________________
पिंगलारुते स्वरबलप्रकरणम्
( ३३५ )
प्राच्यामवाच्यामपि पार्थिवाख्यमाप्यं प्रतीचीधनदाशयोस्तु ॥ रुतं पुनस्तैजसमग्निकोणे वायव्यकोणेऽनिलजं प्रदिष्टम् ॥ ॥ ४० ॥ ईशानरक्षोऽधिपकोणयोश्च बलाधिकं नाभसशदमाहुः ॥ जलावनीजौ सुहृदो निनादौ तयोस्तु मध्याजजो बलीयान् ॥ ४१ ॥ पानीयतेजः प्रभवावराती पानीयजः स्याद्वलवांस्तयोस्तु || शब्दावरी मारुततोयजातौ श्रेयांस्तयोर्मारुतजो बलेन ॥ ४२ ॥ मध्यस्थवर्ती गगनानिजातो बली तयोर्नाभस एव नादः ॥ व्योमांबुनादौ न रिपू न मित्र वरस्तयोव्योमचरो बलेन ॥ ४३ ॥
॥ टीका ॥
प्राच्यामिति ॥ प्राच्यां पूर्वस्यामवाच्यां दक्षिणस्यां पार्थिवाख्यं बलिष्ठं तथा प्रतीची धनदाशयोस्त्विति प्रतीची पश्चिमा धनदाशा उत्तरा तयोः आप्यं बलवद्भवति पुनस्तैजस रुतमभिकोणे बलिष्ठं वायव्यकोणेऽनिलजं बलिष्ठम् ॥ ४० ॥ ईशानेति ॥ ईशानरक्षोऽधिपकोणयोस्तु नाभसं शब्दं बलिष्ठमाहुः । तथा जलावनीजौ निनादौ सुहृदौ तयोश्च मध्याज्जलजो बलीयान् ॥४१॥ पानीयेति ॥ पानीयतेजः प्रभवौ अराती भवतः।तयोर्मध्ये पानीयजः बलवान्स्यात् । मारुततोयजातौ शब्दावरी शत्रू भवतः । तयोर्मध्ये मारुतजो बलेन श्रेयान् ॥ ४२ ॥ मध्यस्थेति ॥ गगनाभिजातो मध्यस्थवर्ती तयोर्नाभस एव नादो बली बलवान् । व्योमांबुनादौ न रिपू न
॥ भाषा ॥
बल कहैंहैं ॥ ३९ ॥ प्राच्यामिति ॥ पूर्व दिशामें उत्तरदिशामें पार्थिवस्वर बलिष्ठ है. और पश्चिम उत्तर इनमें आप्यस्वर वलवान् है. और अग्निकोण में तैसजस्वर बलिष्ट है. * चायव्यकोणमें मारुतशब्द बलिष्ठ है ॥ ४० ॥ ईशानेति ॥ ईशान नैर्ऋत्यकोणमें नाभस शब्द बलिष्ठ है. और आप्यशब्द पार्थिवशब्द दोनों सुहृद हैं. इनके मध्यमें आप्यशब्द चलिष्ट है ॥ ४१ ॥ पानीयेति || जल तेज इनते हुये शब्द अरी होंय हैं. इनके मध्य में जलते हुयो शब्द बलवान् है. और मारुत जल इनते हुये शब्द अरी हैं. इनमें मारुतते हुयो शब्द बलकरके श्रेष्ठ है ॥ ४२ ॥ मध्यस्थेति || आकाश अग्नि इनते हुये शब्द मध्यस्थवर्ती हैं. इनमेंसूं नाभस शब्द बलवान् है. आकाश जल ये दोनों शब्द न वैरी
Aho! Shrutgyanam