________________
रापिकाप्रकरणम् ।
( २६३ )
करापिकां वीक्ष्य बहिस्तरुस्थामनेन मंत्रेण तदेकचित्तः॥ अभ्यर्च्य भक्त्या कुसुमाक्षताभ्यां पृच्छेदभिप्रेतामिह स्वकार्यम् ३ दक्षिणं किल करापिकारुतं पश्चिमोत्तरानिवासिनां नृणाम् ॥ श्रेयसे भवति वामतः पुनः पूर्वदक्षिणदिगंतवासिनाम् ||४|| वामतः किल करापिका शुभा दक्षिणेन कुरुकुंचितानघा॥ अग्रतो भवति सर्वसिद्धिदा पृष्ठतोऽपि जयदा करापिका ॥ ५ ॥ पक्षद्वयस्याभिमुखो गणेशः कंडूयनाच्छंसति नास्तिभावम्॥भंगं रणे वर्त्मनि चौरभीतिं कस्याप्यवश्यं मरणं विवाहे ॥ ६ ॥
॥ टीका ॥
गणाधिपमथ कुमारसंज्ञं करापिकां कार्तिकनामधेयां दुर्गा तथा सोमटिकाभिधानां हेमंतगते त्वां नमामि अन्यानि सर्वाण्यपि एतस्या अभिधानानि ॥ २ ॥ करापिकामिति ॥ बहिस्तरुस्थां करापिकां वीक्ष्य अनेन कुसुमाक्षताभ्यां भक्त्या - ऽभ्यर्च्य तदेकचित्तः सन्नभिप्रेतं स्वकार्यं पृच्छेत् ॥ ३ ॥ दक्षिणमिति ॥ पश्चिमो तरनिवासिनां नृणां कर पिकारुतं दक्षिणं श्रेयसे भवति पूर्वदक्षिणदिगंतवासिनां पुनः वामतः श्रेयसे भवति || ४ || वाम इति ॥ वामतः किल करापिका शुभा भवति तथा दक्षिणेन कुरुकुंचिता करापिकेत्यर्थः शुभाशुभप्रदेत्यर्थः अग्रतः सर्वसिद्धिदा भवति पृष्ठतोऽपि जयदा भवति पुनः पुनः तस्या ग्रहणं अत्यादरख्यापनार्थम् ॥ ५ ॥ पक्ष इति ॥ पक्षद्वयस्य कंडूयनादभिमुखो गणेशः कृत्यस्य नास्तिभावं रणे भंग
॥ भाषा ॥
नाम दुर्गा और करापिका सोमटिका ये नाम जाके ऐसी जो तुम हो ता तुम्हें नमस्कार करूं - हूं. औरभी याके संपूर्ण नाम हैं जाकी लंबी पूंछ होय ऊपरसूं श्यामवर्ण जाको होय वाकूं करापिका कहैंहैं. और मल्लारी महंरी या नामकर प्रसिद्ध है ॥ २ ॥ करापिकामिति ॥ बाहरवृक्षपे बैठी होय ता करापिकाकूं देखकर पूर्व या मंत्रकूं बोलकर पुष्प, अक्षत कर भक्तिपूर्वक पूजनकरके एकाग्रचित्त होकर वांछित जो अपनो कार्य ताकूं पूंछै ॥ ३ ॥ दक्षिणमिति || पश्चिमउत्तरवासीनकूं करापिकाको शब्द दक्षिणकल्याणकारी है. और पूर्व दक्षिण दिगंतवाशीनकूं फिर वामकरके कल्याण करे है || ४ || वाम इति वाममाऊं करापिका शुभ होय है. और दक्षिण माऊं करापिका शुभकी देनेवाली है. और अगाडीमाऊं सर्वसिद्धिकी देवाली है और पीठपीछे की विजयकी देवेवाली है. बारंबार याको ग्रहण अति आदरके लिये है ||५|| पक्ष इति ॥
Aho! Shrutgyanam