________________
पोदकारते हंसादिकप्रकरणम् । (२४१) कपिंजलः कूजति दक्षिणश्चेत्पुनःपुनः स्यात्कृतकृत्यता च ॥ वामे विभागे विफलं प्रयाणं हानिर्भवेत्तंस्करदर्शनं च॥२५॥ लाभो भवेद्दक्षिणपृष्ठभागे कार्याणि सिध्यति न वामपृष्टे । पृष्ठे क्षतिश्चौरभयं तथा भवेनिनादेन कपिजलस्य ॥२६॥ आत्मीयकं नाम कपिजलेति पुनः पुनर्योऽनुकरोति जल्पन।। सोत्साहमुत्साहितचित्तवृत्तिः सतित्तिरिः साधयतीष्टमर्थम् ॥ २७ ॥ अयुग्मसंख्याः कथिताः परस्यै कृतारवास्तित्तिरयः समृद्ध्यै ॥ करोति वा व्योम निरीक्ष्यमाणे निरीक्षितस्तित्तिरिरर्थनाशम् ॥२८॥
॥ टीका॥
॥ कपिंजल इति ॥ यदि दक्षिणेन कपिजलः पुनःपुनः कूजति तदा कृतकृत्यता स्यात् वामे विभागे प्रयाणं विफलं भवति हानिर्भवेत्तस्करदर्शनं च अत्रायं विशे. षः यो दरदेशकार्याणि कृत्वा स्वगहं प्रति स्थितस्तस्य प्रथमं वामो विलोक्यते तदुतं यः कृत्वा विनिवृत्तः कार्याणि स दूरदेशकार्याणि “वामरवस्तद्देश्मनि कपिंजल: कुशलमाख्याति"॥२५॥ लाभ इति ॥ दक्षिणपृष्ठभागे लाभो भवेदामपृष्ठेन कार्याणि सिध्यंति कपिंजलस्य निनादेन पृष्ठे क्षतिर्भवेत् तथाग्रे चौरभयम् ॥२६॥आमीयकमिति ॥ आत्मीयकं नाम कपिजल इति पुनःपुनः जल्पन्योऽनुकरोति स तित्तिरिः इष्टमर्थ साधयति कीहक सोत्साहं यथा स्यात्तथा उत्साहितचित्तवृत्तिः ॥ २७ ॥ अयुग्मेति ॥ अयुग्मसंख्याः कृतारवास्तित्तिरयः परस्यै समृद्ध्यै स्युः च
॥ भाषा ॥ ॥कपिजल इति ॥ जो जेमने माऊं कपिजल बारंबार शब्द करें तो कृतकृत्य होय. जो कपिंजल वामभागमें होय तो गमनयात्रा निष्फल होय. हानि होय चौरदर्शन होय. जो दुरदेशके कार्यकरके अपने घरमें आयस्थित होय वाके घरमें कपिंजल वामभागमें शब्द करे तो कुशल करै ॥ २५ ॥ लाभ इति ॥ कपिंजल दक्षिणपृष्ठभागमें शब्द करै तो लाभ होय. और वामपृष्ठभागमें बोले तो कार्यसिद्धि नहीं होय. और पीठपीछे बोले तो क्षति होय. तैसेही अग्रभागमें बोले तो चौरभय होय ॥ २६ ॥ आत्मीयकमिति ॥ उत्साह सहित उत्साहमें चित्तकी वृत्तिजाकी ऐसो कपिंजल अपनो नाम काजल कपिजल या प्रकार बारंवार उच्चारण करै वो तित्तिरि इष्टअर्थकं साधन करै ॥ २७ ॥ अयुग्ममिति ॥
Aho! Shrutgyanam