________________
•
( १९० )
वसंतराजशाकुने- सप्तमो वर्गः ।
यात्रा स्थितस्यागमनं गतस्य भविष्यतः संप्रति किं न वेति ॥ प्रत्यक्ष देवीविरुते क्रमेण निरूप्यते निश्चितकार्यभागम् २९२ यात्रा भवित्री मम किं न वेति प्रश्रे कृते स्याद्गमनाय तारा ॥ शाखां चलंतीमथवाधिरूढा वामा तु यात्रां प्रतिषेधयित्री ॥ ॥ २९३ ॥ दूरं गतस्यागमनाय तारा यद्वोपविष्टा प्रचले प्रदेशे ॥ पुंसः स्वगेहागमनोत्सुकस्य श्यामांतरायं विदधाति वामा ॥ २९४ ॥ विधाय शब्दं यदि दक्षिणास्यादायाति पांथस्तदवाप्तवित्तः ॥ श्यामास्थिरा तिष्ठति मौनिनी या सा वक्त गत्यागमयोः स्थिरत्वम् ॥ २९५ ॥ ॥ टीका ॥
यात्रेति ॥ स्थितस्य यत्रागतस्यागमनं संप्रति भविष्यतः नवेति प्रश्ने प्रत्यक्षदेवी विरुते निश्चित कार्यजातं तन्निरूप्यते ॥ २९२ ॥ यांत्रेति ॥ मम यात्रा भवित्री न वेति प्रश्नद्वयं एकवारमन्वयव्यतिरेकाभ्यां प्रश्ननिर्णेतुः संदेहास्पदत्वं स्यादिति प्रश्ने कृते चेत्तारा स्यात्तदागमनाय यदि वेति पक्षांतरे चलंती शाखामधिरूढा तारा भूत्वा तदा शीघ्रं गमनं वामा तु यात्रां प्रतिषेधयित्री स्यात् ॥ २९३ ॥ दूरमिति ॥ कदागमिष्यतीति प्रश्ने यदि तारा स्यात्तदा दूरगतस्यागमनाय भवति । यद्वा तारा भूत्वा प्रचले पदार्थे उपविष्टा तदा शीघ्रगमनं स्वगेहागमनोत्सुकस्य पुंसः वामा श्यामा अंतरायं विदधाति ॥ २९४ ॥ | विधायेति ॥ यदि शब्दं विधाय
॥ भाषा ॥
॥ यात्रेति ॥ यात्राकूं गयो ताको आगमन और घरमें स्थित ताको गमन होयगो वा नहीं होयगो वा कब होयगो ऐसो प्रश्नपोदकी के शब्द में निश्चय होय है सो निरूपण करें ॥ ॥ २९२ ॥ यात्रेति ॥ मेरी यात्रा होयगी वा नहीं होयगी ये दो प्रश्न करे तब जो श्यामा तारा होय तो गमनके अर्थ होय और पवनादिक करके चलरही वा हलरही शाखा ता पै
चढजाय तारा होयकरके तो शीघ्रगमनकरे. और वामा तो यात्रामें निषेधकर्ताहै ॥ २९३ ॥ दूरमिति ॥ कब आवेगो ऐसो प्रश्नकरे तब जो पोदकी तारा होय तत्र दूरगयेको आगमन होय अथवा तारा होयकरके हलते चलते पदार्थपे बैठजाय तो शीघ्र आगमन होय. जो अपने घरकूं आयबेमें उत्साह करतो होय वा पुरुषके श्यामा वामा होय तो विघ्न वा ढील जानमो ॥ २९४ ॥ विधायेति ॥ जो पोदकी शब्दकरके दक्षिणा होय तब देशगयो धन
Aho! Shrutgyanam