________________
काकरुते स्वरप्रकरणम्। (३०५) स्यात्कलिः करकरध्वनौ नृणां जायते कणकणध्वनौ ज्वरः॥ आवजेत्कुलकुलध्वनौ प्रियः सौदनं कटकटध्वनौ दधि ॥ ॥ १४४॥ एवंप्रकाराबहवोऽपरेऽपि प्रशांतदीप्ता बलिभोजनानाम् ॥ भवंति शब्दाः खलु तेषु केचिदस्माभिरुक्ताः सुखलक्षणीयाः॥ १४५॥
॥ टीका ॥
कतिकतीति शब्दोशनं कारयेत् खररूक्षभाषिते प्रोषितोऽभ्युपैति शवशवेति शब्दे जाते कश्चित्पंचत्वं प्रामोतीत्यर्थः ॥ १४३ ॥ स्यादिति ॥ करकरध्वनौ जाते सति नृणां कलिः स्यात् कणकणध्वनौ ज्वरः जायते कुलकुलध्वनौ प्रियः आव्रजेत् कटकटध्वनौ सौदनं दधि प्राप्यते ॥ १४४ ॥ एवमिति ॥ बलिभोजनानां काकानामि. त्यर्थः । अपरेऽपि बहवः प्रशांतदीप्ताःशब्दा भवंति तेषु खलु निश्चयेन यत्किचित्सु. खलक्षणीयं तदस्माभिरुक्तम्॥१४५॥ग्रंथांतरेऽप्यवेम्॥तद्यथा चिरजीविनो द्वात्रिंशद्भाषा वदंति । तद्यथा कौलो कौलो इति चेद्वदति तदप्युत्करः धान्यराशिः स्यात् । १। कुंकुंकुमिति जल्पति तदा लाभोत्पत्तिः । २ । कोयं कोयं इति चेद्वदति तदा राज्ञो मृत्युमाख्याति । ३ । केयं केयमिति शब्देन भृशं हानिमृत्यू भवेताम् । ४ । कुरलुकुरलु इति शब्देन श्रेयः समाख्याति । ५। कः कुकुमिति शब्देन शवं दर्शयति
॥ भाषा॥ भोजन करै और जो कतिकति शब्द बोले तो भोजन करावे जो रूखो शब्दबोलै वा खुरू खुरु ऐसो बोले तो परदेश गयो घर शीघ्र आवै. और शत्रशव ऐसो शब्द बोले कोईकी मृत्यु प्राप्त होय ॥ १४३ ॥ स्यादिति ॥ करकर ऐसो बोले तो मनुष्यको कलह होय. और कलकल ध्वनि करै तो ज्वर होय. और कुल कुल शब्द करै तो कोई प्रिय आवे. और कटकट ऐसो बोले तो भातसहित दही प्राप्त होय ॥ १४४ ॥ एवं प्रकारा इति या प्रकार काकनके औरभी बहुतसे प्रशांत और दीप्तशब्द हैं उनमेंसू हमने निश्चयकर शुभलक्षण जिनके ते केहहैं ॥ १४५ ॥ जो और ग्रन्थान्तरमें बत्तीसभाषा कही हैं. तिनेंभी या प्रकार हम यहां कहैं हैं जो कोलकौल ऐसी वाणी बोले तो धान्यराशि प्राप्त होय १ जो कुंकुंकुं ये वाणी बोले तो लाभकी प्राप्ति करै २ जो कोयंकोयं ऐसी वाणी बोले तो राजाकी मृत्यु जाननी ३ केयंकेयं या शब्द करके अत्यंत हानि मृत्यु होय ४ कुरलुकुरलु या शब्द करके कल्याण करे ५ कः कुंकुं या शब्द् करके शव जो मुरदा ताकू दर्शन करावे ६ लेनक्लेनं या शब्द करके सुहृज्जनको नाश करैहै ७ कुरुतं
Aho! Shrutgyanam