________________
पिंगलारुते चतुःसंयोगफलप्रकरणम् । (३५१ ) भूम्याप्यहौताशननाभसाख्यैः स्यातां रुतैर्लाभसुहृद्विरोधौ ।। लाभः प्रवासे कलहः सहायैः सहाशिरोगो यदि वा समस्तैः ॥ १०२ ॥ भूवारिजाकाशहुताशशब्दान्यथाक्रमं चेद्विदधाति पिंगः ॥ धनानि सिध्यंति तदीप्सितानि नारीनिमित्तं कलहं तथाहुः ॥ १०३॥ क्षोणीहुताशांबरवारिनादा मित्राद्धनाप्ति रतिकार्यखेदम् ॥ यात्रासु सिद्धि विजयं रणेषु पुंसां प्रयच्छंति च राज्यलाभम्।।१०४॥धरानभोंऽभोगिरवैश्चतुर्भिः पिंगेक्षणेनाभिहितैः क्रमेण ॥ यात्रासु सिद्धिर्विजयो रणेषु श्रेयो भवेदन्यसमीहितेषु ॥१०॥
॥ टीका ॥ भूमीति ॥ भूम्याप्यहौताशननाभसाख्यैः रुतैलभिसुहृद्विरोधौ स्याताम् प्रवासे लाभः सहायैः सह कलहः यदि वा समस्तैः सह अक्षिरोगः ॥ १०२ ॥ भवारीति ॥ चेपिगः भूवारिजाकाशहुताशशब्दान् भूश्च वारि च लाभ्यां जातौ तौ च तो आकाशहुताशशब्दौ च तान्विदधाति तदा धनानि तदीप्सितानि सिध्यति नारीनिमित्तं कलहं तदाहुः॥ १०३ ॥ क्षोणीति ॥ क्षोणीहुताशांबरवारिनादाः मित्राद्धनाप्तिं रतिकार्यखेदं यात्रासु च सिद्धिं रणेषु विजयं पुंसां प्रयच्छंति तथा , राज्यलाभम् ॥१०४ ॥ धरोति ॥धरानभोभोग्निरवैः चतुभिः क्रमेण पिंगक्षणेन अभिहितैः प्रतिपादितः यात्रामु सिद्धिर्भवति रणेषु विजयश्चान्यसमीहितेषु श्रेयः।
॥ भाषा ॥ इनके शब्दनको कर्ता होय तो स्त्रीके निमित्त सुहृजनन सहित विग्रह होय. और ता विग्रहमें निश्चयकर पराजय होय ॥ १०१ ॥ भूमीति ॥ पिंगठके भूमि, जल, अग्नि, आकाश इन शब्दनकरके लाभ और सुहृदय के विरोध होय. और परदेश में लाभ और सहायानकरके कलह वा समस्तनकरके कलह और नेत्रनमें रोग ये होय ॥ १०२ ॥ ॥ भूवारीति ॥ जो विहंग पक्षीः पृत्री, जल, आकाश, अग्नि इन शब्दनकू कमकरके करै तो वांछित धनप्राप्त होय. और स्त्रीके निमित कलह होय !! ०२॥ क्षोणीति ॥ जो पिंगलके पृथ्वी, अग्नि, आकाश, जल ये शब्द होय तो मित्ररे उनकी प्राप्ति और रतिका र्य खेद होय. और यात्रानमें सिद्धि, संग्राममें विजय और राज्यको लाभ ये पुरुश्नकं होय ॥ १०४ ॥ धरेति ॥ पिंगलके क्रमकरके कहे हुये पृथ्वी, आकाश, जल, अग्नि ये चार शब्द तिनकरके यात्रानमें सिद्धि, रणमें विजय और कार्यनमें श्रेय हाय ॥१०५ ॥
Aho ! Shrutgyanam