुंडाकू ऊंची करै वा जेमने दांतपै शुंडाकू धरै वा गर्जा करै तो वो हाथी मार्गीनकी, पूर्ण आशाको करबेवाले होय ॥ ४ ॥ हाथीकी चेष्टा और शास्त्रमें जैसो लिखो तैसो कहैहै. जो हाथीको जेमने दांतको मूल भग्न होय जाय तो राजाकू भय देवै. जो बीचमें ते भग्न होय जाय तो देशको भंग होय. और आंतें भग्न होंय तो सेनाको प्रलय होय. जो बायो दांत बलात्कारतूं भग्न होय तो राजाके बेटाका मरण होय. जो बीचमेंसू भग्न होय तो पुरोहितको मरण होय. जो दांतको प्रांत भग्न होय तो हाथीको मरण होय. और नदीके तटकं खोदे तो अथवा दूधके वृक्षकू घर्षण करतो होय तो अथवा वांये दांतको मध्यभाग भग्न हुयो होय तो शत्रुनको नाश होय. जो इनते विपरीत होय तो विपरीत फल जाननो. जो चलतो हाथी अकस्मात् भग्नगति होय जाय वा अत्यत चले अथवा पृथ्वीमें आंगेके घोटूनकू टेक दै वा दीर्घ उंचे श्वास लेतो होय, वा चकित, और फटे हुये नेत्रं जाके होंय, वा बहुत देर सोवे, अथवा पीलवान् जितकू प्रेरे उतकं नहीं
Aho! Shrutgyanam