________________
( २७२ )
वसंतराजशाकुने - द्वादशो वर्गः ।
आग्नेयभागे प्रथमे च यामे स्त्रीलाभविद्वेषिवधौ भवेताम् ॥ कृतांतभागे बलिभुग्विरावः स्त्रीलाभ सौख्यप्रिय सौख्यकारी॥ ॥ २३ ॥ नैर्ऋत्यकोणे प्रिययोषिदाप्तिर्मिष्टाशनं सिध्यति चिंतितार्थः ॥ दिशि प्रतीच्यां विरुतैर्भवेतामभ्यर्च्यनीयागम नांबुवृष्टी ॥ २४ ॥ वायव्यकोणे शुचिसंगतिः स्यान्नृपप्रसादोऽध्वगदर्शनं वा ॥ सौम्ये च भीस्तस्करशोकवार्ता सौम्या च वार्ता धनलाभवार्ता ॥ २५ ॥ ईशान कोणेऽभिमतेन संगस्त्रासो हुताशाद्बहुलोकसंग || ब्रह्मप्रदेशे सुखका मभोगः सम्मान संपद्रविणेष्टसिद्धिः ॥ २६ ॥
.
॥ टीका ॥
आमेयेति ॥ प्रथमे च यामे आग्नेयभागे स्त्रीलाभविद्वेषिवधौ भवतां तथा प्रथमे या कृतांतभागे दक्षिणदिशि बलिभुग्विरावः स्त्रीलाभ सौख्यप्रियसंगकारी स्यात् ॥ २३ ॥ नैर्ऋत्येति ॥ नैर्ऋत्यकोणे प्रथमे यामे प्रिययोषिदाप्तिर्भवति तथा मि ष्टाशनं सिध्यति चिंतितोऽर्थो भवति तथा प्रतीच्यां दिशि विरुतैः अभ्यर्च्छनीयागमनबुवृष्टी भवेताम् ॥ २४ ॥ वायव्येति ॥ वायव्ये कोणे विद्वत्संगतिः स्यात् तथा नृपप्रसादः अध्वगदर्शनं च स्यात् सौम्ये च उत्तरस्यां भीः तस्करशोकवार्ता सौम्या च वार्ता धनलाभवार्ता स्यात् ॥ २५ ॥ ईशानेति ॥ प्रथमे यामे ईशानकोणे ध्वनितेन अभिमतेन संगः स्यात् हुताशात्रासः बहुलोकसंगश्च स्यात् तथा ब्रह्मप्रदे
॥ भाषा ॥
आमेयेति ॥ प्रथम प्रहरमें अग्निकोणमें काक बोले तो स्त्रीलाभ और वैरभाव दूर करै, और प्रथम प्रहरमें दक्षिण दिशामें बोलै तो स्त्रीलाभ सौख्य प्यारेको संग करै २३ ॥ नैऋयेति ॥ प्रथमप्रहर में नैर्ऋत्यकोणमें बोले तो प्रिय स्त्रोकी प्राप्ति होय मिष्टान्न भोजन होय और चिन्तित अर्थ होय और पश्चिम दिशा में प्रहरप्रहरमें बोलें तो पूजनके योग्य तिनको आगमन और जलकी वृष्टि ये होय ॥ २४ ॥ वायव्येति ॥ वायव्य कोणमें प्रथम प्रहरमें बोलै तो वैश्यको समागम होय और राजाको अनुग्रह होय वा मार्गीको दर्शन होय. और उत्तर दिशामें प्रथम प्रहर में बोलै तो चौरभय शोकवार्ता अथवा सौम्यवार्ता धनलाभ वार्ता होय ॥ २५ ॥ ईशानेति ॥ प्रथम प्रहरमें ईशानकोणमें बोलै तो अच्छे जनको सँग होय. और अग्नि त्रास बहुत होय. मनुष्यनको संग होय और आकाशमें स्थित होकर बो
Aho! Shrutgyanam