________________
पोदकीरुते यात्राप्रकरणम्। (१६३) वामं स्वरं दक्षिणतश्च यानं यात्रादिकार्येषु शुभं वदंति॥वा- . मा गतिं दक्षिणतश्च शब्दं ग्रामप्रवेशादिसमीहितेषु ॥१९॥ ॥ गवेषयन्पांडविकां मनुष्यो निरीक्षते तां यदि नो कदाचित् ॥ खगांतरं पश्यति चेत्स पृष्ठं श्यामैव सर्व शकुनं ब्रवीति ॥ १९६॥वामा गतिर्यापि च वामचेष्टा शब्दस्थिती दक्षिणतस्तथा ये ॥ दीप्तं च यत्तानि भयादिकाये शुभानि चान्यानि निषेधकानि ॥ १९७॥ सकंटकोत्पाटितशुष्कभनवृक्षेषु शूले मृतके च संस्था ॥ अंतर्विनिद्रा भयमोहशोकं श्वभ्राश्रयाधः पतनात्मघातान् ॥ १९८॥
॥टीका ॥ धरित्री कुरुते।कीदृशीम् मनंजितामित्रकलत्रनेत्रामिति अनंजितानि कज्जलशून्यानि अमित्राः शत्रवः तेषां कलत्राणि योषितः तासां नेत्राणि यस्यां सा तथा ॥ १९४ ॥ वाममिति ॥ यात्रादिकार्येषु वामं स्वरं दक्षिणतश्च यानं शुभं वदंति ग्रामप्रवेशादि समीहितेषु वामां गतिं दक्षिणतश्च शब्दं शुभं वदंति ॥ १९५ ॥ गवेषयन्निति ॥ मनुष्यः पांडविकां गवेषयन्यदि कदाचित् न निरीक्षते चेत् खगांतरं पृष्ठे पश्यति तस्य श्यामैव सर्वान् शकुनान् ब्रवीति ॥ १९६ ॥ वामेति ॥ वामा गतिर्यापि च वामचेष्टा ये शब्दस्थिती दक्षिणतः चादन्यद्यत्पुनः दीप्तं तानि भयादौ कार्य शुभानि। अन्यानि अन्यत्र निषेधकानि भवंति ॥ १९७ ॥ सकंटकति सकंटकोत्पाटितशुष्कभमवृक्षेष्विति सकंटकः कंटकाकुलः उत्पाटितःगजादिना शुष्कः स्वभावत:
॥ भाषा ॥
ग्रहण करे तो सर्व वैरीनको नाशकर एकही छत्र जामें ऐसी पृथ्वी करै ॥ १९४ ॥ वाममिति ॥ यात्रादिक कार्यमें पोदकीको वाम शब्द और दक्षिणगति ये शुभ कहैं हैं ग्रामप्रवेशादिकमें वाम गति और दक्षिण शब्द ये शुभ कहैं हैं ॥ १९५ ॥ गवेषयविति ॥ जो मनुष्य पांडविकाकू शकुनके लिये देख रह्यो होय जो कदाचित् नहीं दीखे जो और कोई पक्षी पीठमाऊं दीखे तो ये जाननो श्यामाही सब शकुननकू कहे है ॥ १९६ ॥ वामेति ॥ जो श्यामाकी वामगति और वामचेष्टा होय और दक्षिणमाऊं शब्द और स्थिति होय और जो फिर दीप्ता होय तो ये भयादिककार्यमें तो शुभ हैं. और कार्यमें निषिद्ध हैं ॥ १९७ ॥ सकंटकेति ॥ कांटेको वृक्ष होय वा गजादिक करके उखडो होय शुष्क होय या पवनसं
Aho! Shrutgyanam