________________
पिंगलारुते स्वरमात्राप्रकरणम् ।
( ३३३ )
स एकमात्रश्विगिति ध्वनियों मवेद्दिमात्रश्चिरुहीत्यपीद || मात्रात्रयं स्यात्कुरुरुध्वनौ च स्यात्कीचिकीचीति लघुश्चतुर्थकः || ३३ || अभिन्नरूपैश्चरति स्वरैस्तु यः पञ्चभिः स्यात्स तु पंचमात्रः ॥ एवंविधानंबरनामधेयान्पंचस्वरामुंचति पिंगपक्षी ॥ ३४ ॥ यः संवतो मात्रकपंचकेन स्वरस्त्रिरुक्तः स लघुः प्रदिष्टः ॥ षोढोदितो यः कथितः स दर्घिः प्लुतः स तु स्यान्नवधोदितो यः ॥ ३५ ॥ निःस्वनैर्लघुगुरुप्लुतसंज्ञैः पिंगलेन विहितैः पुरुषाणाम् ॥ तुच्छमध्यसकलानि फलानि स्युः क्रमादिति वदन्ति महांतः ॥ ३६ ॥
॥ टीका ॥
चिच्चीच् चिचेिचिचि चीकुचीक्रिति ॥ ३२ ॥ स एकमात्र इति ॥ एकमात्रः चिगिति ध्वनिः स्यात् ॥ चिरु इत्यपि द्विमात्रः स्यात् । कुरुरुध्वनौ मात्रात्रयं स्यात् । लघुचतुर्थकः चिकचिकीति किश्व इति मतांतरे ध्वनिः स्पात् ॥ ३३ ॥ अभिन्नइति॥ अभिन्नरूपैः पंचभिः स्वरैर्यश्चरति स पंचमात्रः स्यात् । एवंविधानंबरनामधे - यान्पंच स्वरान्पिगलपक्षी मुंचति ॥ ३४ ॥ यः संवृत इति ॥ यो मात्रिकपंच केन संयुतः स्वरः त्रिरुक्तः स लघुः प्रदिष्टः । यः षोढा षड्वारमुदितः सदीर्घः । यो नवधा उदितः सः प्लुतः ॥ ३५ ॥ निः स्वनौरिति ॥ लघुगुरुप्लुतसंज्ञैः स्वरैः पिंगलेन विहितैः
॥ भाषा ॥
हैं ॥ ३२ ॥ स एक मात्र इति ॥ चिग् ये एक मात्र ध्वनि है. चिरु ये दोय मात्रावान् शब्द है. और कुरुरु ये तीनमात्राको शब्द है और किचिकेिचि ये चार लघूनकरके चतुर्मात्र शब्द है ।। ३३ ।। अभिन्नरूपैरिति । जो पक्षी अभेदरूप पांच स्वरनकरके उच्चारण करे वो पंचमात्रस्वर होय है. ऐसे ऐसे अंबर नाम पांच स्वर पिंगजपक्षी बोले है || ३४ ॥ यः संवृत इति ॥ जो. पांचमात्रा करके संयुक्त स्वरहै. तीन पोत कह्यो होय तो वाकी लघुसंज्ञा है, जो छे पोत को होय वाकी दीर्घ संज्ञा है. और जो नौपोत को होय वाकी प्लुतसंज्ञा हैं ॥ ३५ ॥ निःस्वनैरिति ॥ पिंगलपक्षीकर के कहे हुये लघुगुरुप्लुत ये तीन संज्ञा जिनकी ऐसे स्वरन करके पुरुषनकूं तुच्छ मध्यम उत्तम ये तीन प्रकारके फल होय है. ये महांतजन कहैं हैं ॥ ३६ ॥
Aho! Shrutgyanam