________________
( २६४ )
वसंतराजशाकुने - एकादशी वर्गः ।
कंडू यनाद्दक्षिणपृष्ठभागे त्रायास हानिं मरणं विवाहे || कंडूयतेऽसौ यदि वामपक्षं वृद्धिर्विवाहे विजयोऽर्थलाभः ॥७॥ कंडूयमाने हृदयप्रदेशे मित्रेण पत्न्या च समागमः स्यात् ॥ इष्टार्थसिद्धिश्व मिलत्यभीष्टो गुह्यस्य कंड्रयनतो हि पत्नी ॥८॥ कंडूयते मूर्द्धनि सर्वलाभः स्वगोत्रसंगो जठरे प्रदिष्टः ॥ प्रदक्षिणं वा कुरुते कदाचिदिष्टागमो हस्तगता च सिद्धिः॥९॥ अग्रे तथा दक्षिणतः प्रशस्ता करापिका स्याद्विजयाय पष्ठे ॥ वामा प्रणाशं कुरुते प्रयाणे ग्रामप्रवेशे फलदा तु वामा ॥ १० ॥
॥ टीका ॥
वर्त्मनि चौरभीतिं विवाहे कस्यचिदवश्यं मरणं शसति || ६ || कंडूयनादिति ॥ दक्षिण पृष्ठभागे यात्रासु हानिं विवाहे मरणं शंसति यद्यसौ वामपक्षं कंडूयते तदा विचाहे वृद्धिः स्यात् विजयः अर्थलाभश्च स्यात् ॥ ७ ॥ कंडूयमाने इति ॥ हृदयप्रदेश कंडूयमाने मित्रेण पत्न्या च समागमः स्यात् दृष्टार्थसिद्धिश्च अभीष्टः मिलति तथा गुह्यस्य कंडूनतो हि पत्नी स्यादित्यर्थः ॥ ८ ॥ कंडूयत इति ॥ मूर्द्धनि कंडूयते यदितदा सर्वलाभः स्यात् जठरे कंडूयते तेन स्वगोत्रसंगः स्यात् वा कदाचित्प्रदक्षिणं कुरुते तदा इष्टागमः हस्तगता च सिद्धिः स्यात् ॥ ९ ॥ अग्रे इति ॥ अग्रे तथा दक्षिणतः करापिका प्रशस्ता स्यात् पृष्ठे विजयाय भवति प्राणप्रणाशं वामा प्रयाणे कुरुते तु पुनः वामा पुरप्रवेशे फलदा भवति ॥ १० ॥ ॥ भाषा ॥
करापिका संमुख होय दोनों पंखनकूं खुजाय रही होय तो कार्यको नास्तिभाव कहें है. और रण में भंग क है है. और मार्ग में चौरभीति कहे है. और विवाहमें काहूको अवश्य मरण क है. ॥ ६ ॥ कडूयनादिति ॥ और दक्षिणभाग में और पृष्टभाग में खुजानती होय तो यात्रामें हानि कहै. और विवाह में मरण क है. जो बांई पंखकूं खुजाये तो विवाह में वृद्धि होय विजय होय . और अर्थलाभ होय ॥ ७ ॥ कंडूयमान इति ॥ हृदयमें खुजावे तो मित्रकरके और स्त्रीकर के समागम होय. और इष्टार्थसिद्धि होय. और अभीष्ट मिले और गुह्यस्थानके खुजायवेसूं गुणकरके पत्नी प्राप्त होय ॥ ८ ॥ कंटूयत इति ॥ मस्तकमें खुजावे तो सर्व लाभ होय और उदरमें खुजावे तो अपने गोत्रको संग करावे. और दक्षिणअंगमें खुजावे तोकोई अपने इष्टजनको आगम और हस्तमें सिद्धि आई ऐसो जाननो ॥ ९ ॥ अग्रे इति ॥
Aho! Shrutgyanam