________________
पोदकीरुते हंसादिकप्रकरणम् । (२५१) तारो गभीरः कथितो विरावो निशावसाने नृपराष्ट्रवृद्ध्यै ॥ यो वा सयाम प्रति यामिकस्य पादस्य शब्दस्त्वपरो विरुद्धः ॥५४॥
॥ इति कुक्कुटः ॥ प्राप्य स्थिरत्वं चिरमन्तंरिक्षे नानाप्रकारं मधुरं स्वनंती॥ आश्चर्यमुत्पादयते यियासोः सा भारती यच्छति भूपतित्वम् ॥ ५५॥
॥ इति भारती॥
॥ टीका ॥ तेपि कुकुकूइतीमं शब्दं विमुंचनभीष्टो न भवति ॥ ५३ ॥तार इति ॥ निशावसाने अस्य गभीरस्तारो विरावः नृपराष्ट्रवृद्ध्यै कथितः यो वा सयाम प्रति यामिकस्य शब्दः सोऽपि शुभः अपरो विरुद्धः स्यादित्यर्थः ॥ ५४ ॥
॥इति कुक्कुटः॥ ॥प्राप्यति ॥ अंतरिक्षे चिरं स्थिरत्वं प्राप्य नानाप्रकारं मधुरं स्वनंती यिया. सोः या आश्चर्यमुत्पादयते सा भारती भूपतित्वंयच्छति ददाति मध्यदेशे भारहीति प्रसिद्धःगौर्जरे रेव इति प्रसिद्धा चटिका भारतीत्युच्यते ॥ ५५ ॥
॥ इति भारती ॥
॥ भाषा॥ भयवान् होय. और कुकुक या प्रकार ये शब्इकरे तो अभीष्ट नहीं होय ॥ ५३ ॥ तार इति ॥ प्रात:कालमें कुक्कुडाको गंभीर शब्द जेमनो होय तो राजा देश इनकी वृद्धि करै. और बायोशब्द करै तो भी शुभकरै.और जो शब्दहै सो विरुद्ध कर्ता हैं ॥ ५४॥
॥ इति कुक्कुटः ॥ प्राप्यति ॥ भारतीको मध्यदेशमें भारही नामकर प्रसिद्ध है. और गुर्जरदेशमें रेव नाम कर प्रसिद्ध है. और चटिकाभी नाम है. भारती चिडैया आकाशमें बहुतदेर स्थित होय. करके अनेक प्रकार शब्द करत गमनकर्ता पुरुषकू आश्चर्य प्रगट करै है वो भारती राजा-- पनो देवे ॥ ५५ ॥
॥ इति भारती।
Aho! Shrutgyanam